Book Title: Bramhisundari Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit
Catalog link: https://jainqq.org/explore/600409/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ SXE // श्री जिनाय नमः ॥ IYALACESSFES!HEAC EFFEC // श्रीब्राह्मीसुंदरीचरित्रम् ॥ (कर्ता-श्रीशुभशीलगणि) -छपावी प्रसिद्ध करनारःपण्डित श्रावक हीरालाल हंसराज (जामनगरवाळा) श्रीजैनभास्करोदय मिटिंग प्रेसमां छाप्यु-जामनगर सने 1932 संवत् 1989 किंमत 0-6-0 VO KOREG 55555555555556 Page #2 -------------------------------------------------------------------------- _ Page #3 -------------------------------------------------------------------------- ________________ ब्राह्मी चरित्रम ॥ 1 ॥ ॥ श्रीजिनाय नमः ॥ ॥ अथ श्रीब्राह्मीसुंदरीचरित्रं प्रारभ्यत लसत्तपः सुशीलादि । पालयन् सततं जनः ॥ सर्वकर्मक्षयं कृत्वा । ब्राह्मीव याति निर्वृतिं ॥ 1 ॥ अयोध्यायां नगर्या नाभेः कुलकरस्य श्रीऋषभाख्यस्तनयो राज्यं करोतिस्म. तस्य सुमंगलाख्या राज्ञी पुत्र पुत्रीरूपं युगलमसूत. तयोश्च राज्ञा क्रमेण भरतो ब्राह्मी चेति नामनी विहिते. तस्य द्वितीया सुनंदाख्या 15 15 राज्ञो बाहुबलिसुंदर्याख्यं पुत्रपुत्रीयुगलमसूत. सुमंगला पुनरप्येकोनपंचाशत्पुत्रयुगलान्यसूत. उक्तिसः । मये चेंद्रेणागत्य तस्य श्रीऋषभदेवप्रभो राज्याभिषेको महतोत्सवेन विहितः. ततः प्रभुणा सर्वलोहत्या है वहारार्थ शिल्पादिसर्वकलाः प्रकाशिताः. ततः प्रभुआह्मयै अष्टादशलीपीः पाठयामास, सुंदर्यै च गणित-1, शास्त्रं शिक्षयामास. जन्मतस्ययशीतिलक्षपूर्वगमनानंतरं स श्रीऋषभदेवप्रभुर्भरतं स्वराज्य स्थापयित्वा । परेषां बाहुबल्यादिपुत्राणां च पृथग् पृथग् देशान् विभज्य ददो. ततो लोकांतिकदेवसूचनानंतरं महाफ- 2 SSSSSSSS Page #4 -------------------------------------------------------------------------- ________________ लदायकं सावत्सरिकं दानं दत्वा प्रभुर्दीक्षा जग्राह. यतः-चारित्रं तनुते धिनोति विनयं ज्ञानं नयत्यु- 2 ब्राह्मी नति । पुष्णाति प्रशमं तपः प्रबलयत्युल्लासयत्यागमं ॥ पुण्यं कंदलयत्यघं विदलति स्वर्ग ददाति क- चरित्रम् 15 मा-निर्वाणश्रियमातनोति निहितं पात्रे पवित्रं धनं ॥ 1 ॥ क्रमेण स श्रीऋषभदेवप्रभुर्वटवृक्षस्याधः ॥ 2 ॥ | केवलज्ञानं प्राप. देवैश्च समवसरणं विहितं. देवमनुष्यादीनां पर्षदश्च मिलिताः. तदा प्रभुणापि धर्मदेश ना प्रारब्धा, यथा-जराधिव्याधिदौर्गत्या-दिकनकचयाकुले ॥ किं सुखं प्राणिनामत्र । संसारे परसाहै गरे ॥ 