Book Title: Narmani Mandit Bhalsthal Yuga Pradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Z_Manidhari_Jinchandrasuri_Ashtam_Shatabdi_Smruti_Granth_012019.pdf
Catalog link: https://jainqq.org/explore/211247/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ u0 श्रीलब्धिमुनिविरचितंम् नरमणि मण्डित - भालस्थल युगप्रधान श्रीजिनचन्द्रसूरि चरितम् [खरतरगच्छ में युगप्रधान श्रीजिनदत्तसूरिजी, उनके पट्टधर मणिधारी श्रीजिनचंद्रसूरिजी प्रगटप्रभावी श्री जिनकुशलसूरिजी और अकबर - प्रतिबोधक श्री जिनचन्द्रसूरिजी ये चारों आचार्य दादाजी के नाम से विख्यात हैं, हमने जब साहित्य को शोध महोपाध्याय कविवर समयसुंदर संबन्धी विशेष जानकारी प्राप्त करने लिए प्रारंभ ko to unake दादागुरू चतुर्थ दादा साहब सम्बन्धी विपुल समग्री हमारे सामने AI । हमने शताधिक ग्रन्थों के आधार से उनका स्वतन्त्र विस्तृत जीवनचरित्र 'युगप्रधान श्रीजिनचन्द्र सूरि' saM0 1662 में प्रकाशित किया और उसके बाद क्रमशः दादा श्रीजिनकुशलसूरि, मणिधारी जिनचन्द्रसूरि के चरित्र प्रकाशत किये। जब वे परमपूज्य आशु कवि उपाध्याय लब्धिमुनिजी को भेजे गये तो उन्होंने उनके आधार से चार संस्कृत काव्य निर्माण कर दिये। अकबर प्रतिबोधक जिनचन्द्रसूरि चरित काव्य 6 सर्गों में 1212 पद्यों का है । saM0 1662 के बैशाख सुदि 7 को भुजनगर में इसकी रचना हुई है। इसके बाद श्री जिनकुशलसूरि चरित्र 633 श्लोकों में saM0 1966 मार्गशीर्ष शु 15 अहमदाबाद में पूर्ण किया । तदनंतर मणिवारी जिनचन्द्रसूरि चरित्र saM0 1968 के अक्षयतृतीया का बंबई में रवा । अंतिम श्री जिन दत्तसूरि चरित्र 468 श्लोकों में saM0 2005 बैशाख सुदि 5 को जयपुर में पूर्ण किया । इन चारों संस्कृत काव्यों में से अकबर- प्रतिबोधक श्री जिनचन्द्रसूरि चरित्र दादागुरु के अनन्य भक्त को अभयचंदजी व श्री लक्ष्मीचन्दजी सेठ द्वारा प्रकाशित हो गया है। अभी अष्टम शताब्दी के प्रसंग से मणिधारीजी का चरित्र भी प्रकाशित करना अत्यावश्यक समझ कर उसे यहां दिया जा रहा है । -संपादक ] प्रणम्य श्रीमहावीरं चरितं लिख्यते मया । मणिभृज्जिनचन्द्राख्य सूरीणां पुण्यशालिनाम् ॥ 1 ॥ जैन समाजे विख्याता दादेति नामधारकाः । श्रीजिनदत्तसूरीशाः श्रोजिनचन्द्रसूरयः ॥ 2 ॥ जिनकुशलसूरीशाः श्रीजिनचन्द्रसूरयः । श्रीखरतरगच्छस्य चतुर्व्वेतेषु सूरिषु ॥ 3 ॥ श्रीजिनदत्तसूरीणां समागच्छत्यनन्तरम् । श्रीजिनचन्द्रसूरीणामभिवा मणिवारिणाम् ॥ 4 ॥ त्रिभिर्विशेषकम् ते महाप्रतिभाशालि-विद्वांसः सूरयोऽभवन् । शुद्धज्ञान क्रियायुक्ता जिनधर्मप्रभावकाः ॥ 5 ॥ एभिः सम्प्राप्य षड्विंशत्यब्दाल्पायुरकारयत् । कार्यं तदस्ति चाश्चर्यजनकं गौरवान्वितम् ॥ 6 ॥ अज्ञायि गुरुवर्येण श्रीजिनदत्तसूरिणा । प्रतिभादिपरीक्षातः स च महाप्रभावकः ॥ 7 ॥ दृश्यन्ते दत्तसूरीणां लोकोत्तर प्रभावकाः । श्रीजिनचन्द्रसूरीश जीवने चांकिता गुणाः ॥ 8 ॥ मणिधारी महान् व्यक्ति रसाधारणसज्जनः । अभूदतोऽस्य संक्षिप्त परिचयोऽत्र दीयते ॥ 6 ॥ जेसलमेरुदुर्गस्य सौष्ठव राज्यवर्तिनि । श्रीविक्रमपुर ङ्ग चैत्यश्राद्धजनाकुले ॥ 10 ॥ Page #2 -------------------------------------------------------------------------- ________________ [ 76 ] उवास रासश्रेष्ठी श्राद्धधर्मपरायणः । धर्मिष्ठा स्त्री गुणश्रेष्ठा तस्य देल्हणदे प्रिया ॥ 