________________
उत्तेर : पोततः सर्वे चकुः कार्याणि से जमाः । केचिद् गीतानि गायन्ति केचित् क्रीडन्ति निर्भरम् ॥ ७३ ॥ आमबन्ति जलं केचित् केचित् कुर्वन्ति भोजनम् । केचित् खानं प्रकुर्वन्ति दीर्घिका विशेषतः ॥ ७४ ॥ केचित् बन्धून् समाइय दर्शयन्ति च कौतुकम् । इत्यादिक्रीडया सर्वे तिष्ठन्ति तत्र निर्भयम् ॥ ७५ ॥ उत्तर मृगाकोsपि कान्तया कान्तया युतः । दर्शयित्वा वनं सर्व सुष्वाप केलिमन्दिरे ॥ ७६ ॥ घोरनिद्रां वधूं दृष्ट्वा कुमारश्वोत्थितस्ततः । स्मृत्वा च वचनं पूर्व मन्युनाऽरुणलोचनः ॥ ७७ ॥ मध्यरात्रौ प्रगतायां लेखा - ऽशीतिकपर्दकान् । प्रबद्धा च मृगाङ्केन पद्मावत्यश्चले ततः ॥ ७८ ॥ तल्लेखे लिखितं तेन मयोदरं च पूरितम् । अथैतान् कपर्दान् भद्रे ! गृहीत्वा कुरु भूषणम् ॥ ७९ ॥ प्रियां तत्र मुक्त्वा च चलितः पोतसन्मुखम् । पूत्कारमिति चक्रे स राक्षसैर्भक्षिता वधूः ॥ ८० ॥ हकारितं मृगाङ्केनोपविश्य पोतमद्भुतम् । क्रमेण गच्छता मार्गे संजातस्तपनोदयः ॥ ८१ ॥ धनञ्जयसुता तत्र जागृता केलिमन्दिरे । मां मुक्त्वा च गतः कुत्र चिन्तितमिति मे पतिः ॥ ८२ ॥ अर्पिताहं च भर्त्तारं मिलित्वा मातृपितृभिः । न मुञ्चति वनेऽसौ मां यानपात्रे भविष्यति ॥ ८३ ॥ खाऽपि जगाम तत्पोतं गत्वा तत्र विलोकितम् । न यानं न च भर्ता हि धरिद्र्यां पतिता ततः ॥ ८४ ॥ चकार रोदनं तस्मिन् पद्मावती वियोगिनी । किं करोमि क गच्छामि रमणेन विनाऽधुना ? ॥ ८५ ॥