________________
[
२०
।
प्रवेशोत्सवदृश्योयं लोक्हृदयचक्षुषाम् ।
परत्वनग्रहं कृत्वा निवासार्थं प्रदर्शताम् । सम्पूर्णानन्ददायीचातभृत्पूर्वो भवत्पुरे ॥१३१॥ । स्थानं मे निवसन् यत्र त्वदाज्ञां पालयाम्यहम् ॥१४६।। सरिराजे समायाते योगिनी पुरवासिषु ।
पार्श्वनाथविधिवेत्ये द्वारसमीपवत्तिनि । नवजीवनसञ्चारो लग्नो भवितुमद्भुतः ॥१३२॥ । गत्वा त्वं दक्षिणस्तम्भे वसेति गुरुणाऽक थि ॥१४॥ अनेकलोकसन्तप्ता आत्म: शान्तिलाभकम् । एवं देयं समाश्वास्योपाश्रयमेत्य सूरिणा। लातुं लग्नाश्च सरीशदेशनामृतधारया ॥१३३।। लोहडादि स्वभक्त भ्यः श्राद्धेभ्योऽश्रावि सा कथा ॥१४८।। मदनपालभूपोऽपि, दर्शनार्थमनेकशः।
पुनः पार्वेश चैत्यस्य स्तम्भे च दक्षिण स्थिते । आगत्य सूरिराजोपदेशलाभं गृहीतवान् ॥१३४॥
अधिष्ठातृसुरा कृत्युत्कीर्णार्थं सूचना कृता ॥१४॥ द्वितीयाचन्द्रवद्राजो धर्मरागो दिने दिने ।
तथैवाकारि तैः श्राद्धैगरुणा स प्रतिष्ठितः। ववृधे प्रत्यहं धर्मभावना च जनेष्वपि ॥१३५।।
अति विस्तरतस्तस्यातिबलाख्या कृता पुनः ॥१५०।। स्वान्यकल्याणनिष्ठस्य तिष्ठतो योगिनीपुरे ।
श्राद्धास्तद्पूजनं चक्र : स्वादिष्टखाद्यवस्तुभिः । श्रीजिनचन्द्रसूरेश्च कियन्तो वासरा गताः।।१३६।।
स सुरः पूरयामास तन्मनःकामनां सदा ॥१५१॥ एकस्मिन्वासरे दृष्ट्वा धनाभावेन दुर्बलम् ।
एवं सर्वत्र कुर्वाणा जैनधर्मप्रभावनाम् । स्वभक्त कुलचन्द्राख्यं श्राद्ध दयालुसूरिणा ॥१३॥
श्रीजिनचन्द्र सूरीशा ललाटमणिधारकाः ॥१५२॥ लिखितमष्टगन्धेन यन्त्र वितीर्य जल्पितम् ।
निजायुनिकटं ज्ञात्वा गुणाक्षिरविवत्सरे । मुष्टीप्रमाणवासेन पूजनीयं त्वा निशम् ॥१३८।।
द्वितीयभाद्रपत्कृष्णचतुर्दशी तिथौ पुनः ।।१५३॥ यन्त्रपट्टस्य निर्माल्य-वासक्षेपश्च मिश्रितः ।
चतुर्विधेन संधेन सार्दू विधाय क्षामणाम् । पारदादिप्रयोगेण सौवर्ण च भविष्यति ।।१३६ ।
प्रान्ते चानशनं कृत्वा समाधिना दिवं ययुः ।।१५४।।
त्रिभिविशेषकम् ॥ कुलचन्द्रो पि पूज्योक्त-विध्यनुसारतोऽनिशम्।
मृत्युः पट्टावलिष्वेषां बभूव योगिनीच्छलात् । कुणिस्तद्विधिं स्वल्पकालेन धनवानभत् ॥४०॥
प्रान्ते भविष्यवाग्युक्ता श्राद्धाध्यक्ष च सूरिणा ।।१५।। एकस्मिन्वासरे पूज्या दिल्ल्युत्तरीयद्वारतः
अस्माकं देहसंस्कारं यावद्दरं करिष्यथ । बहिभूमि च गच्छन्तो भवन्स्वमुनिभिः समम् ॥१४१।।
सविभूतिपुरं तावद् दुरं वद्धिष्यते खलु ॥१५६।। नवराज्यन्तिमा श्विन-धवलनवमी दिने ।
ततः श्राद्धा महायुक्त्याऽनेकमण्डपराजिते तदभूद्यत्र मार्यन्तेऽनेके जीवा नराधमैः ॥१४२॥
पूतं संस्थाप्य नियणि विमाने सुगुरोस्तनुम् ।।१५७॥ सूरिणा गच्छता मार्गे मांसार्थ कलहं मिथः ।
पुराह रतरं नीत्वा सद्वस्तूच्छालनादिभिः । कुर्वाणो द्वौ सुरौ दृष्टौ मिथ्यात्वमतिमोहितौ ॥१४३॥ चक्र रन्तक्रियां सारचन्दनादिकवस्तुभिः ॥१५८।। दयालुहृदयाचार्ये रेकोमध्यात्तयोद्धयोः ।
रस्थानं विद्यतेऽद्यापि 'बड़ेदादाजी" संज्ञया । अतिबलामिघौ देवो मिथ्यात्वी प्रतिबोधितः ॥१४४॥ संसाधुरथ कुर्वाणो-न्तिमपवित्रदर्शनम् ।।१५६।। सोऽपि भत्वोपशान्तौवम् भवद्दशनया मया। अधीरमानसः कुर्वन्नश्रुपातं शुचाकुलः । मांसबलिः परित्यक्तो दारुणदुःखदायकः ।।१४५॥ गुणचन्द्रगणीसूरेरित्थं चकार संस्तवम् ॥१६०॥ युग्मम्॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org