1 ॥ दुरापास्तसुखे नित्यं । दुःखलक्षशताकुले ॥ रतिं बध्नाति संसारे । मरुस्थल इवात्र कः । क्रूरावसाना नियतं । विषयाः खलवाक्यवत् ॥ पक्वं फलमिव प्रेम । पतनांतं शरीरिणां ॥ 3 ॥ चातुर्ग-1 तिकसंसारं । दुःखरूपं विचार्य तत् ॥ यतध्वं खलु मोक्षाय । सर्वथा भो मनीषिणः ॥ 4 ॥ स पुनर्दुः । / 15 लभः सर्व-सावद्यविरतिं विना ॥ दीपतां सर्वदुःखेभ्य-स्तामादाय जलांजलिं इत्यादिरूपां प्रभो18/ धर्मदेशनां निशम्य भरतचक्रिणो बहुभिः सुतैर्दीक्षा गृहीता. तदा भरत यानुजामादाय ब्राह्मयपि । दीक्षां जग्राह. सुंदरी तु दीक्षायें बाहुबलिनानुज्ञातापि भरतेन निषिद्धा प्रभोः प्रथमा श्राविकाभूत्. एवं 6 15RCE Page #5 -------------------------------------------------------------------------- ________________ ... . . ... चरित्रम । भरतस्तां सुंदरी निजां पट्टराज्ञी विधातुं स्थापयामास. भरतोऽपि च प्रभोः प्रथमः श्रावकोऽभूत्. भरतपुबामात्रः पुंडरीकश्च प्रभोरायो गणधरो बभूव. इतश्चायुधशालायां समुत्पन्नं चक्ररत्नं प्रपूज्य तदनुसृतो भरतो ॥ ॥ 3 ॥ निखिलान् देशान् साधयितुं चचाल. षट्खंडमपि भरतक्षेत्रं साधयित्वा भरतः कुशलेनायोध्यायां प्राप्तः । प्रभुदिताश्च नगरलोकास्तं चक्रिणं विविधोपहारवस्तुगणैर्वर्धापयामासुः. अथ यदा भरतो देशान् साध- 2 यितुं गतस्तदादितश्चारित्रग्रहणाभिलाषा सुंदरी तु सकलेंद्रियार्थपराङ्मुखा नित्यमाचाम्लतपःपरेवासीत्. 8 / तत्तपसा च सातीवकृशीभृतशरीरा जातामृत्. अथ गृहे समागतश्चक्री तां कृशीभृतदेहां विलोकयामास. | यथा-तदा हिमालिसंपात-दीनां कमलिनीमिव ॥ कललिमिव संशुष्कां । दिवा चंद्रकलामिव ॥ 1 ॥ प्रम्लानरूपलावण्या-मस्थिशेषतनूलतां ॥ भरतः समीक्षते तत्र । सुंदरीं सुंदराशयां ॥ 2 ॥ युग्मं ॥ कृशां |भवांतरं याता-मिवातिश्लथविग्रहां ॥ निरीक्ष्य सुंदरी चक्री । स्वभृत्यानित्यभाषत ॥ 3 ॥ किं रे मम । गृहे शस्य-संपत्तिस्तादृशी न हि ॥ बीजसूरपि निर्वीजा । किं जाता पृथिवी ननु ॥ 4 ॥ न भोक्तुं लभते स्वैरं । किं नु सुन्दरीयं गृहे ॥ यदेवं हि कृशीभृत-शरीरा सा विलोक्य्ते॥5॥ वने मुग्धमृगीवेयं । SARALANKAR CARELCCCCC) Page #6 -------------------------------------------------------------------------- ________________ निरादरपरा नु किं ॥ किं केनापि कृतं ह्यस्या । अपमानं सुदुस्सहं ॥ 6 ॥ अथवा किं शरीरेऽस्या । रो-2 ब्राह्मी । गोत्पत्तिर्बभूवनु ॥ मृताः सर्वे नु किं वैद्या । विविधौषधधारिणः ॥ 7 ॥ द्राक्षाः खर्जुरलवली-नालिकेर- चरित्रम् । फलावलिः ॥ किं न संपद्यते नूनं । मदीयोपवनेऽधुना ॥ 