SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ ब्राह्मी चरित्रम // 1 // // श्रीजिनाय नमः // // अथ श्रीब्राह्मीसुंदरीचरित्रं प्रारभ्यत लसत्तपः सुशीलादि / पालयन् सततं जनः // सर्वकर्मक्षयं कृत्वा / ब्राह्मीव याति निर्वृतिं // 1 // अयोध्यायां नगर्या नाभेः कुलकरस्य श्रीऋषभाख्यस्तनयो राज्यं करोतिस्म. तस्य सुमंगलाख्या राज्ञी पुत्र पुत्रीरूपं युगलमसूत. तयोश्च राज्ञा क्रमेण भरतो ब्राह्मी चेति नामनी विहिते. तस्य द्वितीया सुनंदाख्या 15 15 राज्ञो बाहुबलिसुंदर्याख्यं पुत्रपुत्रीयुगलमसूत. सुमंगला पुनरप्येकोनपंचाशत्पुत्रयुगलान्यसूत. उक्तिसः / मये चेंद्रेणागत्य तस्य श्रीऋषभदेवप्रभो राज्याभिषेको महतोत्सवेन विहितः. ततः प्रभुणा सर्वलोहत्या है वहारार्थ शिल्पादिसर्वकलाः प्रकाशिताः. ततः प्रभुाह्मयै अष्टादशलीपीः पाठयामास, सुंदर्यै च गणित-1, शास्त्रं शिक्षयामास. जन्मतस्ययशीतिलक्षपूर्वगमनानंतरं स श्रीऋषभदेवप्रभुर्भरतं स्वराज्य स्थापयित्वा / परेषां बाहुबल्यादिपुत्राणां च पृथग् पृथग् देशान् विभज्य ददो. ततो लोकांतिकदेवसूचनानंतरं महाफ- 2 SSSSSSSS
SR No.600409
Book TitleBramhisundari Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1932
Total Pages14
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy