________________
मृगाक
लिचरित्रम्
॥
१
॥
ACCORRHAMAK
विद्या वीरविवेकवित्तविनवा वाचंयमा वलिका, वस्त्रं वारणवाजिवेसरवरं राज्यं ववैः शोभते ॥८॥ राज्यं चकार तस्यां सद् मकरध्वजभूपत्तिः। रूपेण जितकन्दर्पःप्रतापाक्रान्तभास्करः ॥९॥ न्यायवल्लीपयोषाहः कामधार्थतत्परः। विशुद्धकुलसम्भूतः शस्त्रशास्त्राब्धिपारगः ॥१०॥ तस्करो यस्य देशेषु बन्धनं नास्ति कुत्रचित् । रोगश्शोककरश्चैव भयं वैरं परस्परम् ॥११॥ सचिवस्तख विख्यातो वर्तते स्म महीपतेः। सुबुद्धिरिति नाना हि कुशाग्रबुद्धिऋद्धिभृत् ॥ १२॥ राज्यभारधरो नित्यं सर्वशास्त्रविशारदः । परचित्तस्य सङ्कल्पज्ञाता भोग्यकभोगकः ॥१३॥ निम्नसागरगम्भीरो बुया च धीषणोपमः। समग्रगुणसंयुक्तो जनानां मोहकारकः॥१४॥ तस्य राज्ञः प्रिया रेजे नाम्ना मदनवल्लभा। समग्रगुणमञ्जुषा रूपेण मदनप्रिया ॥ १५॥ तस्या वदनमाभाति रजनीशसमप्रभम् । सुधौतधामसद्धाम पद्मपत्रसुलोचनम् ॥ १६ ॥ सा भाति भुवने रम्या शीलेन जनकात्मजा । सर्वशृङ्गारसंयुक्ता चातुर्यगुणशोभिता ॥ १७ ॥ तस्याः सूनुः सदा रेजे रूपसुन्दरनामतः । विनवादिगुणाधारः समासुकलान्वितः ॥१८॥ रूपेण जितदेवेन्द्रः शस्त्रविद्याविभूषितः । शास्त्रालङ्कारशिल्पज्ञः प्रसिद्धबुधसेवितः ॥१९॥ तस्य शरीरमाभाति रम्भाग तिकोमलम् । लसलक्षणसंयुक्कं कल्याणविमलद्युति ॥२०॥
॥१॥