Book Title: Mrugank Charitram
Author(s): Ruddhichandra Yati
Publisher: Nirnaysagar Mudranalay
Catalog link: https://jainqq.org/explore/022765/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ RANDRAKARomaniamocwwwwwwnwarokaaamanawEH यतिपुङ्गवश्रीमद्-ऋद्धिचन्द्रेण निर्मितम् । / मृगान्ग्क्च्रित्र्म्। sexsts इदं पुस्तकं मुम्बय्यां e. एम् . कंपनी, इत्यनेन निर्णयसागरमुद्रणास्पदे मुद्रापितं प्रकाशितं च । वीरसंवत् 2443 विक्रम 1973 क्राइष्ट 1917. वेतनम् 5 आणकाः Printed by Ramchandra Yesu Shedge, Nirnaya-Sagar Press, 23, Kolbbat Lane, Bombay. Published by Manchand Velchand, Gopipura-SURAT. Page #2 -------------------------------------------------------------------------- ________________ पुस्तकप्राप्तिस्थानम् paM0 त्रिभुवनदास अमरचंद पालीताणा. zA0 मानचंद वेलचंद गोपीपुरा-सुरत Page #3 -------------------------------------------------------------------------- ________________ / श्रीमदृद्धिचन्द्रेण निर्मितम् । / मृगान्ग्क्च्रित्र्म्। SEXASANSARKARTS श्रीचिन्तामणिपार्श्वनाथाय नमः । श्रीगुरुभ्यो नमः । श्रीपार्थः प्रत्यहं जीयात् स श्रीमान् वसुधातले । prodydgunnaalisddhaampaarshvsevitpaarshvkH||1|| यो ददाति महद्भद्रं भव्यानां भीतिभन्ः। भाखद्भानुसमाकारो निजवंशमरुत्पथे ॥ 2 ॥ युग्मम् भारति ! भारती स्फारां दद्यास्त्वमेव सत्वरम् । सुराणामपि शौघप्रदामेवामृतप्रभाम् ॥ 3 ॥ सचरित्र मृगाङ्कस्य kariSya'haM जनप्रियम् । नत्वा खगुरुपादाब्जं निमेलद्युतिभासुरम् ॥ 4 ॥ जम्बूद्वीपेऽत्र भरतक्षेत्र विश्वविभूषणम् । नदीपर्वतसद्ग्रामश्रेणिसमन्वितम् ॥ 5 ॥ तत्रास्ति नगरी रम्या वाराणसी जनाकुला । प्रोत्तालवप्रपरिखा वापीकूपसरोऽन्विता ॥ 6 ॥ विहारवर्णवामाङ्गीवाग्मिवारणवाजिभिः । वणिग्वाचंयमवृन्दवैद्यैश्च परिशोभिता ॥ 7 ॥ यतः-वापीवप्रविहारवर्णवनिता वाग्मी वनं वाटिका वैद्यो विप्रकवारिवादिविबुधा वेश्या वणिय vaahinii। ANCHORASRA%ticist मृगांक.1 Page #4 -------------------------------------------------------------------------- ________________ मृगाक लिचरित्रम् ॥ 1 ॥ ACCORRHAMAK विद्या वीरविवेकवित्तविनवा वाचंयमा वलिका, वस्त्रं वारणवाजिवेसरवरं राज्यं ववैः शोभते ॥ 8 ॥ राज्यं चकार तस्यां सद् म्क्र्ध्व्ज्भूप्त्तिः। रूपेण जितकन्दर्पःप्रतापाक्रान्तभास्करः ॥ 9 ॥ न्यायवल्लीपयोषाहः काम्धार्थ्त्त्प्र्ः। विशुद्धकुलसम्भूतः शस्त्रशास्त्राब्धिपारगः ॥ 10 ॥ तस्करो यस्य देशेषु बन्धनं नास्ति कुत्रचित् । रोगश्शोककरश्चैव भयं वैरं परस्परम् ॥ 11 ॥ सचिवस्तख विख्यातो वर्तते स्म म्हीप्तेः। सुबुद्धिरिति नाना हि कुशाग्रबुद्धिऋद्धिभृत् ॥ 12 ॥ राज्यभारधरो नित्यं सर्वशास्त्रविशारदः । परचित्तस्य सङ्कल्पज्ञाता भोग्यकभोगकः ॥ 13 ॥ निम्नसागरगम्भीरो बुया च धीस्स्न्नोप्म्ः। समग्रगुणसंयुक्तो जनानां मोह्कार्क्ः॥14॥ तस्य राज्ञः प्रिया रेजे नाम्ना म्द्न्व्ल्ल्भा। समग्रगुणमञ्जुषा रूपेण मदनप्रिया ॥ 15 ॥ तस्या वदनमाभाति रजनीशसमप्रभम् । सुधौतधामसद्धाम पद्मपत्रसुलोचनम् ॥ 16 ॥ सा भाति भुवने रम्या शीलेन जनकात्मजा । सर्वशृङ्गारसंयुक्ता चातुर्यगुणशोभिता ॥ 17 ॥ तस्याः सूनुः सदा रेजे रूपसुन्दरनामतः । विनवादिगुणाधारः समासुकलान्वितः ॥ 18 ॥ रूपेण जितदेवेन्द्रः शस्त्रविद्याविभूषितः । शास्त्रालङ्कारशिल्पज्ञः प्रसिद्धबुधसेवितः ॥ 19 ॥ तस्य शरीरमाभाति रम्भाग तिकोमलम् । लसलक्षणसंयुक्कं कल्याणविमलद्युति ॥ 20 ॥ ॥ 1 ॥ Page #5 -------------------------------------------------------------------------- ________________ आइ वसति दाता हि श्रेष्ठी कुसुमसारकः । परिवारेण संयुक्तः विख्यातः क्षितिमण्डले ॥ 21 ॥ जनवजेषु कल्पः द्रव्येण धनदोपनः । धर्मकर्मविधौ दक्षः रूपेण रतिवल्लभः ॥ 22 ॥ तस्मास्ति रमणी रम्या स्वयंप्रभाभिधा शुभा । केलीवत्कोमलाङ्गी च कलाकलापधारिका ॥ 23 ॥ विराजते मुखं तस्या विकखरकजप्रभम् । सहन्तनयनैर्युक्तमर्चितं जनदृक्कजैः ॥ 24 ॥ तस्याः कुक्षौ समुत्पन्नो मृगाङ्को मृगनेत्रजित् । गत्या तर्जितमचेभो वक्रेण यामिनीपतिः ॥ 25 ॥ वृद्धिं प्राप कुमारोऽसौ यावदेवाष्टवार्षिकः । मुक्तः पित्रा गुरूपान्ते कलाग्रहणहेतवे ॥ 26 ॥ यतः - माता शत्रुः पिता वैरी येन बालो न पाठितः । न शोभते सभामध्ये हंसमध्ये बको यथा ॥ 27 ॥ लालयेत् पञ्च वर्षाणि अष्ट वर्षाणि पाठयेत् । प्राप्ते तु षोडशे वर्षे, पुत्रं मित्रं समाचरेत् ॥ 28 ॥ अथ तत्रैव नगरे धनञ्जयो महर्द्धिकः । वसति प्रमदा तस्य प्रिया धनवती शुभा ॥ 29 ॥ तयोः पुत्री गुणश्रेणिः पद्मावती कजेक्षणा । तद्दिने सापि मुक्ता च पठनाय निरालसा ॥ 