8 ॥ रे सूपकारा युष्माभिः । पुष्टान्नैः किं न ॥ 4 ॥ 18 भोजिता ॥ सुंदरीयं यदेवं सा । जातातिकृशदेहिनी ॥ 9 ॥ अथैवं विधानि भरतचक्रिवासि श्रुत्वा भ-18 - यकंपितशरीरास्तेभृत्याः सूपकाराश्च कृतांजलयो जगुः. हे राजन् ! अत्र भवतां गृहे कस्यापि वस्तुनो न्यू-14 है नता नास्ति. केनापि ह्यस्याः सुंदर्या अपमानं कृतं नास्ति, न च केनाप्यस्या अनादरो विहितोऽस्ति. अत्र भवद्गृहे घृतधान्यादि भूरितरं विद्यते, एवं कल्पवृक्षसन्निभे भवतां गेहे किमपि दुर्लभं नास्ति परं । / हे स्वामिन् ! यदादिती भवद्भिरियं सुंदरी प्रव्रजंता निषिद्धा, तदादितो वैराग्यवासितहृदया संसारम। सारमेव मन्यमाना स्वदेहेऽपि निरीहा सा साध्वीवाचाम्लतपःपरैवात्र स्थितास्ति. यतो वैराग्यपरा सा ni8 त्यं निजमनस्येवमेव ध्यायति, यथा-कश्चित्कालः स भावी जिनवचनरता वर्यसाध्वीसमेता । ग्रामादौ6 मासकल्पा स्वजनजनसमा मुक्तलाभाभिमिना ॥ पुण्या पुण्यातिशायिप्रवरगुणयुतेर्तोनिभिः सेवितां तां॥ ( AR Page #7 -------------------------------------------------------------------------- ________________ ब्राह्मी " SIRVACA- 6 भिक्षां निःसंगचेताः प्रशमरसरताहं भविष्याम्यजस्रं ॥ 1 ॥ दम्वा मोहं समग्रं निरवधिविशदं ज्ञानमु-हू~ पाय लोके । तीर्थ निर्वाणमार्ग शुभतरफलदं भव्यसाय कृत्वा ॥ गत्वा लोकांतदेशं कलिमलरहितं चरित्रम् । सर्वशर्माति शायि । लप्स्येऽहं मोक्षसौख्यं सहजनिजगुणं कोऽपि कालः स भावी ॥ 2 ॥ हे स्वामिन् ! ॥ 5 ॥ / एवं निज हृदि नित्यं ध्यायंत्येषा षष्टिवर्षसहस्राणि यावदाचाम्लतपःपरैव स्थितास्ति, तेनैवेयमतीवकृशी। भृतशरीरा संजाता. अस्माभिर्बहुशो बोधितापि सा निजतपःकरणं कथमपि न मुंचति. एवंविधानि तेषां वांसि श्रुत्वा निजहृदि खिन्नो भरतश्चिंतयामास, यथा-धिग्वयं विस्स्यास्क्ताः। प्रोन्मत्ता iva dNtinH॥5 हिताहितमजानाना । मूर्छामो राज्यसंपदि ॥ 1 ॥ अनेन वपुषा धन्यैः । प्राप्यते मुक्तिरिंदिरा ॥ अमुना 6 नरकवासो । लभ्यते भोगवांछया ॥ 2 ॥ आधिव्याधिशुक्रमूत्र-मेदस्वेदात्मकं वपुः ॥ न शक्यं सुरभी-4 कर्तुं । पलांडुशकलैर्यथा ॥ 3 ॥ तस्मादियं मम भगिनी नूनं धन्यव, यया संसारमोहस्त्वेवं त्यक्तः, यतः- हो वृक्षं क्षीणफलं त्यजंति विहगाः शुष्कं सरः सार्साः। पुष्पं पर्युषितं त्यजति मधुपा दग्धं वनांतं मृगाः ॥ निद्रव्यं पुरुषं त्यजति गणिका भ्रष्टं नृपं सेवकाः । सर्वः कार्यवशाजनोऽभिरमते नो कस्य को वल्लभः । CASEARCCCC %ARA Page #8 -------------------------------------------------------------------------- ________________ चरित्रम् 2 ॥ 