________________
[ ७६ ]
उवास रासश्रेष्ठी श्राद्धधर्मपरायणः । धर्मिष्ठा स्त्री गुणश्रेष्ठा तस्य देल्हणदे प्रिया ॥ ११ ॥
युग्मम्
Jain Education International
तत्र संवद्गुणव्योमसूर्याब्दे फाल्गुनाजने । नवम्यां पार्श्वनाथस्य विधिचैत्ये महोत्सवात् ॥ २६ ॥ जिनदत्तसूरीणां महाप्रभावशालिनाम् ।
तस्याः कुक्षेरभूदस्य शैला ङ्करुद्रवत्सरे । भाद्रशुक्लाष्टमी घस्र े ज्येष्ठायां जन्म सत्क्षणे ॥ १२ ॥ सोऽसाधारणधीशाली स्मरणशक्तिसंयुतः ।
श्री जिनदत्तसूरीणां श्रीविक्रमपुरे महान् । प्रभावः समभून्मार्याद्युपद्रव-निवारणात् ।। १३ ।। श्रीजिनदत्तसूरीशैर्वाग्जड़ विषये पुनः । रचित्वा चर्च ग्रन्योऽपभ्रंश भाषया वरः ॥ १४ ॥ मेहर वासलादोनां विक्रमपुरवासिनाम् । श्राद्धानां पठनार्थं च प्रेषितो विक्रमे पुरे ||१५|| युग्मम् ग्रन्थेन भावितस्तेन श्रावकः सह्रियात्मजः । देवघर : परित्यज्याम्नायं च चैत्यवासिनः ॥ १६ ॥ लावा मेहतः सुरीन् श्री विक्रमपुरे स्वयम् । अवीकरचतुर्मासीं प्रभूतादरपूर्वकम् ॥ १७ ॥ युग्मम् ॥ सुधामयोपदेशेन तेषां प्रभावशालिनाम् । बहवो भविनो जीवाः प्राप्ताः सद्बोधमत्र च ॥ १८ ॥ सर्वविरतयः केचिद्देश विरतयः पुनः । केचित्केचन सम्यत्व भृतो तत्राभवन् जनाः ॥ १६ ॥ माहेश्वरिवणिग्- विप्र-क्षत्रियास्तत्र सूरिणा । प्रतिबोध्य कृताः शुद्धजैनधर्मानुयायिनः ॥ २० ॥ पुनः श्रीजिनदत्तसूरीशैस्तत्र भवाब्धितारिणी । महावीर प्रभोर्मूत्तिः स्थापिताऽभूज्जिनालये ॥ २१ ॥ मात्रा सहैकदा बालावस्यो रासलनन्दनः । गुरु वन्दितुं पूज्याधिष्ठितोपाश्रयं ययौ ॥ २२ ॥ सूरिणा लोक्य तं बालं शुभलक्षणलक्षितम् । प्रतिभाशालिनं ज्ञात्वा स्वपदयोग्य भाविनम् ॥ २३ ॥ प्रतिवसा तां श्रुत्वा निजात्मजः । जननीजनकाभ्यां हि गुरुत्रे प्रत्यलाभि सः ||२४|| युग्मम् श्री विक्रमपुरे कृत्वा बह्वीं धर्मप्रभावनाम् । युगप्रधान सूरीशा अजमेह' समाययुः ।। २५ ।।
शिष्यत्वेनाभवद् दीक्षा लात्वा रासलनन्दनः ॥। २७ ॥
अल्पीयसापि कालेन विकसत्प्रतिभोऽभवत् ॥ २८ ॥ चक्रे लघु वयस्कस्य सरस्वतीसुतस्य च । मेधा श्लाघा मुनेरस्य सर्वैर्जनैः प्रहर्षितः ॥ २६ ॥ सूरेरपि परीक्षायाः श्लाघां चक्र ुर्जना अथ । श्री विक्रमपुरे संवद्वाणख-सूर्य-वत्सरे ॥ ३० ॥ वैशाखे शुक्लषठ्यां च महावीर जिनालये ।
स जिनचन्द्रसूरीशैः स्वपदे स्थापितो मुनिः ॥३१॥ युग्मम् श्री जिनचन्द्रसूरीति नाम्ना ख्यातिं गतः स च । अस्य पित्रा महायुक्त्या सूरिपदोत्सवः कृतः ॥ ३२ ॥ श्री जिनचन्द्रसूरीशे ललाट मणिधारिणि । श्रीजिनदत्तसूरीणामभवन्महती कृपा ॥ ३३ ॥ तो यैश्च स्वयं ज्योति मन्त्र-तन्त्रागमादिकान् । साम्नायान् पाठयित्वाऽयं महाविशारदः कृतः ॥ ३४ ॥ सूरीश जिनचन्द्रोऽपि क्षमावान् विनयी गुणी । सर्वदा गुरुसेवायां दत्तचित्तश्च तस्थिवान् ॥३५॥ अस्य विनयिशिष्यस्याकृत्रिमभक्तिसेवया । आसन्नतिप्रसन्ना हि श्रीजिनदत्तसूरयः ॥ ३६ ॥ स्व-परोन्नतिकृद्गच्छ सञ्चालनादिकाः पुनः । अस्मै श्रीदत्तसूरीशैर्दत्ता शिक्षा अनेकशः ॥ ३७ ॥ ता सुमहत्त्वसंयुक्त्ताऽसीच्छिक्षैका वदामहे । वयं तो गुरोः सेवा-मूल्यलाभो हि विद्यते ॥ ३८ ॥ सा शिक्षेयं कदापि त्वं मा गमो योगिनीपुरम् । तत्र ते गमने भावी मृत्यु दुष्ट सुरीच्छलात् ॥ ३६ ॥ यतस्तत्र क्षणे तस्मिन् दुष्टानामभवन्महान् । योगितालादि देवानामुपद्रवः ॥ ४० ॥
For Private & Personal Use Only
www.jainelibrary.org