11 ॥ युग्मम् तत्र संवद्गुणव्योमसूर्याब्दे फाल्गुनाजने । नवम्यां पार्श्वनाथस्य विधिचैत्ये महोत्सवात् ॥ 26 ॥ जिनदत्तसूरीणां महाप्रभावशालिनाम् । तस्याः कुक्षेरभूदस्य शैला ङ्करुद्रवत्सरे । भाद्रशुक्लाष्टमी घस्र ए ज्येष्ठायां जन्म सत्क्षणे ॥ 12 ॥ सोऽसाधारणधीशाली स्मरणशक्तिसंयुतः । श्री जिनदत्तसूरीणां श्रीविक्रमपुरे महान् । प्रभावः समभून्मार्याद्युपद्रव-निवारणात् । / 13 / / श्रीजिनदत्तसूरीशैर्वाग्जर्3a विषये पुनः । रचित्वा चर्च ग्रन्योऽपभ्रंश भाषया वरः ॥ 14 ॥ मेहर वासलादोनां विक्रमपुरवासिनाम् । श्राद्धानां पठनार्थं च प्रेषितो विक्रमे पुरे ॥15॥ युग्मम् ग्रन्थेन भावितस्तेन श्रावकः सह्रियात्मजः । देवघर : परित्यज्याम्नायं च चैत्यवासिनः ॥ 16 ॥ लावा मेहतः सुरीन् श्री विक्रमपुरे स्वयम् । अवीकरचतुर्मासीं प्रभूतादरपूर्वकम् ॥ 17 ॥ युग्मम् ॥ सुधामयोपदेशेन तेषां प्रभावशालिनाम् । बहवो भविनो जीवाः प्राप्ताः सद्बोधमत्र च ॥ 18 ॥ सर्वविरतयः केचिद्देश विरतयः पुनः । केचित्केचन सम्यत्व भृतो तत्राभवन् जनाः ॥ 16 ॥ माहेश्वरिवणिग्- विप्र-क्षत्रियास्तत्र सूरिणा । प्रतिबोध्य कृताः शुद्धजैनधर्मानुयायिनः ॥ 20 ॥ पुनः श्रीजिनदत्तसूरीशैस्तत्र भवाब्धितारिणी । महावीर प्रभोर्मूत्तिः स्थापिताऽभूज्जिनालये ॥ 21 ॥ मात्रा सहैकदा बालावस्यो रासलनन्दनः । गुरु वन्दितुं पूज्याधिष्ठितोपाश्रयं ययौ ॥ 22 ॥ सूरिणा लोक्य तं बालं शुभलक्षणलक्षितम् । प्रतिभाशालिनं ज्ञात्वा स्वपदयोग्य भाविनम् ॥ 23 ॥ प्रतिवसा तां श्रुत्वा निजात्मजः । जननीजनकाभ्यां हि गुरुत्रे प्रत्यलाभि सः ॥24॥ युग्मम् श्री विक्रमपुरे कृत्वा बह्वीं धर्मप्रभावनाम् । युगप्रधान सूरीशा अजमेह' समाययुः । / 25 / / शिष्यत्वेनाभवद् दीक्षा लात्वा रासलनन्दनः ॥ / 27 ॥ अल्पीयसापि कालेन विकसत्प्रतिभोऽभवत् ॥ 28 ॥ चक्रे लघु वयस्कस्य सरस्वतीसुतस्य च । मेधा श्लाघा मुनेरस्य सर्वैर्जनैः प्रहर्षितः ॥ 26 ॥ सूरेरपि परीक्षायाः श्लाघां चक्र उर्जना अथ । श्री विक्रमपुरे संवद्वाणख-सूर्य-वत्सरे ॥ 30 ॥ वैशाखे शुक्लषठ्यां च महावीर जिनालये । स जिनचन्द्रसूरीशैः स्वपदे स्थापितो मुनिः ॥ 31 ॥ युग्मम् श्री जिनचन्द्रसूरीति नाम्ना ख्यातिं गतः स च । अस्य पित्रा महायुक्त्या सूरिपदोत्सवः कृतः ॥ 32 ॥ श्री जिनचन्द्रसूरीशे ललाट मणिधारिणि । श्रीजिनदत्तसूरीणामभवन्महती कृपा ॥ 33 ॥ तो यैश्च स्वयं ज्योति मन्त्र-तन्त्रागमादिकान् । साम्नायान् पाठयित्वाऽयं महाविशारदः कृतः ॥ 34 ॥ सूरीश जिनचन्द्रोऽपि क्षमावान् विनयी गुणी । सर्वदा गुरुसेवायां दत्तचित्तश्च तस्थिवान् ॥ 35 ॥ अस्य विनयिशिष्यस्याकृत्रिमभक्तिसेवया । आसन्नतिप्रसन्ना हि श्रीजिनदत्तसूरयः ॥ 36 ॥ स्व-परोन्नतिकृद्गच्छ सञ्चालनादिकाः पुनः । अस्मै श्रीदत्तसूरीशैर्दत्ता शिक्षा अनेकशः ॥ 37 ॥ ता सुमहत्त्वसंयुक्त्ताऽसीच्छिक्षैका वदामहे । वयं तो गुरोः सेवा-मूल्यलाभो हि विद्यते ॥ 38 ॥ सा शिक्षेयं कदापि त्वं मा गमो योगिनीपुरम् । तत्र ते गमने भावी मृत्यु दुष्ट सुरीच्छलात् ॥ 36 ॥ यतस्तत्र क्षणे तस्मिन् दुष्टानामभवन्महान् । योगितालादि देवानामुपद्रवः ॥ 40 ॥ Page #3 -------------------------------------------------------------------------- ________________ सूरीशोभा विसङ्केत- भावार्थोयमभूद्यतः । सम्बन्धेस्मिन्नयं तिष्ठेत्सावधानतया स्वयम् ॥ 