1 ॥ इत्यादि ध्यात्वा भरतेन सुंदय पृष्टं, भो भगिनि ! किं त्वमेवं दुर्बला जाता? तत् श्रुत्वा तया प्रोब्राझी तं, हे भ्रातः! अहं सर्वथैव संसारादुद्विग्नास्मि, तेन मे मनः प्रव्रज्याग्रहणार्थमेवाभिलाषं करोति. यदयं । ॥ 6 ॥ संसारः केवलं मोहमय एवास्ति, चिंतामणितुल्यमिमं मनुष्यभवं मूढ एव धर्मसाधनंविना वृथा गमय-18| | ति. यतः-यदयं स्वामी यदिदं सद्म । सर्व चेतन्मिथ्या छद्म ॥ यदयं कांतो यदियं कांता । सोऽयं मो हो हंत दुरंतः ॥ 1 ॥ जाताः कति न हि सुखसंबंधा । न विदंत्येते जीवा अंधाः ॥ कट रे मोहनटस्य 8 विलासः । सर्वो नव इव पुनराभासः ॥ 2 ॥ कोऽहं कस्मिन् कथमायातः । का मे जननी को मे तातः ॥ / इति परिभावयतः संसारः । सर्वोऽयं स्वप्नव्यवहारः ॥ 3 ॥ दाराः परभवकारा । बंधुजनो बंधनं विषं वि षयाः ॥ कोऽयं जनस्य मोहो । ये रिपवस्तेषु सुहृदाशाः ॥ 4 ॥ पुत्रो मे भ्राता मे । स्वजनो मे गृहकलत्रवों मे ॥ इति कृतमेमेशन्दं । पशुमिव मृत्युर्जनं हरति ॥ 5 ॥ द्रव्याणि तिष्टंति गृहेषु नाय्र्यो। वि-2 |श्रामभूमौ स्वजनाः स्मशाने ॥ देहं चितायां परलोकमागें । कर्मानुगो याति स एव जीव्ः॥ 6 ॥ ओतुः। 6 पयः पश्यति नैव दंडं । कीरोऽपि शालीन घ लोष्टखंडं ॥ काकः पलं नो बत सिंहतुडं । जंतुस्तथा शं न [4] 4%AECREASKRI T Page #9 -------------------------------------------------------------------------- ________________ यमं प्रचंडं ॥ 7 ॥ मातापितृसहस्राणि । पुत्रदारशतानि च ॥ प्रतिजन्मनि वर्तते । कस्य माता पिताब्राह्मी है पि वा ॥ 8 ॥ त्यतेऽपि वित्ते दमितेऽपि चित्ते । ज्ञातेऽपि तत्वे गलिते ममत्वे ॥ दुःखैकगेहे विदिते च । चरित्रम् ॥ 7 ॥ देहे । तथापि मोहस्तरुणप्ररोहः ॥ 9 ॥ जानामि क्षणभंगुरं जगदिदं जानामि तुच्छं सुखं । जानामी- ॥ 7 ॥ | द्रियवर्गमेनमखिलं खाथै कनिष्टं सदा ॥ जानामि स्फुरिताचिरयुतिचलं विस्फुर्जितं संपदां । नो जाना मि तथापि कः पुनरसौ मोहस्य हेतुर्मम ॥ 10 ॥ एवंविधानि सुंदर्या मोहोन्मादध्वंसकानि वैराग्यपराणि । वचांसि श्रुत्वा भरतो जगाद, भो सुंदरि ! त्वमेवेह संसारे धन्यवादारे कृतपुण्या चासि, मोहोन्माद व-15 2 शेन मया तव दीक्षाग्रहणांतरायः कृतः, मदीयमेनमपराधं त्वं क्षमस्व ? अतः परं त्वं सुखेनैव चारित्रं है . गृहाण ? नाहं तवांतरायं करिष्यामि. इतो भगवान् श्रीऋषभदेवोऽपि ग्रामानुग्रामं विहरंस्तस्याः सुंदर्या । TU दीक्षाग्रहणवांछयाः कृष्ट इव तत्र समायातः, बहिरुयाने च समवसृतः. वनपालेन प्रभुसमागमनस्वरूप- | निवेदनेन वर्धापितो भरतनृपोऽपि तस्मै तुष्टिदानं दत्वा सुंदर्यादिपरिवारयुतो महत्या समृध्या प्रभुं वंदितुमुद्याने समायातः. प्रभुं च त्रिःप्रदक्षिणीकृत्य यथास्थानमुपविश्य स प्रभोर्देशनां शुश्राव. यथा ROGENOGRA %+%A5 % Page #10 -------------------------------------------------------------------------- ________________ ब्राह्मी 2 ॥ 