________________
[ t ]
समुच्छति दिश्यस्यां धूलिः कोलाहलोपि च । तेषां संश्रयते सावधानी भूयावदद्गुरुः || १०१ || भो भव्या धैर्यमाधायैकत्र विधीयतां निज्म् शकट वृषभारचौष्ट्रा खरक्रियाणकादिकम् ॥ १०२ ॥ श्रीजिनदत्तसूरीन्द्रो युष्मद्भद्रं करिष्यति । तैरपि सुगुरूक्त तत्सर्वं शीघ्रतया कृतम् ॥ १०३ ॥ प्रच्छन्नीभूय सार्थो स्थात्ततश्चाकर्षि सूरिणा । मन्त्रितनिजदण्डन रेखा सार्थं समंततः ||१०४ ॥ सार्थजनैः स्वपार्श्वेन निर्यान्तो म्लेच्छ सैनिकाः । अवस्थिताः कृपाहीनाः सहस्रशो विलोकिताः ॥ १०५ ॥ परन्तु सैनिकैम्लेच्छः सार्थो नादर्शि किन्तु ते । प्राकारमेव पश्यन्तो दुष्टा दूरतरं गताः ॥ १०६ ॥ सार्थजनोऽखिलो जातो निर्भयश्चलितस्ततः ।
योगिनी पुरासन्न किंचिद् ग्रामं समागतः ॥ १०७॥ ज्ञात्वासन्नागतान् सूरीन्नन्तुं दिल्ली निवासिनः । ठक्कुर लोहट श्रेष्ठि महिचन्द्रकुलेन्दवः || १०८ ॥ सा पाल्हणादयश्राद्धाः संघमुख्या महर्द्धिकाः । चेलू रथादिमारूढाः स्वपरिवार संयुताः || १०६ ॥ युग्मम् महायुक्त्या महाभूत्या विनिर्यातः पुराद्बहिः । प्रासादस्थो जनान् दृत्वा मदनपाल भूपतिः ॥ ११०॥ अहमहमिकाः श्रेष्ठलोका अमो पुराद्बहिः । कथं यान्तीति पप्रच्छ स्वप्रधान नियोगिनः ।। १११ ।। युग्मम् ॥ तैरधिकारिभिः प्रोक्तं राजन्नीतिविशारदाः । अत्यन्तसुन्दराकारा अनेकशक्तिसंयुताः ॥ ११६ ॥ आयन्ति गुरवोऽमीषां श्रीजिनचन्द्रसूरयः । ते तान् वन्दितुं यान्ति भक्तिवासितमानसाः ॥ ११३॥ युग्मम्॥
कुतुहलवशाद्राज्ञो मनसि गुरुदर्शनम् ।
क जागरितोत्कण्ठा ज्ञापयत्सोधिकारिणः ||११४।। आनीयतां च पट्टाश्व उद्घोष्यतां पुरे यथा । पंच या साद्ध, राज्याधिकारिणो लघु ॥११५॥
Jain Education International
राजाज्ञां प्राप्य चारुह्य तरङ्गमान् सहस्रशः । नियोगिनोऽभवत्पृष्ठे, मदनपाल भूपतेः ॥ ११६ ॥ श्राद्धभ्यः पूर्वमेवागात्ससेन्यौ भूपतिर्गुरोः । पार्श्व सन्मानितः सार्थ लोकेन वस्तुढौकनात् ॥११७॥ सूरिणाप्यर्पिता तस्मा अमृतमय देशना । देशनान्ते नृपेणाऽपि पृष्टा: श्रीचन्द्रसूरयः ॥ ११८ ।। पूज्याः स्थानात्कुतो जातं वः शुभागमनं गुरुः । प्राह साम्प्रतमायामो रुद्रपल्लीपुराद्वयम् ॥ ११६॥ नृपेणावादि हे पूज्या उत्थीयतां प्रचल्यताम् । भवद्भिरचरणन्यासः पवित्रीक्रियतां पुरीम् ॥ १२० । पूज्यैः स्मृत्वा गुरोः शिक्षां किमपि नैव जल्पितम् । मौनं दृष्ट्वा वदभूषः पूज्यैर्मोनं कथं घृतम् ॥ १२१ ॥ किवात्यस्मत्पुरे कोपि प्रतिपक्षी जनोऽथवा । प्राशुकाहारपानीय वस्त्रादिवस्तु दुर्लभः || १२२ ॥ कोस्तिहेतुर्यतः पूज्यैस्त्यक्ता मार्गागतं पुरम् । गम्यतेऽन्यत्र पूज्य व धर्मक्षेत्रं भवत्पुरम् ॥ १२३ ।। तर्हि ममानुरोधेनोत्थीयतां योगिनीपुरे । शीघ्र प्रचल्यतां तत्र सर्वभव्यं भविष्यति ॥ १२४ ॥ विश्वस्यतां भवद्भिर्मत्पुरे कोपि करिष्यति । नापमानं पुनर्नोङ्गलीमप्युत्थापयिष्यति ॥ १२५ ॥ पूज्य राजानुरोधेन शिक्षामुल्लङ्घयन् गुरोः । भवितव्यतयोदासीनतया तत्पुरं ययौ ॥ १२६ ॥ सूरीश्वर प्रवेशस्य महोत्सवेऽखिलं पुरम् । शृङ्गारितं च सद्वस्त्रपताकातोरणादिभिः ॥१२७॥
दुः सर्ववाद्यानि भट्टाद्या विरुदावलिम् । लोका जगुर्जगुर्भद्रगीतानि सधवा स्त्रियः ॥ १२८ ॥ स्थाने स्थानेऽभवन्नृत्यं स्थाने स्थाने स्त्रियः पुनः । स्वस्तिकादीनि चक्रुः सन्मुक्ताफलाक्षता दिभिः॥ १२६ ॥ लक्षशो मनुजा पारसङ्कीर्णत्वेन भूपतिः । अचालीत्सूरि सेवायां सार्थे प्रमुदितो भृशम् ॥ ११०॥
For Private & Personal Use Only
www.jainelibrary.org