30 ॥ पद्मावतीमृगाङ्कौ तौ कलाभ्यासं प्रकुर्वतः । क्षीरनीरनिभा नित्यमासीत्प्रीतिस्तयोर्मिथः ॥ 31 ॥ यतः - "पथ पानी उपर मिले अंतर मिलो नहीर । किं उमराल नीरह तजी किं उगही पीइ सुषीर ॥ 32 ॥ पीरवारि प्रीति अति इह जानत सब कोय । करत जुदाई इंसबल वलर्थि कहा न होय" 1 ॥ 33 ॥ Page #6 -------------------------------------------------------------------------- ________________ मृगांक । चरित्रम् ॥ 2 ॥ एकस्मिन्समये तस्मिन्ननध्यायः समागतः । छात्रपठनशालायां स्थिता पद्मावती खयम् ॥ 34 ॥ पुत्रः कुसुमसारस्य क्रीडां कर्तुं गृहे gtH। स्मृत्वा पद्मावती चित्ते चलितः स्नेहनोदितः ॥ 35 ॥ व्रजन् मार्गे च मिलितः धनञ्जयो धनतः । अशीतिकपर्दान्तस्मै स ददौ खसुताकृते ॥ 36 ॥ गृहीतस्तेन कूष्माण्डपाको वर्त्मनि गच्छता । कथयिष्यति सा किं मामिति विचिन्त्य भक्षितः ॥ 37 ॥ पद्मावतीसमीपे स भक्षयित्वा गतस्ततः । तया प्रश्नः कृतस्तस्य, भक्षितं भोस्त्वयाद्य किम् ? ॥ 38 ॥ कुमारस्तामुवाचैवं दत्ताशीतिकपर्दकाः । तव पित्रा त्वदर्थं च मम हस्तेऽतिरागतः ॥ 39 ॥ विक्रीय तान् मया सर्वान् लात्वा कूष्माण्डपाककम् । भक्षितः खादतो नूनं भुक्त्वा चाह्मिहाग्त्ः॥40॥ तच्छुत्वा कुपिता सा चोवाच वक्रेण त्त्पुर्ः। नैतत् कार्य हि मित्राणामेकाकित्वेन भोजनम् ॥ 41 ॥ पश्चादुवाच सा बाला मृगाङ्ककुमरं प्रति । पुनः किं ते मया वाच्यं खोदरं भरितं त्वया ॥ 42 ॥ भक्ष्यलेशोऽपि मह्यं च न दत्तस्त्वयकाऽधम ! / शिक्षां ददामि किं ते च नूनं मैत्र्यात् पुनः पुन्ः॥43॥ यदा भवन्ति मत्पार्थे कपर्दाः कुमर ! shRnnu। तदाहं भूषणं रम्यमकार्ष कर्णकुण्डलम् ॥ 44 ॥ श्रुत्वेति वचनं तस्याः खेदखिन्नोऽभवच्छिशुः । अनया मयि मित्रत्वं साम्प्रतं न विचारितम् ॥ 45 ॥ विमृश्यत्येव स शावो मौनं कृत्वा स्थित्स्त्त्ः। भविष्यति मदायत्ता शिक्षा दास्ये यदा तदा ॥ 46 ॥ ॥ 2 ॥ Page #7 -------------------------------------------------------------------------- ________________ इति चिन्तयतः प्रीतिर्बभूव मनसा विना । कलाकुशलतां सम्यक् तौ प्राप्तौ गुरुभक्तितः ॥ 47 ॥ यतः-"वाति कीई कवण गुण जिहां नवि मलिउं मन्न । मन्नविहुणो प्रेमरस जाणे अलुणो अन्न ॥ 48 ॥ मनु तोलो तनु ताजवी हे सखी ! नेह केता मण होय । लांगते लेखुं नहीं टूटै टांक न होय" ॥ 49 ॥ पद्मावतीमृगाङ्कौ तौ खखधानि गतावुभौ । पठित्वा सर्वशास्त्राणि गुरुनिर्देशतो मुदा ॥ 50 ॥ क्रमेण यौवनं प्राप कुमारः क्म्लेक्स्स्न्न्ः। पिता तस्य कृते कन्यां लोकयामास तत्पुरे ॥ 51 ॥ एकस्मिन् दिवसे श्रेष्ठी पद्मावतीं ददर्श च । समग्रगुणमञ्जूषां शीलालङ्कारधारिणीम् ॥ 52 ॥ धनञ्जयसमीपे स खाङ्गजाथै ययाच ताम् । कुमारसदृशां चैव वयसा विद्यया गुणैः ॥ 53 ॥ धनञ्जयस्तद्वचनमङ्गीचकार निश्चितम् । शुभ मुहूर्तमालोक्य विवाहः क्रियते ध्रुवम् ॥ 54 ॥ तयोः शुभेऽह्नि विप्रेण विवाहस्तत्र मेलितः । पञ्चशब्दादिवादित्रैः गीतनृत्यैः पुरस्सरम् ॥ 55 ॥ गजतुरगसङ्घातैः सुखासनैश्च सद्वजैः । याचकत्रजसद्दानैः तूर्य्स्न्दोह्सुन्द्रैः॥ 56 ॥ अनेकोत्सवसन्दोहश्चक्रतः shresstthishekhrau| तयोननं शुभे लग्ने पाणिग्रहणमद्भुतम् ॥ 57 ॥ युग्मम् । कृतोद्वाहं मनोऽभीष्टं समानीता खसद्मनि । हर्ष प्रापेति स शावः फलितं मम वाञ्छितम् ॥ 58 ॥ तावेव दम्पती तत्र भोजयामासतुः सुखम् । प्रसुप्तावेकदा खैरं रजन्यां सप्तमे गृहे ॥ 59 ॥ Page #8 -------------------------------------------------------------------------- ________________ मृगांक चरित्रम् ॥ 3 ॥ +++GHASTRACK RASARE मृगाको वचनं तखाः सस्मार हृदि तत्क्षणे । मारयाम्यहमेनां किम् अबला बलर्जिताम् ॥ 6 ॥ गच्छाम्यपरदेशेष्वेना मुक्रवाऽत्रैव साम्प्रतम् । येनैषा लभते सद्यः खकीयवचसः फलम् ॥ 61 ॥ यतः-आज्ञाभङ्गो नरेन्द्राणां गुरूणां मानमर्दनम् । पृथक् शय्या च नारीणामशलवध उच्यते ॥ 6 ॥ आपृच्छच पिसरी प्रातो मृगाको ग्म्मोत्सुक्ः। चकार पोतसामग्री वाणिज्यार्थे च सत्ववान् ॥ 6 ॥ यतः-लक्ष्मीर्वसति वाणिज्ये किंचिदस्ति च कर्षणे । अस्ति नास्ति च सेवायां भिक्षायां न कदाचन ॥ 64 ॥ प्रत्युषाच मृगाकस्तामिति मे पचनं कुरु । भद्रे ! त्वयात्र स्थातव्यं देशान्तरे ब्रजाम्यहम् ॥ 65 ॥ यतः-दीसह विपिहचरिणं जाणिजह सज्जणदुजणविसेसो । अप्पाणं च कलिजाद हिडिजा तेण पोहवीए ॥ 66 ॥ गृहकार्य च कर्तव्यं शीषा रक्षेसतः पराम् । सुकाई त्वया पित्रोमक्तिर्देव-गुरौ तथा ॥ 67 ॥ माफर्य वचनं तस्य प्रत्यूचे निजवलमम् । बाममिष्ये भवत्ताधं छायेव वपुषः सदा ॥ 68 ॥ हे स्थातुंम युक्तं हि पोपिता पतिमा विना । प्राणान्तेन हि मुश्चामि समीपं भवतस्ततः ॥ 69 ॥ तथा सार्ध मृगाहोऽसौ प्रणम्य चरणं पितुः । अम्बुधौ यानपात्रं च व्यारोह शुने दिने ॥ 7 ॥ सतबचालपोतस्यो वृणाही जलपर्मनि । क्रीडा कुर्वन् तवा सार्वमनेकगुणबुतः ॥ 7 ॥ क्रमेण राक्षसनीपं रण्डा प्राप तस्य पम् । दई विवस्वत्र मृगाहेनैव लीवचा ॥ 2 ॥ Page #9 -------------------------------------------------------------------------- ________________ उत्तेर : पोततः सर्वे चकुः कार्याणि से जमाः । केचिद् गीतानि गायन्ति केचित् क्रीडन्ति निर्भरम् ॥ 73 ॥ आमबन्ति जलं केचित् केचित् कुर्वन्ति भोजनम् । केचित् खानं प्रकुर्वन्ति दीर्घिका विशेषतः ॥ 74 ॥ केचित् बन्धून् समाइय दर्शयन्ति च कौतुकम् । इत्यादिक्रीडया सर्वे तिष्ठन्ति तत्र निर्भयम् ॥ 75 ॥ उत्तर मृगाकोस्पि कान्तया कान्तया युतः । दर्शयित्वा वनं सर्व सुष्वाप केलिमन्दिरे ॥ 76 ॥ घोरनिद्रां वधूं दृष्ट्वा कुमारश्वोत्थितस्ततः । स्मृत्वा च वचनं पूर्व मन्युनाऽरुणलोचनः ॥ 77 ॥ मध्यरात्रौ प्रगतायां लेखा - 'शीतिकपर्दकान् । प्रबद्धा च मृगाङ्केन पद्मावत्यश्चले ततः ॥ 78 ॥ तल्लेखे लिखितं तेन मयोदरं च पूरितम् । अथैतान् कपर्दान् भद्रे ! गृहीत्वा कुरु भूषणम् ॥ 79 ॥ प्रियां तत्र मुक्त्वा च चलितः पोतसन्मुखम् । पूत्कारमिति चक्रे स राक्षसैर्भक्षिता वधूः ॥ 80 ॥ हकारितं मृगाङ्केनोपविश्य पोतमद्भुतम् । क्रमेण गच्छता मार्गे संजातस्तपनोदयः ॥ 81 ॥ धनञ्जयसुता तत्र जागृता केलिमन्दिरे । मां मुक्त्वा च गतः कुत्र चिन्तितमिति मे पतिः ॥ 82 ॥ अर्पिताहं च भर्त्तारं मिलित्वा मातृपितृभिः । न मुञ्चति वनेऽसौ मां यानपात्रे भविष्यति ॥ 83 ॥ खाऽपि जगाम तत्पोतं गत्वा तत्र विलोकितम् । न यानं न च भर्ता हि धरिद्र्यां पतिता ततः ॥ 84 ॥ चकार रोदनं तस्मिन् पद्मावती वियोगिनी । किं करोमि क गच्छामि रमणेन विनाऽधुना ? ॥ 85 ॥ Page #10 -------------------------------------------------------------------------- ________________ मृगांक 118 11 "सुख गयां सवि सासरै पीहर टलीउं मान । कंतविंहूणी गोरडी जिंहा जाइ सिंहा रान ॥ 86 ॥ हिडा ! झूर म मुष्टिकर झूरत नयणे हाणि । कवण सुणेस्यै रानमां रोयुं कंठ पराण ॥ 87 ॥ दैवें कीधां दूरि दोहिलं केतुं आणीइ । हीयडा करि संतोस करम सिख्यं फल पाईइ ॥ 88 ॥ यतः - उदयति यदि भानुः पश्चिमायां दिशायां प्रचलति यदि मेरुः शीततां याति वह्निः । विकसति यदि पद्मं पर्वताग्रे शिलायां, न चलति विधिवशानां भाविनी कर्म्मरेखा ॥ 89 ॥ बभूव सावधाना सा प्रसरच्छीतवायुना । तदैव खाञ्चले दृष्ट्वा लेखान्वितकपर्दकान् ॥ 90 ॥ वाचयामास तल्लेखं पद्मावती वने स्थिता । प्रत्युवाचेति भर्त्तारं युक्तः कोपोऽत्र ते न भोः ! ॥ 91 ॥ उत्तमैर्न कदा कार्य योषितां वनमोचनम् । विललाप स्थिता तत्र सीतेवाऽरण्यमध्यगा ॥ 92 ॥ भवतु तव कल्याणं त्वं मां मुक्त्वा गतः परम् । इत्याशीः प्रददौ श्रेष्ठिनन्दनी निजवल्लभम् ॥ 93 ॥ भविष्यतीत्वत्सङ्गो मया सार्धं यदा धव ! / तदाहं तव दास्यामि कांचित् शिक्षां च निश्चितम् ॥ 94 ॥ अथ जिनप्रभावाच्च कष्टौघो यास्यति क्षयम् । आदितीर्थकृतो मूर्ति चकाराऽतो मृगेक्षणा ॥ 95 ॥ निवेश्य प्रतिमां शैले प्रानर्च सततं वधूः । तदग्रे श्रीनमस्कारान् सा च जपति यावतः ॥ 96 ॥ यतः - सङ्ग्राम - सागर - करीन्द्र - भुजङ्ग - सिंह - दुर्व्याधि-वहि-रिपु-बन्धनसंभवानि ॥ चरित्रम् ॥ 4 ॥ Page #11 -------------------------------------------------------------------------- ________________ चौर-ग्रह-भ्रम-निशाचर-शाकिनीनां, नश्यन्ति पञ्चपरमेष्ठिपदैर्भयानि ॥ 97 ॥ यो लक्षं जिनबद्धलक्ष्यसुमनाः सुव्यक्तवर्णक्रमं श्रद्धावान् विजितेन्द्रियो भवहरं मनं जपेत् shraavkH। पुष्पैः श्वेतसुगन्धिभिश्च विधिना लक्षप्रमाणैर्जिनं यः संपूजयते स विश्वविदितः श्रीतीर्थराजो भवेत् ॥ 98 ॥ ___ बने रणे शत्रु-जला-'ग्निमध्ये, महार्णवे पर्वतमस्तके वा। सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि ॥ 99 ॥ अतो बबन्ध सा बाला पर्वतोपरि सद्ध्वजम् । विदृश्यैनं यतः कोऽप्यत्रागच्छति वजन्पथि ॥ 10 ॥ क्रमेण कोऽपि तन्मार्गे गच्छंश्च व्यावहारिकः । ध्वजं दृष्ट्वा च तद्वीपे तरण्डो रक्षितस्ततः ॥ 1.1 ॥ उत्तीर्य वणिजां मुख्यो जवात् tatra nage gtH। अर्हत्भक्तिपरां बालां ददर्श रूपसुन्दरीम् ॥ 102 ॥ इति पप्रच्छ तां श्रेष्ठी त्वं तिष्ठसि कथं वने ? / देवी वा.किन्नरी वा त्वं भद्रे कथय मां प्रति ॥ 13 ॥ पूर्ण ध्यानं च कृत्वा सा, श्रुत्वेति तद्वचोऽवदत् । भ्रातोऽहं श्रेष्ठिनः पत्नी यानभङ्गादिहागता ॥ 104 ॥ उवाच तां पुनः श्रेष्ठी भगिनि ! मे वचः शृणु । आगच्छ त्वं मया साधैं मोचयिष्ये शुभस्थले ॥ 105 ॥ सा विधायाहतः पूजां चचाल श्रेष्ठिना सह । चलितं श्रेष्ठिन श्चित्तं वधूपरि ब्रजन्पथि ॥ 