________________ निरादरपरा नु किं // किं केनापि कृतं ह्यस्या / अपमानं सुदुस्सहं // 6 // अथवा किं शरीरेऽस्या / रो-2 ब्राह्मी / गोत्पत्तिर्बभूवनु // मृताः सर्वे नु किं वैद्या / विविधौषधधारिणः // 7 // द्राक्षाः खर्जुरलवली-नालिकेर- चरित्रम् | फलावलिः // किं न संपद्यते नूनं / मदीयोपवनेऽधुना // 8 // रे सूपकारा युष्माभिः / पुष्टान्नैः किं न // 4 // 18 भोजिता // सुंदरीयं यदेवं सा / जातातिकृशदेहिनी // 9 // अथैवं विधानि भरतचक्रिवासि श्रुत्वा भ-18 - यकंपितशरीरास्तेभृत्याः सूपकाराश्च कृतांजलयो जगुः. हे राजन् ! अत्र भवतां गृहे कस्यापि वस्तुनो न्यू-14 है नता नास्ति. केनापि ह्यस्याः सुंदर्या अपमानं कृतं नास्ति, न च केनाप्यस्या अनादरो विहितोऽस्ति. अत्र भवद्गृहे घृतधान्यादि भूरितरं विद्यते, एवं कल्पवृक्षसन्निभे भवतां गेहे किमपि दुर्लभं नास्ति परं / / हे स्वामिन् ! यदादिती भवद्भिरियं सुंदरी प्रव्रजंता निषिद्धा, तदादितो वैराग्यवासितहृदया संसारम| सारमेव मन्यमाना स्वदेहेऽपि निरीहा सा साध्वीवाचाम्लतपःपरैवात्र स्थितास्ति. यतो वैराग्यपरा सा नि8 त्यं निजमनस्येवमेव ध्यायति, यथा-कश्चित्कालः स भावी जिनवचनरता वर्यसाध्वीसमेता / ग्रामादौ६ मासकल्पा स्वजनजनसमा मुक्तलाभाभिमिना // पुण्या पुण्यातिशायिप्रवरगुणयुतेर्तोनिभिः सेवितां तां।। ( AR