8 ॥ 2 दानं सुपात्रे विशदं च शीलं । तपो विचित्रं शुभभावना च ॥ भवार्णवोत्तारणसत्तरंडं । धर्म चतुर्धा मु। नयो वदति ॥ 1 ॥ जिनेंद्रपूजा गुरुपर्युपास्तिः । सत्त्वानुकंपा शुभपात्रदानं ॥ गुणानुरागः श्रुतिरागम ॥ चरित्रम् स्य । नृजन्मवृक्षस्य फलान्यमुनि ॥ 2 ॥ त्याज्या हिंसा नरकपदवी । नानृतं माषणीयं । स्तेयं हेयं सु। रतविरतिः सर्वसंगान्निवृत्तिः ॥ जैनो धर्मो यदि न रुचितः पापपंकावृतेभ्यः । सर्पिर्दुष्टं किमिदमियता यत्प्रमेही न भुक्ते ॥ 3 ॥ पिता योगाभ्यासो विषयविरतिः सा च जननी । विवेकः सौंदर्य प्रतिदिनमनीहा च भगिनी ॥ प्रिया क्षांतिः पुत्रो विनय उपकारः प्रियसुहृत् । सहायो वैराग्यं गृहमुपशमो यस्य स । सुखी ॥ 4 / प्रभोरित्यादिदेशनां निशम्य कृतांजलिर्भरतो जगौ-हे भगवन् ! मया अस्याः सुंदर्याश्चारि- 1. / त्रग्रहणेतरायः कृतः, तेनाहमभाग्यवतां शिरोमणिर्जातः. इत्यादिपश्चात्तापपरं भरतं प्रभुर्जगाद, भो भ रत! अथ पश्चात्तापेनालं, इह जगति सर्वेऽपि प्राणिनो मोहनृपेण स्ववशीकृता एव वर्तते, परं विवेकिन 5 एव तन्मोहपाशं विदार्य स्वात्महितं कुर्वति. ततः शुभभावपरया सुंदर्या भरतानुज्ञया प्रभुपाचे चारित्रं दि स्वीकृतं. ततो भरतोऽपि प्रभुं वंदित्वा नगरमध्ये स्वगेहे समायातः. अथायुधशालायामप्रविष्टस्य चक्र- Page #11 -------------------------------------------------------------------------- ________________ ब्राह्मी स्यानुगो भरतो निजसैन्ययुतो निजबंधुबाहुबलिविजयार्थ चलितः, ततः समरांगणभूमी परस्परं युद्धेजाचरित्रं यमाने वैराग्यरंजितात्मा बाहुबलिनिजहस्तेन कृतलोचः संयमपरस्तत्रैव कायोत्सर्गभ्याने संस्थितः. त-2/ ॥ 9 ॥ ॥ 9 // त्रासो निजमनस्येवं विचारयामास, अथाहं चेत्प्रभुपर्षदमधुनैवगमिष्यामि, तदा प्रथमदीक्षिता मे लघुबंधवो वंदनीया भविष्यंति. अतोऽत्रेव ध्यानस्थः केवलमुपार्जयिष्यामि. तदनंतरं च प्रभोः पर्षदि या-18 स्यामि, इति ध्यात्वा सोऽनन्यमनास्तत्रैव वर्ष यावत्कायोत्सर्गेण तस्थौ. अथ ते द्वे अपि ब्राह्मीसुंदरीसा13 ध्ययौ शुरूं संयम पालयंत्यो विविधतपांसि कुर्वत्यो प्रभुपादोपासनं चक्रतुः. अथ प्रभुणा निजज्ञानेन बाहुबलेरभिमानस्वरूपं विज्ञाय तस्य प्रतिबोधार्थमादिष्टे