106 ॥ यतः-पुष्पं दृष्ट्वा फलं दृष्ट्वा दृष्ट्वा नारी सुशोभिताम् । तानि त्रीणि वने दृष्ट्वा कस्य न चलति मनः 1 ॥ 107 ॥ Page #12 -------------------------------------------------------------------------- ________________ मृगाण्क्॥ 5 ॥ afrat कथवित्वेमां वचनाचलितः शठः । ज्ञात्वेति शासनदेव्या तत्पोतः खण्डशः कृतः ॥ 108 ॥ सावधूः फलकं लब्ध्वा प्रोतरन्ती पयोनिधिम् । उल्लालिता गजेन्द्रेण झुण्डवा सुरवर्त्मनि ॥ 109 ॥ विद्याधरविमाने सा पतितातीच सुन्दरी । उवाच कार्मुकं वाक्यं तस्मा विद्याधराधिपः ॥ 110 ॥ विद्याधरं च सा बाला वचसा प्रत्यबोधयत् । स शीलादिगुणैस्तुष्टस्तिस्रो विद्या ददौ वराः ॥ 111 ॥ यतः - स्रीलं उत्तमं वित्तं सीलं आरोग्गकारणं परमं । सीलं भोगनिहाणं सीलं ठाणं गुणगणाणं ॥ 112 ॥ अष्टकरण विद्यां परविद्याविनाशनीम् । अन्यरूपकरीं चैव सापि जग्राह तत्क्षणे ॥ 113 ॥ अहं मुञ्चामि कुत्र त्वां वाले ! कथय मत्पुरः । तयोक्तं सुसुमाराख्यपुरे मुञ्च महाशय ! ॥ 114 ॥ स बालां तत्पुरोधाने मुक्त्वा खसदने गतः । साऽन्वरूपपरावर्त्त्या विद्यया पुरुषोऽभवत् ॥ 115 ॥ सहसाङ्केति नामाऽसौ भूत्वा जगाम तत्पुरे । पुष्पलावीगृहे तस्थौ लीलया क्रीडयन् भृशम् ॥ 116 ॥ नगरस्य जनाः सर्वे आयान्ति तस्य संनिधौ । सोऽपि समस्तशास्त्राणि सर्वेषां वदति स्फुटम् ॥ मालिनीसदमे तिष्ठन्मे जाता बहवो दिनाः । विना द्रव्येण मद्भक्तिरनया क्रियते भृशम् ॥ 118 ॥ कयाचित् कलवा कृत्वा द्रव्यं ददामि तत्करे । इति मत्वा करे तस्था आर्पयच्च कपर्दकान् ॥ 119 ॥ उवाचेति भृशं श्रेष्ठिनन्दमो मारविग्रहः । मत्कपर्दाम् गृहीत्वा त्वं बर्हाण्यानव मालिनि ! ॥ 120 ॥ 117 // चरित्रम्. ॥ 5 ॥ Page #13 -------------------------------------------------------------------------- ________________ सर्हाणि समानीय, कुमाराय च सा ददौ । कृतस्तेन नरमानामाङ्कितः सुव्यञ्जनः ॥ 121 ॥ इत्युक्त्वा स ददौ तस्या हस्ते ध्वजनकं मुदा । पञ्चशतैश्च दीनारैः विक्रेयः षोडशाधिकैः ॥ 122 ॥ विक्रेयार्थ गृहीत्वा सा गता व्यक्षमकं मुदा । बदन्ती मालिनी मूल्यं चतुष्पथे जनाकुले ॥ 123 ॥ जनाः पुरस्य तत्पार्श्वे दर्शमार्थ समागताः । एकः करे गृहीत्वा तं पश्यति स्म निरर्थकम् ॥ 124 ॥ पप्रच्कस्तस्य मूल्वं वायुं क्षिपति कश्चन । वदत्येको न गृह्णामि हास्यमेके प्रकुर्वति ॥ 125 ॥ इयं जाता हि प्रथिला वदन्त्येते मिथो जमाः । यदास्ति द्रव्यमेतच्च प्राप्यन्ते व्यञ्जमोत्कराः ॥ 126 ॥ एकस्व हृदये जातमाश्वर्ये बहुमूल्यतः । कथितस्तेन वृत्तान्तः नरब्रखनृपाय च ॥ 127 ॥ स तामाकारयामास कौतुकाद् नृपतिर्जवात् । साऽपि गत्वा स्थिता पार्श्वे प्रणम्य नृपतिं च तम् ॥ 128 ॥ तं स्वनामाङ्कितं दृष्ट्वा व्यञ्जनं हर्षितो नृपः । आपृच्छय मालिनीं मूल्यं द्विगुणं दत्त्वाम् नृपः ॥ 129 ॥ पुनः पप्रच्छतां राजा निर्मितः केन व्यञ्जनः । मालिन्यूचे महीनाथ ! वैदेशिकोऽस्ति महे ॥ 130 ॥ रूपलावण्यसंपन्नो विद्यया कलितो युवा । तेनायं निर्मितो रम्यस्तव नामसमन्वितः ॥ 131 ॥ युग्मम् ॥ श्रुत्वस्याकारयामास तं कुमारं नराधिपः । पुष्पलावीगृहात्सोऽप्यागत्याऽऽननाम तं शिरः ॥ 132 ॥ विद्यावन्तं विदित्वा तं नरब्रह्मनराधिपः । मुमोचात्माङ्गजान् सद्यस्तत्पार्श्वे पठनाय च ॥ 133 ॥ Page #14 -------------------------------------------------------------------------- ________________ चरित्रम्. मृगाण्क्॥6॥ SARALASAMACHAR शब्दनीतिलसत्काव्य-शास्त्रछन्दांसि भूरिशः । एतानि सर्वशास्त्राणि पाठयैतान् ममाज्ञया ॥ 134 ॥ यतः-विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः॥ विद्या बन्धुजनो विदेशगमने विद्या परा देवता, विद्या राजसु पूज्यते नहि धनं विद्याविहीनः pshuH॥135॥ उवाच सहसाङ्कोऽसौ नरब्रह्ममिति स्फुटम् । एतेषां पाठनकृते मन्दिरं मे समर्पय ॥ 136 ॥ राज्ञा तस्मै गृहं दत्तं तस्थिवान् सोऽपि निर्भ्य्ः। कुमारान् पाठयामास तान् सर्वान् हि निरन्तरम् ॥ 137 ॥ छ्न्दोऽल्न्ग्कार्स्न्ग्गीत्गूद्धार्थ्न्याय्नीत्य्ः। एतानि सर्वशास्त्राणि पेठुस्ते च vishesstH॥138॥ कलासु कुशलाः सर्वे जाताः स्तोकदिनैरपि । राज्ञोऽग्रे सहसाङ्केन मुक्तास्तेऽपि च बालकाः ॥ 139 ॥ तान् कुमारान् नृपेणोक्तं परीक्षार्थमिति ध्रुवम् । दर्शयन्तु विनोदं भोः ! पुत्राः! शास्त्रस्य मत्पुरः ॥ 140 ॥ एक एकं प्रत्युवाच किं जीविअस्स चिंधं का भजा होइ मयणरायस्स ? किं पुप्फाण पहाणं ? परिणीआ किं कुणै बाला ? ॥ 141 ॥ अपरेणोत्तरं द्त्त्मिति-सास्रिजाई'| पुनः द्वितीयेनोक्तम्1 क्रमेण-श्वासः, रतिः, जातिः, समुदायेन चतुर्थप्रश्नस्योतरं भाषायां 'सासरे जाय' / ॥ 6 ॥ Page #15 -------------------------------------------------------------------------- ________________ शरीरं विगताकारमनुखारविवर्जितम् । यदिदं जायते रूपं तत्ते भवतु सर्वदा ॥ 142 ॥ अपरेणोक्तम्-श्रीरिति । पुनरेकेनोक्तमाधेन हीनं जलधावश्यं, मध्येन हीनं भुवि वर्णनीयम् । अन्येन हीनं धिनुते शरीरं, यस्याभिधानं स जिनः अन्येनोत्तरं दत्तम्-शीतल इति [श्रिये व्ः। पुनः कश्चिदुवाच-जटिलोऽपि न च ब्रह्मा त्रिनेत्रो नैव shNkrH। अम्बुधरो नैव मेघो वनवासी नैव तापसः चतुर्थनोत्तरं दत्तम्-नालिकेरमिति । इति शास्त्रविनोदं स दृष्ट्वा निजाङ्गजन्मनाम् । हर्षितस्तमुवाचैवं सहसाङ्घ धराधवः ॥ 145 ॥ तुष्टोऽहं त्वयि सत्प्राज्ञ ! याचख वरमीप्सितम् । ययाचे शौल्किकत्वं स ददी राजापि तत्क्षणम् ॥ 146 ॥ शौकिकत्वं गृहीत्वा स खानुचरान् प्रजल्पति । अर्द्धदाणं मया मुक्तं तचौर्य त्याज्यमङ्गिभिः ॥ 147 ॥ इत्यादिघोषणां कृत्वा कुमारस्तत्र तस्थिवान् । सुखेन खाधिकारं च पालयामास तत्पुरे ॥ 148 ॥ अथ तस्मिन्पुरे चौरः समागत्य निरन्तरम् । चौयं करोति निःशङ्को दुर्जयो दिव्यविद्यया ॥ 149 ॥ एकदेति महीपालो विज्ञप्तो पुरवासिभिः । अस्माभिश्चौरभीत्या च पुरे स्थातुं न शक्यते ॥ 15 ॥ मृगांक. 24 Page #16 -------------------------------------------------------------------------- ________________ मुगाक ॥ 7 ॥ नृपः श्रुत्वा तलारक्षमाहूयेत्यवदत् ततः । चौरं कर्षय त्वं सद्यो यथाऽत्र स्यात् सुखं नृणाम् ॥ 151 ॥ इत्युवाच तलारक्षो नरब्रह्ममहानृपम् । विलोकितो मया चौरः परं क्वापि न लभ्यते ॥ 152 ॥ ततो मत्री लसद्बुद्धिर्नरब्रह्ममुवाच तम् । अद्याऽहं तस्करं कर्षे उदित्वा बीडकं धृतम् ॥ 153 ॥ इति श्रुत्वापि स चौरः प्रधानसदने गतः । दत्त्वाऽवखापिनीं निद्रां सर्वेषां गृहवासिनाम् ॥ 154 ॥ कृत्वा च पश्चिमे द्वारं प्रविष्टस्तत्र तस्करः । गृहनेतेव सर्वत्र ददर्श निर्भयो वली ॥ 155 ॥ मुक्ताफलानि रत्नानि वस्त्राणि भूषणानि च । अन्यान्यपि च वस्तूनि मुषित्वा तस्करो गतः ॥ 156 ॥ प्रभातसमये जाते प्रधानो जागृतस्ततः । तदैव खगृहे खात्रं दृष्ट्वा मनसि विस्मितः ॥ 157 ॥ स प्रधानो नृपासन्ने गत्वाऽवदत् पुनः पुनः । न मुक्तं मद्गृहे किञ्चित् चौरेण स्फारबुद्धिना ॥ 158 ॥ ततोस्वदजराजीर्णा नृपं नगरनायिका । वशीकार्यो मया चौरः क्षणेन कपटाद् भृशम् ॥ 159 ॥ रूपमद्भुतमा ! धृत्वा श्रुत्वा चौरः स बीडकम् । क्रीडां कुर्वन् सुयामिन्यामागतो नायिकागृहे ॥ 160 ॥ कुनरूपधरां दासीं दृष्ट्वा चौरेण तत्र च । मुष्टिघातेन सा दासी, सरला विहिता तदा ॥ 169 ॥ सापि खखामिनी पार्श्वे गत्वा नत्वा च संस्थिता । द्वारस्थितेन केनापि सरला विहिता मुदा ॥ 162 ॥ नायिकोवाच तं श्रुत्वा दासीमिति पुनः पुनः । त्वमाकारय तं भद्रे ! शीघ्रं सोऽपि समागतः ॥ 163 ॥ नायिकोवाच भो विद्वन् ! मां कुरु नवयौवनाम् । अर्पिता गुटिका तस्यै शिक्षयित्वेति तेन वै ॥ 164 ॥ चरित्रम्. ॥ 7 ॥ Page #17 -------------------------------------------------------------------------- ________________ शून्यसद्मनि निर्वस्त्रं स्थातव्यं त्वयकाऽधुना । त्वां यदा कथयिष्येऽहं गन्धनीयेयमद्धता ॥ 165 ॥ स नायिकां गृहे क्षिप्त्वा कपाटं दत्तवान् ततः । पश्चात्सर्वाणि वस्तूनि मुषित्वा तस्करोऽवदत् ॥ 166 ॥ गन्धख गुटिकां वृद्धे ! इत्युक्त्वा तस्करो ययौ । सापि वारत्रयं मूलीगन्धिताऽभूच रासभी ॥ 167 ॥ प्रातःकालो यदा जातस्तदा दासी समागता । वृद्धां च रासभी दृष्ट्वा गत्वा राजे न्यवेदयत् ॥ 168 ॥ तच्छुत्वा सुभटाः सर्वे तस्मिन्पुरेऽपि हारिताः। तद् बीडकं हि केनापि चौरभीत्या च नादृतम् ॥ 169 ॥ चिन्तितमिति चौरेण कस्मिन् सुवासरे हृदि । अथानयामि भूपस्य पुत्रीमतीव सुन्दराम् ॥ 170 ॥ मध्यरात्रौ समागत्य गृहीता नृपनन्दनी । गत्वा खसदने मुक्ता पुत्रीमतीव सुन्दराम् ॥ 171 ॥ प्रातस्तस्या गृहे चेटी समायाता शुभानना । नो दृष्ट्वा तत्र तां बाला-मित्यवोचन्नृपान्तिके ॥ 172 ॥ खपुत्रीहरणं ज्ञात्वा पटहोद्घोषणं कृतम् । यो ह्यानयति मत्पुत्रीं लभते तां सलक्ष्मीकाम् ॥ 173 ॥ सहसाङ्केन तं श्रुत्वा गृहीतः पटहस्ततः । नृपते ! स्मर जिनाधीश-मागच्छति यथा सुता ॥ 174 ॥ पुनरूचे नृपस्याग्रे सहसाङ्कः ख्बुद्धिना। चौरस्य बन्धनं कृत्वा-'ऽनेष्यामि हि तवात्मजाम् ॥ 175 ॥ यतः यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतो बलम् । वने सिंहो मदोन्मत्तः शशकेन निपातित्ः॥176 ॥ उद्यमः साहसं धैर्य बलं बुद्धि-पराक्रमम् । षडेते यस्य विद्यन्ते, तस्य देवोऽपि शङ्कते ॥ 177 ॥ Page #18 -------------------------------------------------------------------------- ________________ चरित्रम्. मृगांक ॥ 8 ॥ उदित्वेति कुमारस्तं स्वसदने समागतः । प्रत्युद्धाट्य खभण्डारान् प्रच्छन्नः संस्थितो निशि ॥ 178 ॥ परविद्याविनाशनी स्मरन् चित्ते स हर्षितः । खकीयमदृश्यरूपं कृत्वा तत्र च तस्थिवान् ॥ 179 ॥ तस्मिन्नवसरे चौर आगत्य तस्य समनि । सर्वेषामवखापिनी-निद्रां ददौ स निर्भयः ॥ 18 ॥ कुमारविद्यया जाता-'वस्वापिनी च निष्फला । दृष्टं सर्व कुमारेण न च चौरेण स पुमान् ॥ 181 ॥ ततः सर्वाणि वस्तूनि गृहीत्वा तस्करो व्रजन् । दृष्टस्तेन कुमारेण सोऽपि चचाल पृष्ठतः ॥ 182 ॥ गुफामुद्घाट्य चौरोऽसौ धनं मुक्त्वा च तत्क्षणम् । इत्युवाच कुमारी तां भुङ्ख भोगान्मया सह ॥ 183 ॥ चौरमूचे कुमारी सा श्रुत्वेति वचनं कटु । बलात्कारेण सत्प्रीतिनों भवति कदाचन ॥ 184 ॥ यतः-कविता वनिता गीतिः, स्वयमेवागता वरम् । बलादाकर्षमाणा हि सरसा विरसा भवेत् ॥ 185 ॥ श्रुत्वा तद्वचनं चौरो भीमखड्न सत्वरम् । केशपाशं करे कृत्वा तां प्रहर्तुं समुत्थितः ॥ 186 ॥ तद् दृष्ट्वा सहसाङ्कश्च खई धृत्वा करेऽवदत् । तस्कर ! मां समागच्छ यदि त्वं बलवानसि ॥ 187 ॥ श्रुत्वा विमुच्य तां चौरो, गतः कुमारसन्निधौ । कुमार-चौरयोयुद्ध-मभूत्तत्र भयङ्करम् ॥ 188 ॥ दृढं बद्धः कुमारेण तस्करो बलवानपि । करगृहीतनिस्त्रिंशः सत्त्वात् किं लभते न हि? ॥ 189 ॥ यतः-विजेतव्या लङ्का चरणतरणीयो जलनिधिर्विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः । तथाप्येको रामः सकलमवधीद्राक्षसकुलं, क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥ 19 ॥ Page #19 -------------------------------------------------------------------------- ________________ AASAREENGACASARSA घटो जन्मस्थानं मृगपरिजनो भूर्जवसनो, वने वासः कन्दाशनमपि च दुःस्थं वपुरिदम् । तथाऽप्येकोऽगस्त्यः सकलमपिबद् वारिधिजलं क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥ 191 ॥ सुभटश्रेणिकोटीरः कुमारो नृपसन्निधौ । प्रत्यूपसमये गत्वा सद्यस्तावार्पयद् भृशम् ॥ 192 ॥ यत्तस्करेण तद्रामे गृहीतं वस्तु विश्रुतम् । तत्सर्व जनतावृन्दैः गृहीतं श्रीनृपाज्ञया ॥ 193 ॥ जनाः सर्वेऽपि सन्तुष्टाः कुमारायाशिषं ददुः । दृष्ट्वा तस्य कुमारस्य कार्यमेतद्रीयसम् ॥ 194 ॥ kharya'vasvApinI विद्या तालकोद्घाटनी तथा । तथा रूपकरी विद्या विदुषां वल्लभा सदा ॥ 195 ॥ चतस्रस्तस्करादेता विद्या जग्राह तत्क्षणम् । कुमारसहसाको हि सत्त्ववान् सुजनप्रियः ॥ 196 ॥ कुमारानुग्रहाद्राज्ञा कर्षितो देशतो भिः। अवध्य इति निश्चित्य तस्करो निजचेतसि ॥ 197 ॥ नगर्या जयकारो हि तस्मिन् जातो vishesstH। तस्करकर्षणादेव कुमारोऽपि स हर्षितः ॥ 198 ॥ नरब्रह्मोऽपि सः पश्चात् सहसाङ्कमिति जल्पिवान् । त्वमुद्वाहय सल्लग्ने मे पुत्रीं श्रीसमन्विताम् ॥ 199 ॥ राजानं सहसाङ्कश्च प्रोचे भाग्यपुरन्दरः । साम्प्रतं नियमः सम्यग् मया कृतोऽस्ति भावतः ॥ 20 ॥ एकदा चिन्तयामास सहसाङ्कः स्वचेतसि । मृगाको मे पतिर्वर्यः समेष्यति कदाऽत्र वै ? ॥ 201 ॥ क्रमेण सिंहलद्वीपात् सन्मृगाङ्कः स्माग्त्ः। उपविश्य तरण्डे हि भृते वस्तुविशेषकैः ॥ 202 ॥ Page #20 -------------------------------------------------------------------------- ________________ मृगाक चरित्रम् सुसुमारपुरं ज्ञात्वा रक्षयित्वा च पोतकम् । तस्मादुत्तरितः श्रेष्ठी मृगाको गुणनीरधिः ॥ 203 ॥ कुसुमसारस्य पुत्रो मृगाङ्कोऽत्र समागतः । कथितं सहसाङ्काग्र इति स्वानुचरेण च ॥ 204 ॥ मृगाङ्ककुमरः सोऽप्युपायनं गृहीत्वा ततः । आगतो विनयं कुर्वन् गत्या तर्जितवारणः ॥ 205 ॥ सहसाङ्कः स्वभारं दृष्ट्वाऽऽसनात्समुत्थितः । सन्मुखोऽपि गतस्तस्य विनयार्थ च शुद्धधीः ॥ 206 ॥ यतः केनाजितानि नयनानि मृगाङ्गनानां, कश्चोत्पलेषु दलसञ्चयमातनोति । को वा करोति रुचिराङ्गरुहान् मयूरान् , को वा करोति विनयं कुलजेषु पुंसु ॥ 207 ॥ विनयं राजपुत्रेभ्यः पण्डितेभ्यः सुभाषितम् । अनृतं द्यूतकारेभ्यः स्त्रीभ्यः शिक्षेत कैतवम् ॥ 208 ॥ इत्यूचे सहसाङ्कोऽसौ कुसुमसारनन्दनम् । तवाननं निरीक्ष्याहं हर्षितः पूर्वरागतः ॥ 209 ॥ तत्कारणाद् मया मुक्तं तवार्द्धदाणमेव च । त्वां वारयाम्यहं श्रेष्ठिन्! न कार्या दाणतस्करी ॥ 210 ॥ लेखं विलिख्य वस्तूनि जग्राह शौकिकः शुभः । लिखनादधिकं पोते, दृष्ट्वा बभूव कोपभाक् ॥ 211 ॥ सद्यैनं बन्धयध्वं च श्रेष्ठिनं दाणतस्करम् । शौल्किकश्च हि भो लोका ! इत्यादिशत् स्वमानुषान् ॥ 212 ॥ दृढं बवा तदादेशाद् मृगावं तस्य सेवकः । खगृहे च समानीतं मुषित्वा तत्तरण्डकम् ॥ 213 ॥ क्रोधेनाऽरुणमाकृत्य लोच्न्म्व्द्त्पुन्ः। यष्टिमुष्टिप्रहारैश्चैनं मारयत भो ज्ञाः!॥ 214 ॥ मम चित्ते महान्कोपो वर्तते भो विचक्षण! / किं करोमि परं खामि-न मोक्ष्ये त्वामतः परम् ॥ 215 ॥ |4 ॥ 