41 ॥ रुद्र-सूर्य-समाषाढ-घवकादशी तिथौ । अजमेरे गताः स्वर्गं श्रीजिनदत्तसूरयः ॥ 42 ॥ ततश्चन्द्रगुरौ सर्व गच्छभारः समागतः । निरवद्ययार्थेन पदमिदमसावपि ॥ 43 ॥ पावयन्तः पुरग्रामान् श्री जिनचन्द्रसूरयः । सत्र देन्दु सूर्या त्रिभुवनगिरिं ययुः ॥ 44 ॥ तत्रत्य शान्तिनाथस्य विधिचैत्ये प्रतिष्ठिते । श्रीजिनदत्तसूरीशैः श्रीजिनचन्द्रसूरिणा ॥ 45 ॥ स्वर्णमय ध्वजा दण्ड- कुम्भाः प्रतिष्ठिताः पुनः । प्रदत्तं गणिनी हेम देव्यै प्रवर्तिनीपदम् ॥ 46 ॥ युग्मम् ततस्ते मथुरायात्रां कृत्वा गुर्भीमपल्लिकाम् । तत्र सम्वन्नगेलाक्षीन्दुवर्षे फाल्गुनार्जुने ॥ 47 ॥ दशम्यां हि महावीरचेत्ये श्रीचन्द्रसूरिणा । पूर्णदेव गणी वीरभद्रो जिनरथः पुनः ॥ 48 ॥ वीरनयो जयशीलो जिनभद्रो जगहितः । श्रीनरपतिरेतेष्टी दीक्षिता मुनयो वराः ॥ 46 / / त्रिभिर्विशेषकम् श्राद्ध-क्षेमन्धरश्रेष्ठी पुनस्तैः प्रतिबोधितः । ततो विहृत्य सूरीशामरुकोटं ययुः क्रवात् ॥ 50 ॥ तत्र चन्द्रप्रभस्वामिचेत्ये पूज्यैः प्रतिष्ठिताः । स्वर्णदण्डध्वजा कुम्भाः साधुगोलक कारिताः 51 ॥ उत्सवेऽस्मिन्ललौ मालां रौप्यपञ्चाशताऽर्पणात् । श्रेष्ठिक्षेमन्वरोथार्यास्तत उच्चपुरं गताः ॥ 52 ॥ तत्र सम्वद्गलाक्षीन्दुवर्षे गुणवर्द्धनः । ऋषभदत्त-विनयशोलादि मुनयो वराः ॥ 53 ॥ सरस्वती गुणश्रीश्च जग श्रीराधिकाः पुनः । दीक्षिताः सूरिभिश्चैव मन्येऽपि बहवः क्रमात् ॥ सम्वच्चन्द्रकराक्षीन्दु वर्षे श्री चन्द्रसूरिणा । सागरपार्3A सङ्ग्रामे पार्श्वनाथ जिनालये ॥ 55 ॥ [ 77 ॥ 54 // युग्मम् श्री देवकुलिकाः श्रेष्ठिगयधर विधापिताः । प्रतिष्ठितास्ततः पूज्या अजमेरुं समागताः ॥ 56 ॥ युग्मम् तत्र स्तूपं प्रतिष्ठाप्य श्रीजिनदत्तसद्गुरोः । ततो विहृत्य सूरीशा बब्बेरकपुरं ययुः ॥ 57 ॥ तत्र तैदक्षिता गुण-भद्रा-भयेन्दुवाचकाः । यशश्चन्द्र- यशोभद्रो देवभद्रश्च तत्प्रिया ॥ 58 ॥ ततः श्रीआशिकापुर्या नागदत्ताय साधवे । अदायि वाचनाचार्यपदं श्रीचन्द्रसूरिणा ॥ 56 ॥ ततो महावनस्याने श्रीजिनचन्द्रसूरिणा । अजित जिननाथस्य विधिचैत्यं प्रतिष्ठितम् ॥ 60 ॥ तत इन्द्रपुरे पूज्यै: शान्तिनाथ जिनालये । स्वर्णमयध्वजा दण्ड- कुम्भाः प्रतिष्ठिताः पुनः ॥ 61 ॥ तगलायां ततः पूज्यैरजितनाथमन्दिरम् । गुणचन्द्रमुनेः पितृमलाल विनिर्मितम् ॥ 62 ॥ पुनः करा क्षिनेत्रेन्दुवत्सरे वादलोपुरे । तेनैव कारिताः श्रीमत्पार्श्वनाथ जिनालये ॥ 63 ॥ स्वर्णमयध्वजा दण्डकुम्भा अम्बापुरी गृहे । स्वर्णकुम्भजा दण्डाः प्रत्यस्थापि महोत्सवात् ॥ 64 ॥ त्रिभिर्विशेषकम् ततः सुखेन सूरीशा विहरन्तः पुरादिषु । रुद्रपल्लीं गता जग्मु नरपालपुरं ततः । / 65 / / तत्र गुरु पराजेतुं ज्योतिर्विदेकपण्डितः । अभिमान्यकरोत् ज्योतिश्वव श्रीगुरुणा समम् ॥66 ॥ चरस्थिरा दिलग्नेषु प्रभावो दर्श्यतां त्वया । एक लग्नस्य कस्यापीति पृष्टः सच सूरिणा ॥ 67 ॥ तस्मिन्निरुत्तरीभूते वृष लग्नव्य सूरिणा । अन्तिमैकादशांशेषु मार्गशीर्ष मुहूर्त के ॥ 68 ॥ श्री पार्श्वनाथ चैत्याग्रे शिलेषा स्वास्थति स्थिरा यावदङ्गमुनीलाब्दं प्रतिज्ञायेति तत्पुरः । / 66 ॥ संस्थाप्यतां शिलां कुह्वां वित्रो नीतः पराजयम् । स्वस्थानं स गतः पूज्या रुद्रपल्लीं गतास्ततः ॥ 72 ॥ त्रिभिर्विशेषकम् Page #4 -------------------------------------------------------------------------- ________________ चैत्यवासिपमचन्द्र-सूरिणा हीर्घ्य्याऽन्य्दा। तेनोन च तमो द्रव्यमस्तीति न्यायरीतितः । संगच्छन्तो बहिमि स्वाश्रयासन्नमार्गतः । / 7 / / यदाऽहं स्थापयिष्ये किं मदने स्थास्यसे तदा ॥ 86 ॥ लघुवयस्कसूरीशाः समुनयो विलोकिताः। गुरुः प्राह तमस्तीति योग्यता कस्य कस्य न । वः सुखशातिरस्तीति पृष्टास्ते जगुरो मिति ॥ 72 ॥ स्वतएव क्षणायाते ज्ञास्यथ राजपर्षदि ॥ 87 ॥ पुनः पृष्टो गुरुः पद्म-सूरिणा भ्व्ताऽधुना। पशुप्रायाटवीरेव रणभूरस्त्यवेत्य च । केषां केषां च शास्त्राणामध्ययनं विधोयते ॥ 73 / / मां लघुवयसं शक्ति नैधनीयाधिका त्वया ॥ 88 ॥ तत् श्रुत्वा मुनिना प्रोक्तमेकेन paarshvvrtinaa। यूयं जानीथ सिंहस्य लघुदेहवतो रवं । अधीयन्ते' धुनास्माकं सूरयो न्यायकन्दलीम् । / 74 ॥ तीक्ष्णं निशम्य त्रस्यन्ति नगाकृतिगजा अपि । / 86 ॥ पुनः पृष्टो गुरुश्चैत्यस्थ प्द्म्च्न्द्र्सूरिन्ना। तदाऽनयो द्वयोः सूर्योः श्रुत्वा वाद-विवादकम् । ईर्षालुना तमोवादो भवता पठितो न वा । / 75 ॥ तत्र च कौतुकं द्रष्टुमनेकै मिलिता जनाः ॥ 60 ॥ गुरुः प्राह तमोवादग्रन्यो विलोकितो म्या। लात्वा निजगुरोः पक्षं श्रावकाः प्क्स्स्योद्योः। सोऽवग् न्वया समीचीनं तन्मननं कृतं न वा ॥ 76 / / महान्तं दर्शयामासुरहंकारं परस्परम् । / 61 / / गुरु प्राह समीचीनं तत्कृतं सोऽवदत्पुनः । अन्ते राजसभायां तच्छास्त्रार्थो निश्चितोऽजनि । स्वरूपं कीदृशं तस्य रूप्यरूपि तमोस्ति वा ॥ 77 ॥ तच्छास्त्रार्थः समारब्धो निर्णीतसमये पुनः ॥ 12 ॥ पूज्योऽवक् तत्स्वरूपं च कीदृशमपि विद्यताम् । तत्र श्रीचन्द्रसूरीशैर्नय-प्रमाण-युक्तिभिः । अधुना नास्ति तद्वाद-विवादकरणक्षणः ॥ 78 ॥ विद्वत्तया समं स्वीय पक्षसमर्थनं कृतम् । / 63 / / विवादग्रस्तवस्तूनां निर्णयो राजपर्षदि । प्राप्तो निरुत्तरीभूतः पद्मसूरिः पराजयम् । विद्वच्छिष्टजनाध्यक्षमेव भवितुमर्हति । / 76 / / ततः श्रीगुरुवे सभ्यैर्जयपत्रं समर्पितम् । / 64 / / प्रमाण-नय निक्षेपैः sv-svpksssmrthnm| विद्वज्जनैः समं पूज्यः स्वस्थानमाययौ गुरोः कृत्वा वस्तुस्वरूपस्य विचारः कियते बुधैः । / 60 / / / समन्तादखिलस्थाने प्रस्फुटितो जयध्वनिः ॥ 65 ॥ निश्चितोऽयं हि यत् स्वीयपक्षे संस्थापितेऽपि च । / प्रशंसाऽजनि सर्वत्र गुरोः सुविहिताध्वनः । द्रव्यं स्वस्य स्वरूपंच नैव त्यजति कहि चित् । / 81 ॥ तन्निमित्तं कृतः श्राद्धरष्टाह्निकोत्सवो मुदा ॥ 66 ॥ प्रोक्त तेन पुनः स्वीयपक्षस्थापनमात्रतः । / तहट्टाख्यया पद्मसूरिश्राद्धा जने पुनः । गुणपर्याययुग् द्रव्यं स्व-स्वरूपं त्यजेन्न वा ॥ 2 ॥ गुरु श्राद्धागताः ख्याति जयतिहट्टसंज्ञया ॥ 6 ॥ प्रोक्त सर्वेस्तमो द्रव्यं तदस्ति सर्वसम्मतम् । ततः पूज्याः सुसार्थेन समं चेलुः क्रमाच्चलन् । पूज्योऽवादीत्तमो द्रव्यं विद्वान्नाङ्गोकरोति कः । / 83 ॥ चोरसिदान सद्ग्रामोसन्नमुत्तरितः सच ॥98 ॥ वार्तालापक्षणे तस्मिन् shriijincndrsuurinnaa| म्लेच्छागमनमाकर्ण्य तत्र तस्मिन् क्षणेऽजनि । शिष्टता नम्रता शान्तिः प्रदर्शिता यथा यथा ॥ 84 ॥ सर्वः सार्थो भयभ्रान्तो नष्टुं लग्न इतस्ततः ॥ 66 ॥ प्रकम्पितशरीरस्कः कोपातिर्क्त्लोच्न्ः। सार्थ तथाविधं दृट्वा स पृष्टो गुरुणां ज्गौ। पद्मचन्द्रोऽभिमानेनोन्मत्तोऽजनि तथा तथा ॥ 85 ॥ भगवन् दृश्यतामत्रागच्छन्ति मलेच्छसैनिकाः 100 / Page #5 -------------------------------------------------------------------------- ________________ [ t ] समुच्छति दिश्यस्यां धूलिः कोलाहलोपि च । तेषां संश्रयते सावधानी भूयावदद्गुरुः ॥ 101 ॥ भो भव्या धैर्यमाधायैकत्र विधीयतां निज्म् शकट वृषभारचौष्ट्रा खरक्रियाणकादिकम् ॥ 102 ॥ श्रीजिनदत्तसूरीन्द्रो युष्मद्भद्रं करिष्यति । तैरपि सुगुरूक्त तत्सर्वं शीघ्रतया कृतम् ॥ 103 ॥ प्रच्छन्नीभूय सार्थो स्थात्ततश्चाकर्षि सूरिणा । मन्त्रितनिजदण्डन रेखा सार्थं समंततः ॥104 ॥ सार्थजनैः स्वपार्श्वेन निर्यान्तो म्लेच्छ सैनिकाः । अवस्थिताः कृपाहीनाः सहस्रशो विलोकिताः ॥ 105 ॥ परन्तु सैनिकैम्लेच्छः सार्थो नादर्शि किन्तु ते । प्राकारमेव पश्यन्तो दुष्टा दूरतरं गताः ॥ 106 ॥ सार्थजनोऽखिलो जातो निर्भयश्चलितस्ततः । योगिनी पुरासन्न किंचिद् ग्रामं समागतः ॥ 107 ॥ ज्ञात्वासन्नागतान् सूरीन्नन्तुं दिल्ली निवासिनः । ठक्कुर लोहट श्रेष्ठि महिचन्द्रकुलेन्दवः ॥ 108 ॥ सा पाल्हणादयश्राद्धाः संघमुख्या महर्द्धिकाः । चेलू रथादिमारूढाः स्वपरिवार संयुताः ॥ 106 ॥ युग्मम् महायुक्त्या महाभूत्या विनिर्यातः पुराद्बहिः । प्रासादस्थो जनान् दृत्वा मदनपाल भूपतिः ॥ 110 ॥ अहमहमिकाः श्रेष्ठलोका अमो पुराद्बहिः । कथं यान्तीति पप्रच्छ स्वप्रधान नियोगिनः । / 111 / / युग्मम् ॥ तैरधिकारिभिः प्रोक्तं राजन्नीतिविशारदाः । अत्यन्तसुन्दराकारा अनेकशक्तिसंयुताः ॥ 116 ॥ आयन्ति गुरवोऽमीषां श्रीजिनचन्द्रसूरयः । ते तान् वन्दितुं यान्ति भक्तिवासितमानसाः ॥ 113 ॥ युग्म्म्॥ कुतुहलवशाद्राज्ञो मनसि गुरुदर्शनम् । क जागरितोत्कण्ठा ज्ञापयत्सोधिकारिणः ॥114 / / आनीयतां च पट्टाश्व उद्घोष्यतां पुरे यथा । पंच या साद्ध, राज्याधिकारिणो लघु ॥ 115 ॥ राजाज्ञां प्राप्य चारुह्य तरङ्गमान् सहस्रशः । नियोगिनोऽभवत्पृष्ठे, मदनपाल भूपतेः ॥ 116 ॥ श्राद्धभ्यः पूर्वमेवागात्ससेन्यौ भूपतिर्गुरोः । पार्श्व सन्मानितः सार्थ लोकेन वस्तुढौकनात् ॥ 117 ॥ सूरिणाप्यर्पिता तस्मा अमृतमय देशना । देशनान्ते नृपेणाऽपि पृष्टा: श्रीचन्द्रसूरयः ॥ 118 / / पूज्याः स्थानात्कुतो जातं वः शुभागमनं गुरुः । प्राह साम्प्रतमायामो रुद्रपल्लीपुराद्वयम् ॥ 116 ॥ नृपेणावादि हे पूज्या उत्थीयतां प्रचल्यताम् । भवद्भिरचरणन्यासः पवित्रीक्रियतां पुरीम् ॥ 120 / पूज्यैः स्मृत्वा गुरोः शिक्षां किमपि नैव जल्पितम् । मौनं दृष्ट्वा वदभूषः पूज्यैर्मोनं कथं घृतम् ॥ 121 ॥ किवात्यस्मत्पुरे कोपि प्रतिपक्षी जनोऽथवा । प्राशुकाहारपानीय वस्त्रादिवस्तु दुर्लभः ॥ 122 ॥ कोस्तिहेतुर्यतः पूज्यैस्त्यक्ता मार्गागतं पुरम् । गम्यतेऽन्यत्र पूज्य व धर्मक्षेत्रं भवत्पुरम् ॥ 123 / / तर्हि ममानुरोधेनोत्थीयतां योगिनीपुरे । शीघ्र प्रचल्यतां तत्र सर्वभव्यं भविष्यति ॥ 124 ॥ विश्वस्यतां भवद्भिर्मत्पुरे कोपि करिष्यति । नापमानं पुनर्नोङ्गलीमप्युत्थापयिष्यति ॥ 125 ॥ पूज्य राजानुरोधेन शिक्षामुल्लङ्घयन् गुरोः । भवितव्यतयोदासीनतया तत्पुरं ययौ ॥ 126 ॥ सूरीश्वर प्रवेशस्य महोत्सवेऽखिलं पुरम् । शृङ्गारितं च सद्वस्त्रपताकातोरणादिभिः ॥ 127 ॥ दुः सर्ववाद्यानि भट्टाद्या विरुदावलिम् । लोका जगुर्जगुर्भद्रगीतानि सधवा स्त्रियः ॥ 128 ॥ स्थाने स्थानेऽभवन्नृत्यं स्थाने स्थाने स्त्रियः पुनः । स्वस्तिकादीनि चक्रुः सन्मुक्ताफलाक्षता दिभिः॥ 126 ॥ लक्षशो मनुजा पारसङ्कीर्णत्वेन भूपतिः । अचालीत्सूरि सेवायां सार्थे प्रमुदितो भृशम् ॥ 110 ॥ Page #6 -------------------------------------------------------------------------- ________________ [ 20 / प्रवेशोत्सवदृश्योयं लोखृदयचक्षुषाम् । परत्वनग्रहं कृत्वा निवासार्थं प्रदर्शताम् । सम्पूर्णानन्ददायीचातभृत्पूर्वो भवत्पुरे ॥ 131 ॥ / स्थानं मे निवसन् यत्र त्वदाज्ञां पालयाम्यहम् ॥ 146 / / सरिराजे समायाते योगिनी पुरवासिषु । पार्श्वनाथविधिवेत्ये द्वारसमीपवत्तिनि । नवजीवनसञ्चारो लग्नो भवितुमद्भुतः ॥ 132 ॥ / गत्वा त्वं दक्षिणस्तम्भे वसेति गुरुणाऽक थि ॥ 14 ॥ अनेकलोकसन्तप्ता आत्म: शान्तिलाभकम् । एवं देयं समाश्वास्योपाश्रयमेत्य सूरिन्ना। लातुं लग्नाश्च सरीशदेशनामृतधारया ॥ 133 / / लोहडादि स्वभक्त भ्यः श्राद्धेभ्योऽश्रावि सा कथा ॥ 148 / / मदनपालभूपोऽपि, drshnaarthmnekshH| पुनः पार्वेश चैत्यस्य स्तम्भे च दक्षिण स्थिते । आगत्य सूरिराजोपदेशलाभं गृहीतवान् ॥ 134 ॥ अधिष्ठातृसुरा कृत्युत्कीर्णार्थं सूचना कृता ॥ 14 ॥ द्वितीयाचन्द्रवद्राजो धर्मरागो दिने दिने । तथैवाकारि तैः श्राद्धैगरुणा स प्र्तिस्स्त्थित्ः। ववृधे प्रत्यहं धर्मभावना च जनेष्वपि ॥ 135 / / अति विस्तरतस्तस्यातिबलाख्या कृता पुनः ॥ 150 / / स्वान्यकल्याणनिष्ठस्य तिष्ठतो योगिनीपुरे । श्राद्धास्तद्पूजनं चक्र : स्वादिष्टखाद्यवस्तुभिः । श्रीजिनचन्द्रसूरेश्च कियन्तो वासरा ग्ताः॥136॥ स सुरः पूरयामास तन्मनःकामनां सदा ॥ 151 ॥ एकस्मिन्वासरे दृष्ट्वा धनाभावेन दुर्बलम् । एवं सर्वत्र कुर्वाणा जैनधर्मप्रभावनाम् । स्वभक्त कुलचन्द्राख्यं श्राद्ध दयालुसूरिणा ॥ 13 ॥ श्रीजिनचन्द्र सूरीशा ललाटमणिधारकाः ॥ 152 ॥ लिखितमष्टगन्धेन यन्त्र वितीर्य जल्पितम् । निजायुनिकटं ज्ञात्वा गुणाक्षिरविवत्सरे । मुष्टीप्रमाणवासेन पूजनीयं त्वा निशम् ॥ 138 / / द्वितीयभाद्रपत्कृष्णचतुर्दशी तिथौ पुनः । / 153 ॥ यन्त्रपट्टस्य निर्माल्य-वासक्षेपश्च मिश्रितः । चतुर्विधेन संधेन सार्दू विधाय क्षामणाम् । पारदादिप्रयोगेण सौवर्ण च भविष्यति । / 136 / प्रान्ते चानशनं कृत्वा समाधिना दिवं ययुः । / 154 / / त्रिभिविशेषकम् ॥ कुलचन्द्रो पि पूज्योक्त्-vidhynusaarto'nishm| मृत्युः पट्टावलिष्वेषां बभूव योगिनीच्छलात् । कुणिस्तद्विधिं स्वल्पकालेन धनवानभत् ॥ 40 ॥ प्रान्ते भविष्यवाग्युक्ता श्राद्धाध्यक्ष च सूरिणा । / 15 / / एकस्मिन्वासरे पूज्या दिल्ल्युत्तरीयद्वारतः अस्माकं देहसंस्कारं यावद्दरं करिष्यथ । बहिभूमि च गच्छन्तो भवन्स्वमुनिभिः समम् ॥ 141 / / सविभूतिपुरं तावद् दुरं वद्धिष्यते खलु ॥ 156 / / नवराज्यन्तिमा श्विन-धवलनवमी दिने । ततः श्राद्धा महायुक्त्याऽनेकमण्डपराजिते तदभूद्यत्र मार्यन्तेऽनेके जीवा नराधमैः ॥ 142 ॥ पूतं संस्थाप्य नियणि विमाने सुगुरोस्तनुम् । / 157 ॥ सूरिणा गच्छता मार्गे मांसार्थ कलहं मिथः । पुराह रतरं नीत्वा सद्वस्तूच्छालनादिभिः । कुर्वाणो द्वौ सुरौ दृष्टौ मिथ्यात्वमतिमोहितौ ॥ 143 ॥ चक्र रन्तक्रियां सारचन्दनादिकवस्तुभिः ॥ 158 / / दयालुहृदयाचार्ये रेकोमध्यात्तयोद्धयोः । रस्थानं विद्यतेऽद्यापि 'बर्3एदादाजी" संज्ञया । अतिबलामिघौ देवो मिथ्यात्वी प्रतिबोधितः ॥ 144 ॥ संसाधुरथ कुर्वाणो-न्तिमपवित्रदर्शनम् । / 156 / / सोऽपि भत्वोपशान्तौवम् भवद्दशनया म्या। अधीरमानसः कुर्वन्नश्रुपातं शुचाकुलः । मांसबलिः परित्यक्तो दारुणदुःखदायकः । / 145 ॥ गुणचन्द्रगणीसूरेरित्थं चकार संस्तवम् ॥ 160 ॥ yugmm|| Page #7 -------------------------------------------------------------------------- ________________ चातुर्वर्ण्य मिदं मृदा प्रययते त्द्प्मालोकितुण्। तत्र स्थित्वा गणी कञ्चित्कालं ततो विहृत्य च । मादृक्षाश्च महर्षयस्तव वचः कतू सदैवोद्यताः । चतुर्विधेन संघेन सार्द्ध बब्बेरकं ययौ । / 171 ॥ शक्रोऽपि स्वयमेव देवस हितो युष्मत्प्रभामीदते श्रीजिनचन्द्रसूरीणामाज्ञाया अनुसारतः । तरिक श्रीजिन चन्द्रसृरिसुगुरो स्वर्ग प्रति प्रस्थितः । 1 ॥ गुणचन्द्रगणी तत्र सर्वमान्यो महोत्सवात् । / 172 / / साहित्यं च निरर्थक समभवन्निर्लक्षणं लक्षणम् श्री जिनदत्तसूरीणां वृद्ध शिष्येण धीम्ता। मन्त्रमन्त्रपरैर भूयत तथा कैवल्यमेवाश्रितम् दापयित्वा पदं सूरेः श्रीजयदेवसू रिणा । / 173 ॥ कैवल्या जिनचन्द्रसूरिवर ते स्वर्गाधिरहे हहा !! श्रीजिनपतिसूरीश इत्यमिधानपूर्वकम् । सिद्धान्तः सुकरिष्यते किमपि यत्तन्नैव जानीम्हे॥2॥ स्थापयामास तत्प? नरपति मुनीश्वरम् ॥ 174 ॥ प्रमाणिकराधुनिकैविधेयः प्रमाणमार्गः स्फुटमप्रमाणः । त्रिभिविशेषकम् । / हहा ! महाकष्टमुपस्थितं ते स्वर्गाधिरोहे जिनचन्द्रसूरेः नूतनसूरिपितृव्य-मानदेवो करोन्महे । ॥ 3 ॥ सार्द्धमत्रत्यसंघेन, सासरौप्यकं व्ययम् । / 175 ॥ पूज्यस्नेहवशाचा रन्येपि साधवः पुन्ः। देशान्तरीयसंघेना-पि मिलित्वा महोत्सवे । मिथःपराङ्मुखीभूयाश्रुपातं शोक विह्वलाः ॥ 161 / / बहुद्रव्यव्ययं कृत्वा स्वजन्म सफलीकृतम् । / 176 / / उपस्थिताः पुनः श्राद्धा अपि वस्त्राञ्चलेन c। क्षणेऽस्मिन् वाचनाचार्य-जिन भद्रोप्यलंकृतः । समाच्छाद्य स्वनेत्राणि चक्र गद्गदरोदनम् । / 62 / / श्री जिनचन्द्रसूरीश-शिष्यः स रिपदेन हि ॥ 177! / समयेऽस्मिन् सामायातः शोक सिन्धुः समंततः । पाठक जि नपालेन कृताया अनुसारतः । कस्य कापि कथा नाभूत्सुगुरुविरहं विना । / 16 / / गर्वावले र्मयाऽलेखि, चरित्र मणिधारिणाम् ॥ 178 ॥ सुनिश्चितमिदं दृश्यमपरे दर्शका अपि । कियानन्यो पि वृत्तान्तः पट्टावलिषु दृश्यते । नेष्टं दृष्टवाऽभवन् रोद्ध निजहृदयमक्षमाः ॥ 164 / / अन्यायु चन्द्रसरीणां स्वल्पः सोप्यत्र कथ्यते ॥ 176 / / गुणचन्द्रगणी दृष्ट्वेमामसमंजसां दशाम् । चन्द्रस रिललाटेऽभून्मणिरच तेन हेतुना । कियन्तं समयं पश्चाद्धैर्य धृत्वा मुनीनवग् । 165 / / प्रसिद्विस्तस्य लोकेऽभून्मणिधार्यभिधानतः । 180 / / भवन्तः स्वात्मनः शान्तिं stvshaalisusaadhvH| प्रोक्त एतस्य सम्बन्ध इत्थं पट्टावलौ मणेः । यच्छन्तु गमित रत्नं महाघ दुर्लभं च यत् । 166 / / निजान्तसमयेऽवादि श्राद्धेभ्यश्चन्द्रसूरिणा । / 181 ॥ लक्षोपायविधानेऽपि, हस्ते तन्न चटिष्यति । युष्माभिरग्निसंस्कार-समयात्पूर्वमेव हि । प्रान्ते मे गुरुणाऽवश्यकर्त्तव्यसूचनं कृतम् । / 167 ॥ स्थापनीयं च मोह निकषा दुग्धभाजनम् ॥ 182 ॥ करिष्याम्येवमेवाहं तेषामाज्ञानुसारतः । ततो मणिः स निर्गत्यायास्यति दुग्धभाजने । सर्वेषां भवतां येन, सुसन्तोषो भविष्यति ॥ 16 ॥ सुगुरुविरहात् श्राद्ध स्तत्करण तु विस्मृतम् ॥ 18 ॥ अधुना चल्यता मागम्यतां मया समंवरैः भवितव्यवशाद्योगि-हस्ते स चटितो मणिः । भवद्भिर्म निभिः शीघ्र सर्व भव्यं भविष्यति । / 16 / / पूर्वोक्तविधिना लात्वा तं योगी प्रययौ मणिम् ॥ 184 ॥ क्षणेऽस्मिन् दाहसंस्कारः सत्काखिल क्रियां गणी । प्रतिष्ठाप्पाहतोमूर्ति स्तम्भितां तेन योगिना । समाप्योपाश्रयं विद्वान् मुनिभिः सममागतः । / 150 / / अन्यदा योगितः प्राप्तः स मणिः पतिसूरीणा ॥ 15 ॥ Page #8 -------------------------------------------------------------------------- ________________ श्रीजिनचन्द्रसूरीशा ललाटमणिधारकाः । नतनचैत्यचैत्यानि, जिनधर्मप्रभावनाम् । शासनोद्योतका आसन् महा प्रभावशालिनः । / 186 / / विधायमहती सेवा कृताप्तशासनस्य च ॥ 165 / / अतः खरतरे गच्छे चतुर्थ पट्टधा रिणाम् । / साम्प्रतं पूर्वदेशीय-जैन तीर्थानि सन्ति यत् । तन्नाम स्थापनायाश्च चलि तार्मात्प्र्म्प्र्। / / 187 ॥ येषां द्रव्यात्मभोगस्य सुपरिणतिरस्ति हि । / 166 / महतीयाण जातिश्चास्थापि shriicndrsuurinnaa| अस्या जाते: समीचीना संख्यात्रिशतवत्स रात् । प्रतिबोध्योपदेशेन श्रीमदार्हतशासने ॥ 188 / / प्रागभूत् है यमाना सा, नामशेषाऽधुनाऽभवन् । / 167 / ' भाषायां महतीयाण मंत्रिदलीयः संस्कृते । श्रीनाहटागोत्रिभवागरेन्दुसंदृब्धभ षामय पुस्तकाच्च । इत्युलेखः समेत्यस्या जातेर्बाहुल्यतः पुन । / 186 ॥ दृब्धं मया श्रीजिनचन्द्रसूरेरिदं चरित्रं मणिधारकस्य sNskRtaadishilaalekh-क्थ्न्स्यानुसार्त्ः। ॥168 / अस्या उत्पत्तिरत्यन्त-प्राचीनास्ति च तद्यया ॥ 16 ॥ इदं समाप्त सुगुरु प्रसादात्संवद्गजाकाङ्कशशाङ्कवर्षे । श्रीऋषभप्रभोः पुत्र-भरतचक्रवत्तिनः । वैशाख शुवलस्य तृतीयकायांतिथौ च भौमे परिमोहम ह्याम् । 166 श्रीदलमन्त्र्यभून्मुख्यो मन्त्रिगुणसमन्वितः ॥ 16 ॥ शुद्धे गणे खरतरे मुनिमोहनाख्यमन्त्रिदलीयनाम्ना तत्सन्ततिरप्यभूज्जने । तच्छिष्यराजमुनित जिनरत्नसूरेः । प्रसिद्धा मन्त्रिशब्दस्यापद्मशमहताऽजनि ॥ 162 ॥ ज्ञान क्रियागुणभृतो लघुबन्धनोपाअतोऽस्य वंशजानां हि जातिनामापि भूत्ले। ध्यायेन लब्धिमुनिना र चितं चरित्रम् । / 2. 0 / महत्तीयाण इत्यासीदुक्त शब्दानसारतः । / 16 / / महेन्द्रसूर्यपर्तिशुद्धदीक्षः श्रीमोहनाख्यः सुमुनिस्ततश्च । कियद्भिर्व्यक्तिभिर्यस्य वंशपरम्परागतैः श्रीमद्यशःसू रिवरस्ततः श्री जिनद्विसूरी शरिष्ठ ज्ये पूर्वदेशीयतीर्थानां जीर्णोद्धाराणि भूरिशः ॥ 164 / / 201 // युग्मा। ॥ इति श्रीमणिधारी दादा श्रीजिनचन्द्रसूरीश्वर चरित्रं समाप्तम् । / संवत् 1968 वैशाखशुक्ल तृतीयायां मङ्गले स्थानानगरे ल ब्धिमुनिना ऊखीयं प्रतिः इति । [ उपर्युक्त मणिधारी श्री जिन चन्द्रसूरिजी का जीवन चरित्र हमारी 'मणिधारी जिनचन्द्रसूरि' पुस्तक के पद्यबद्ध रूपमें है । इससे 28 वर्ष पूर्व पूज्य उपाध्याय । लब्धिमुनिजी महाराज ने saM0 1650 में श्रीरत्नमुनिजी महाराज के सहाय्य से खरतर गच्छ पट्टावली संस्कृत में 1745 श्लोकों में निर्माण की थी। प्रस्तुत पट्टावली की 74 पत्र व 2075 ग्रंथ संख्या वाली उपाध्यायजी महाराज के स्वयं महीदपुर में लिखी हुई प्रति हमारे 'अभय जैन ग्रन्थालय' बीकानेर में है जिसमें मणिधारी जी का जीवनवृत्त श्लोक 997 से पद्यांक 1865 पर्यन्त है। प्रस्तुत चरित्र में मणिधारीजी के प्रतिबोधित जाति-गोत्रों का इतिहास भी है। हम अपने 'मणिधारी श्री जिन चन्द्रसरि' के द्वितीय संस्करण में महाजन वंश मुक्तावली और जैन सम्प्रदाय शिक्षा के आधार से इस विषय में प्रकाशित कर चुके हैं अतः पट्टावली के श्लोक यहां नहीं दिये जा रहे हैं । -सम्पादक]