ते द्वे अपि साध्व्यो बाहुबलेः पावें समागत्य * प्रोचतुः, हे भ्रातः! हस्तिस्कंधसमारूढस्य पुरुषस्य कैवल्यातिन संभवति, अतो यूयं हस्तिस्कंधाद्ध उत्तहै रत? इत्युक्त्वा ते साध्यो ततो निवृत्य प्रभुपर्षदि समागते. अथ ध्यानस्थो बाहुबलिमुनिर्निजभगिन्योई स्तयोः साव्योर्वचांसिश्रुत्वा निजहृदि विचारयामास. अहो! एते मम भगिन्यो सायौ जीवितांतेऽपि है। Page #12 -------------------------------------------------------------------------- ________________ ब्राह्मी चरित्रं 10 ॥ नासत्यं वदेतां, किंचाहं नैव हस्तिस्कंधाधिरूढोऽस्मि. इति विचारयतस्तस्य तदैव स्मृतिपथमागतं, यथा ॥ AH! ज्ञातं ! ताभ्यां साध्वीभ्यां सत्यमेव प्रोक्तमस्ति, अहं खलु मानहस्तिस्कंधाधिरूढोऽस्मि तेनैव के बलज्ञानं मत्तो दूरमेव नश्यति, यतः-मुष्णाति यः कृतसमस्तसमीहितार्थ-संजीवनं विनय जीवितमंगभाजां ॥ जात्यादिमानविषजं विषमं विकारं । सन्मार्दवामृतरसेन नयस्व शांति ॥ 1 ॥ औचित्याचरणं विलुपति पयोवाह नभस्वानिव । प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीवितं ॥ कीर्ति करविणीं म। तंगज इव प्रोन्मूलयत्यंजसा । मानो नीच इवोपकारनिकरं हंति त्रिवग नृणां ॥ 2 ॥ अहो! मे ते लघु1 बंधवोऽपि पूर्वगृहीतदोक्षालंकृता मत्तो वृद्धा एव वंदनाहाऽश्च संति, अतो मम केवलज्ञानांतरायकारक मानं परित्यज्याधुनैव गत्वा तान् वंदामि, इत्यादि चिंतयन् तेषां वंदनार्थ गंतुं यावत्ततो निजपादमुत्पाटयति तावदेव शुभभावनया तवैव तस्य केवलज्ञानं समुत्पन्न, ततः प्रभुसमवसरणे गत्वा स केवलिना BREAKERATORS Page #13 -------------------------------------------------------------------------- ________________ पर्षदि समुपविष्टः, क्रमेण च सर्वकर्मक्षयं विधाय स मोक्षे जगाम. ब्राह्मीसुंदरीसाव्यावपि क्रमेण शुद्धसंयम पालयंत्यो विविधतपःपरायणे प्रांते चाष्टापदपर्वते गत्वानशनं विधाय मोक्षपदं प्रापतुः ॥ इति श्रीब्राह्मीसुंदरीचरित्रं समाप्तं ॥ shriirstu.॥ आ चरित्र श्रीशुभशीलगणीजीए रचेला कथाकोष नामना ग्रंथमाथी उद्धरीने तेनी मूलभाषामां बनता प्रयासे सुधारो वधारो करी जामनगरनिवासी पंडित श्रावक होरालाल हंसराजे स्वपरना श्रेयने माटे पोताना श्रीजैनभास्करोदय प्रेसमा छापीने प्रसिद्ध कयु. ॥ समाप्तोऽयं ग्रंथः गुरुश्रीमच्चारित्रविजयसुप्रसादात् ॥ Page #14 -------------------------------------------------------------------------- ________________ 982eeeee-eletedolski 0053 HD ligfar ftaranjant afis Farag 11 328keelecle @eeeeeeee