9 // Page #21 -------------------------------------------------------------------------- ________________ इत्युक्त्वा सहसाङ्कोऽसौ चचाल निजमन्दिरे । पोतेश! भोजनं रम्यं करिष्यसे हि मदगृहे ॥ 216 ॥ तेनोक्तं मांडवीनाथ ! वान्छितं कथितं त्वया । ततः सोपि च तत्साई भोजनाय गतः खलु ॥ 217 ॥ यतः-अभिमतमहामानग्रन्थिप्रभेदपटीयसी, गुरुतरगुणग्रामाम्भोजस्फुटोज्वलचन्द्रिका । विपुलविलसलज्जावलीवितानकुठारिका, जठरपिठरी दुष्पूरेयं करोति विडम्बनाम् ॥ 218 ॥ सहसाङ्कः खहस्तेन चकाराऽथ सुभोजनम् । घृतपूरैः समायुक्तं प्राणिनां मधुरैः सदा ॥ 219 ॥ तसिहरैश्च सत्तारैः कुष्माण्डपाककैवरम् । मोददं सततं रम्यं सिंहकेसरमोदकैः ॥ 220 ॥ सर्वपक्कान्नसंयुक्तं सुराणां सुरभि ध्रुवम् । हरमशेषरोगाणां कलितं लापनश्रिया ॥ 222 ॥ यतः-दुग्धं गोधूमचूर्ण घृतगुडसहितं नालिकेरस्य खण्डं, द्राक्षा-खर्जूर-सुण्ठि-तज-मरिचयुतं पेशलं नागपुष्पम् । पक्कं ताम्र कटाहे तलवितमतूलं पावके मन्दकान्ती, धन्या हेमन्तकाले प्रचुरघृतयुता भुञ्जते laapnshriiH॥222|| निर्मलक्षीरसत्खण्ड-प्राज्याज्यपूर्विकान्वितम् । प्रविष्टाऽन्धो-विदालिभ्यां राजितं दोषवर्जितम् ॥ 223 ॥ इत्थम्भूते मनोज्ञे च क्रियमाणे सुभोजने । पूर्वः खादस्तदा प्राप्तः मृगाङ्केनाऽतिबुद्धिना ॥ 224 ॥ तेनाखादेन चित्ते च कुमारोऽवगमत्तदा । इयं पद्मावती चास्ति किंवा नास्ति च वल्लभा ॥ 225 ॥ या तु मया बने मुक्ता समायात्यत्र सा कथम् ? / एषस्तु शौल्किको नूनं नररूपेण दृश्यते ॥ 226 ॥ Page #22 -------------------------------------------------------------------------- ________________ मृगांक चरित्रम्. सो भव्यं भोजनं भुक्त्वा व्च्स्त्य्व्द्त्त्त्ः। मां सहसाङ्क! मुश्चख कृपया दीनमन्दिरम् ॥ 227 ॥ श्रेष्ठिनं तं कलाधाम-सहसाङ्कः प्रजल्पिवान् । यावत्त्वं जीवसि भव्य ! तावत्पा न मुच्यते ॥ 228 ॥ मृगाङ्क ! त्वं सदा दीन-मन्तुमानसि मे भृशम् । तेनाहं ताडयिष्यामि महद्दण्डेन पाणिना ॥ 229 ॥ श्रेष्ठिनं बन्धयित्वोळे ताडयन्तु पुरो धृतम् । एतादृशीं मुखे भीति-मदर्शयत् पुनः पुन्ः॥230॥ नृपेण निजकर्णान्ते एतत्सर्वं यदा श्रुतम् । मुश्चापितश्च वेगेन मृगाङ्कः कृपया तदा ॥ 231 ॥ नृपस्य वचनान्मुक्तो मुत्कलो व्यावहारिकः । प्रतिज्ञामिति निश्चित्य न गन्तव्यं मया विना ॥ 232 ॥ दासो भूत्वा मृगाङ्को हि स दैन्यमदधत् तदा । अन्यत्कृत्यानि नीचानि चकार सोऽपि सर्वदा ॥ 233 ॥ एकस्मिन् दिवसे श्रेष्ठी करौ नियोज्य संस्थितः । शौकिकेन तदा दृष्टो nynotpnnraagtH॥234 // प्रसन्नचित्तं विज्ञाय विज्ञप्तिमिति सोऽकरोत् । त्वमाशु दीनसंस्त्याय-मधुना मुञ्च मां प्रति ॥ 235 ॥ अहं यावत् चिरं जीवी त्वां न मुञ्चामि तावतः । मन्तुमन्दिरमध्यस्थं दुष्टधीधनधारकम् ॥ 236 ॥ मत्पदोर्यदि त्वं श्रेष्ठिन् ! शोषयेघृतसत्पलम् । तदा त्वां सादरात्सद्यो मुञ्चामि ग्रामबन्धनात् ॥ 237 ॥ अङ्गीचकार स श्रेष्ठी पूर्व यद् भणितं वचः । पश्चात् शय्यां महारम्यां सुप्तो हि प्रति शौल्किकः ॥ 238 ॥ ततः परं मृगाको हि चकार घृतमईनम् । इतः कैतवतस्तन्द्रा शौल्किकेन कृता परा ॥ 239 ॥ पदस्पर्शवशादाज्यं विग्यरितं च भाजने । अथ शोषमुपैति न मृगाकेनेति चिन्तितम् ॥ 24 ॥ Page #23 -------------------------------------------------------------------------- ________________ 65SSACR घोरनिद्रावशीभूतं ज्ञात्वा शौल्किकमुद्धतम् । पश्चाद् मृगाङ्कश्रेष्ठिना दत्तमाज्यं मुखे भृशम् ॥ 241 ॥ सहसाङ्केन सद्यस्कं ततः क्रोधेन जल्पितम् । रे !रे ! रङ्क महारङ्क ! जठरस्यैव पूरकः ॥ 242 ॥ बड्वाजलिं मृगाको हि जल्पति प्र्तिदुःख्त्ः। तेऽहं महापराधीनो यथा रुचिस्तथा कुरु ॥ 243 ॥ सहसाङ्कस्तदा जातः पद्मावती मनोहरा । रचयित्वा च शृङ्गारं नवसप्तादिकमद्भुतम् ॥ 244 ॥ यतः-आदौ मजनचारुचीरतिलकं नेत्राञ्जनं कुण्डले । नासामौक्तिकपुष्पहारधवलं झङ्कारको नूपुरौ ॥ अङ्गे चन्दनलेपकं कुचमणिः क्षुद्रावली घण्टिका । ताम्बूलं करकङ्कणं चतुरता शृङ्गारकाः षोडश ॥ 245 ॥ पश्चात्प्रणम्य सा बाला मृगाङ्कमिति जल्पिवान् । तेऽहं महापराधीनी पादोपानहसदृशी ॥ 246 ॥ यतः-गोरी तेतो मान करि जेतो अंग समाय । जो लष्यणीया नही तो पहरीजै पाय ॥ 247 ॥ परस्परं स्ववृत्तान्तं श्रुत्वा सन्तोषमापतुः । नृपोऽप्येति प्रवृत्तिं च श्रुत्वा हर्षमुपागतः ॥ 248 ॥ हर्षेण तो सुखं पश्चाद् भोजयामासतुर्मिथः । नृपेण चिन्तितं चित्ते सुतां ददामि संप्रति ॥ 249 ॥ धराधीशेन पुत्री सा समं तेन विवाहिता । अर्द्ध राज्यं च रत्नानि वर्णानि च ददौ ततः ॥ 25 ॥ दिनानि कत्यपि स्थित्वा वाराणसी चचाल सः । प्राप्तं च तत्पुरं रम्यं स्तोकैरेव दिनैरपि ॥ 251 ॥ मातृपित्रोः पदद्वन्द्वं नत्वा नत्वाऽतिरागतः । चकार मिलनं पश्चात् मृगाहो हि परस्परम् ॥ 