________________ ... . . ... चरित्रम | भरतस्तां सुंदरी निजां पट्टराज्ञी विधातुं स्थापयामास. भरतोऽपि च प्रभोः प्रथमः श्रावकोऽभूत्. भरतपुबामात्रः पुंडरीकश्च प्रभोरायो गणधरो बभूव. इतश्चायुधशालायां समुत्पन्नं चक्ररत्नं प्रपूज्य तदनुसृतो भरतो || // 3 // निखिलान् देशान् साधयितुं चचाल. षट्खंडमपि भरतक्षेत्रं साधयित्वा भरतः कुशलेनायोध्यायां प्राप्तः / प्रभुदिताश्च नगरलोकास्तं चक्रिणं विविधोपहारवस्तुगणैर्वर्धापयामासुः. अथ यदा भरतो देशान् साध- 2 यितुं गतस्तदादितश्चारित्रग्रहणाभिलाषा सुंदरी तु सकलेंद्रियार्थपराङ्मुखा नित्यमाचाम्लतपःपरेवासीत्. 8 / तत्तपसा च सातीवकृशीभृतशरीरा जातामृत्. अथ गृहे समागतश्चक्री तां कृशीभृतदेहां विलोकयामास. | यथा-तदा हिमालिसंपात-दीनां कमलिनीमिव // कललिमिव संशुष्कां / दिवा चंद्रकलामिव // 1 // प्रम्लानरूपलावण्या-मस्थिशेषतनूलतां // भरतः समीक्षते तत्र / सुंदरीं सुंदराशयां // 2 // युग्मं // कृशां |भवांतरं याता-मिवातिश्लथविग्रहां // निरीक्ष्य सुंदरी चक्री / स्वभृत्यानित्यभाषत // 3 // किं रे मम | गृहे शस्य-संपत्तिस्तादृशी न हि // बीजसूरपि निर्वीजा / किं जाता पृथिवी ननु // 4 // न भोक्तुं लभते स्वैरं / किं नु सुन्दरीयं गृहे // यदेवं हि कृशीभृत-शरीरा सा विलोक्यते॥५॥ वने मुग्धमृगीवेयं / SARALANKAR CARELCCCCC)