________________ ब्राह्मी " SIRVACA- 6 भिक्षां निःसंगचेताः प्रशमरसरताहं भविष्याम्यजस्रं // 1 // दम्वा मोहं समग्रं निरवधिविशदं ज्ञानमु-हूँ पाय लोके / तीर्थ निर्वाणमार्ग शुभतरफलदं भव्यसाय कृत्वा // गत्वा लोकांतदेशं कलिमलरहितं चरित्रम् | सर्वशर्माति शायि / लप्स्येऽहं मोक्षसौख्यं सहजनिजगुणं कोऽपि कालः स भावी // 2 // हे स्वामिन् ! // 5 // / एवं निज हृदि नित्यं ध्यायंत्येषा षष्टिवर्षसहस्राणि यावदाचाम्लतपःपरैव स्थितास्ति, तेनैवेयमतीवकृशी| भृतशरीरा संजाता. अस्माभिर्बहुशो बोधितापि सा निजतपःकरणं कथमपि न मुंचति. एवंविधानि तेषां वांसि श्रुत्वा निजहृदि खिन्नो भरतश्चिंतयामास, यथा-धिग्वयं विषयासक्ताः। प्रोन्मत्ता इव दंतिनः॥5 हिताहितमजानाना / मूर्छामो राज्यसंपदि // 1 // अनेन वपुषा धन्यैः / प्राप्यते मुक्तिरिंदिरा // अमुना 6 नरकवासो / लभ्यते भोगवांछया // 2 // आधिव्याधिशुक्रमूत्र–मेदस्वेदात्मकं वपुः // न शक्यं सुरभी-4 कर्तुं / पलांडुशकलैर्यथा // 3 // तस्मादियं मम भगिनी नूनं धन्यव, यया संसारमोहस्त्वेवं त्यक्तः, यतः- हो वृक्षं क्षीणफलं त्यजंति विहगाः शुष्कं सरः सारसाः। पुष्पं पर्युषितं त्यजति मधुपा दग्धं वनांतं मृगाः // निद्रव्यं पुरुषं त्यजति गणिका भ्रष्टं नृपं सेवकाः / सर्वः कार्यवशाजनोऽभिरमते नो कस्य को वल्लभः / CASEARCCCC %ARA