252 ॥ E AK Page #24 -------------------------------------------------------------------------- ________________ मृगांक चरित्रम्. ॥ 11 ॥ खवेश्मनि सुखं भुञ्जन् श्रेष्ठः कुसुमसारसूः । तस्थिवान् ललनाद्वन्द्वैः संयुतः स्नेहभाजनैः ॥ 253 ॥ इतश्च तस्यां वाराणस्यां मकरध्वजो नृप्ः। वर्त्तते विश्वविश्वेशः पुत्ररत्नविवर्जितः ॥ 254 ॥ यतः-घरांगणंमि मसाणं जत्थ न दीसति धूलिधूसरच्छायं । अडंति पडंति रडंतडाइं दो तिन डिभाई न दीसंति ॥ 255 ॥ एकोऽपि यः सकलकार्यविधौ समर्थः, सत्त्वाधिको भवति किं बहुभिः प्रसूतैः । तारागणः समुदितोऽप्यसमर्थ एव, चन्द्रः प्रकाशयति दिग्मुखमण्डलानि ॥ 256 ॥ तेन राज्ञा मृगाङ्कस्य वृत्तान्तो मूलतः श्रुतः । तदेति चिन्ततं चित्ते मत्पुत्रीशो भवत्वयं ॥ 257 ॥ विचिन्त्येति नृपेणैवं खराज्यं च निजां सुताम् । अत्याडम्बरतो दत्त्वा स्वयं हि व्रतमाददे ॥ 258 ॥ पश्चान्मृगाङ्कभूपाल पालयामास राजतां । अनेकभटसन्दोहैः संयुतः सार्विक्र्म्ः॥ 259 ॥ कियत्यपि गते वर्षे ग्रामोपान्तवनान्तरे । आगता मतिपूर्णाश्च मतिसागरसूरयः ॥ 26 ॥ तदेत्युक्तं वनाधीशैर्गत्वा मृगाङ्कसन्निधौ । उत्तरिता बने सन्ति मतिसागरसूरयः ॥ 261 ॥ तच्छ्रुत्वा हृष्टमनसा मृगाङ्केनैव सत्वरम् । दत्तानि वनपालाय वस्त्राणि भूषणानि च ॥ 262 ॥ ततश्चचाल तत्स्थानात् भूपालोऽद्भुतभावतः । संयुतः सर्वलोकौघैर्वन्दित्वा निषसाद सः ॥ 263 ॥ पश्चात्सूरिमंहारम्या-मारेभे धर्मदेशनाम् । श्रोत्रयोः सुखदां नित्यं भव्याम्भोरुहभासिनीम् ॥ 264 ॥ ॥ 11 // Page #25 -------------------------------------------------------------------------- ________________ AAMSALA देशनान्ते मृगाकोऽपि पप्रच्छ खामिनं प्रति । कथं लब्धा गता लक्ष्मीः पुनःप्राति कारणं ॥ 265 ॥ खाम्यूचे भववृत्तान्तं पुरे गुणपुराभिधे । हंसपालाभिधो क्षत्री पत्नी लीलावती वरा ॥ 266 ॥ एकस्मिन् वासरे त्वं हि परदेशेषु जग्मिवान् । धनोपार्जनकार्यार्थ-मुत्कलाप्य मृगेक्षणाम् ॥ 267 ॥ भ्रमितः सर्वदेशे त्वं नातं किंचिद् धनं त्वया । पश्चात् त्वं प्रति संस्त्यायं चलितः prempreritH॥268 // मार्गेऽप्यागच्छता दृष्टः shvetpusspplaashkH| तन्मूले खनिते आप्तं भाण्डं द्रव्यसमन्वितम् ॥ 269 ॥ क्रमेण सदने गत्वा कान्तायै भाण्डमर्पितम् । सा प्राप परमानन्दं विवेकविनयान्विता ॥ 270 ॥ तया हि परमानं च कृतं भोजनमुत्तमम् । तस्मिन् मासोपवासी चा-'ऽगतः समनि पुण्यतः ॥ 271 ॥ ततो भूयोऽर्थयित्वा च प्रदत्तं क्षीरभोजनम् । पश्चादिति कुभावश्च जातो दत्तं मया वृथा ॥ 272 ॥ हंसपालेन तेनापि कुभाव इति चिन्तित्ः। धिक् कान्ते ! मां हि मुक्त्वा च प्रदत्तं भोजनं मुनेः ॥ 273 ॥ पुनर्द्वन्द्वस्य सद्भावः समुत्पन्नः समं हृदि । इदं वयं कृतं कान्ते ! परस्परं प्रशंसतः ॥ 274 ॥ सम्यक्त्वमूलमापन्नौ क्रमेण गुरुसन्निधौ । धर्मकृत्यान्वितौ जातौ द्वावपि सततं तदा ॥ 275 ॥ ततस्तौ च सुरागारे पालयित्वा निजायुषम् । जग्मतुद्वौं सदाकारौ पूर्वपुण्यानुभावतः ॥ 276 ॥ देवलोकान्मृगाङ्कत्वे-नोत्पन्नः श्रेष्ठिनो गृहे । लीलावत्यपि संजाता श्रेष्ठिनः सदने सुता ॥ 277 ॥ Page #26 -------------------------------------------------------------------------- ________________ मृगांक चरित्रम्. ॥ 12 ॥ पूर्वरागेण सम्बन्धो मिलितो हि परस्परम् । पात्रदानात्सुखमास-मसुखं तु कुभावतः ॥ 278 ॥ पुनः सुखं हि सद्भावात् संप्राप्तं वसुधाधिप! / देशनामिति श्रुत्वा स धर्म चकार भावतः ॥ 279 ॥ जीर्णोद्धारप्रतिष्ठादि जिनबिम्ब-जिनालयम् । इत्यादिधर्मकृत्यानि चकार धरणीपतिः ॥ 280 ॥ एकस्मिन् समये च्युत्वा द्वादशे हि दिवालये । द्वावपि दुष्टसंसाराद् जग्मतुः सुखहेतवे ॥ 281 ॥ पुनः खर्गात् समागत्य भुक्त्वा च मानुषं भवं । मृगाको मुक्तिगेहे हि मानिन्या सह यास्यति ॥ 282 ॥ एवं विभाव्य भो भव्याः! दानं दत्त सुभावतः । पात्रापात्रे यथा शक्त्या निदानं सुख्स्न्त्तेः॥ 283 ॥ श्रीमत्तपगणगगने गगनमणिविजयसेनसूरीशः । तस्यानुक्रमपट्टे गुरुर्विज्य्देव्सूरिव्र्ः॥ 284 ॥ तद्गच्छे सततं जयन्तु सुखदाः श्रीभानुचन्द्राश्चिरम् । षण्मासाऽभयदायकाः क्षितिपतिं दिल्लीपतिं पेशलम् ॥ सद्वाग्भिः प्रतिबोध्य शास्त्रजलधेः पारंगता भूतले । तीर्थेशाऽकरकारका गतगदाः प्राग्भारपुण्योत्कराः 285 tasya vyNpdaambhoj-shiliimukhaanukaarinnaa| सपर्यासक्तचित्तेन ऋधिचन्द्रेण निर्मितम् ॥ 286 ॥ इदं विश्वे प्रसिद्धस्य भावाम्भोरुह्भाख्त्ः। सच्चरित्रं मृगाङ्कस्य श्लोकाभ्यासनहेतवे ॥ 287 ॥ पण्डितम्राजकोटीरैरुदयचन्द्रधीधनैः । शुद्धीकृतमिदं सम्यक् चरित्रं चित्तसात्कृतम् ॥ 288 ॥ ॥ इति श्रीमृगाङ्कचरित्रं समाप्तम् । / ॥ 12 ॥