Book Title: Agam Sutra Satik 24 Chatusharan PainngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003358/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmala दंसणस्स आगमसुनाण (सटीक) भाग:-14 :संशोधक सम्पादकश्च: मुनि दीपरतनानागार Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा-ललित-सुशील सुधर्मसागर गुरुभ्योनमः आगम सुत्ताणि (सटीक) भा । भाग:-14 निरयावलिकाउपाङ्गसूत्र, कल्पवतंसिकाउपाङ्गसूत्रं, पुष्पिकाउपाङ्गसूत्रं, पुष्पचूलिकाउपासूत्रं, वृष्णिदशाउपाङ्गसूत्रं .. चतुःशरणप्रकीर्णकसूत्र, आतुरप्रत्याख्यानप्रकीर्णकसूत्रं, महाप्रत्याख्यानप्रकीर्णकसूत्र, भक्तपरिज्ञा प्रकीर्णकसूत्रं तंदुलवैचारिकप्रकीर्णकसूत्र, संस्तारकप्रकीर्णकसूत्रं गच्छाचारप्रकीर्णकसूत्रं, गणिविद्याप्रकीर्णकसूत्रं . देवेन्द्रस्तवप्रकीर्णकसूत्रं, मरमसमाधिप्रकीर्णकसूत्रं ___- संशोधकः सम्पादकश्चः : मुनि दीपरत्नसागर ता. 14/4/2000 रविवार 2056 चैत्र सुद 11 45. आगम सुत्ताणि-सटीक मूल्य रू.11000/Wan आगम श्रुत प्रकाशन ॥ ------- संपर्क स्थल :"आगम आराधना केन्द्र'' शीतलनाथ सोसायटी विभाग-1, फ्लेट नं-13, 4-थी मंझिल, व्हायसेन्टर, खानपुर, . अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ मूलाङ्कः 9 -2 1-19 अध्ययन - 1 कालः -20 अध्ययनं -2 सुकालः 1-3 - 4 -19 -8 विषयः पृष्ठाङ्कः मूलाङ्कः विषयः 19 नियावलिकाउपाङ्गसूत्रस्य विषयानुक्रमः 1-3 आगमाः- 19..... 33 विषयानुक्रमः अध्ययन- 1 पद्मः अध्ययनं 2 महापद्मः 20 कल्पवतंसिकाउपाङ्गसूत्रस्य विषयानुक्रमः 7 3-5 अध्ययनानि - 3.....10 भद्रः समुद्रः इत्यादि 28 अध्ययन - 1 चन्द्रः अध्ययनं - 2 सूर्यः अध्ययन- 3 शुक्रः अध्ययनं 4 बहुपुत्रिका 21 पुष्पिकाउपाङ्गसूत्रस्य विषयानुक्रमः 1-3 अध्ययन - 1 भूता 9-19 -1 -48 चतुःशरण 5 - 21 अध्ययनानि-3. 26 अध्ययनं -1 निषदः 24 आवश्यक- अर्थाधिकारः मंगल-आदि: 10 कृष्णः सुकृष्णः इत्यादि 22 पुष्पचूलिकाउपाङ्गसूत्रस्य विषयानुक्रमः 50 -3 अध्ययनानि - 2. .10 30 32 32 40 - 9 अध्ययनं 5 पूर्णभद्रः - 10 अध्ययनं 6 माणिभद्रः -99 अध्ययनानि 710 दत्तः, शिवः इत्यादि 23 वृष्णिदशाउपाङ्गसूत्रस्य विषयानुक्रमः 4-5 | अध्ययनानि-2. .12 चतुःशरणप्रकीणर्कसूत्रस्य विषयानुक्रमः 58 -54 दुष्कृतग 60 -58 सुकृत- अनुमोदना 61 -63 उपसंहारः । 25 आतुरप्रत्याख्यानप्रकीर्णकसूत्रस्य विषयानुक्रमः 9-90 प्रथमा - प्ररूपणा -33 / प्रतिक्रमणादि आलोचना -36 आलोचनादायकः-ग्राहकः 79 -45 असमाधिमरणं 81 -71 पंडितमरण एवं आराधनादिः 86 विषयानुक्रम पृष्ठाङ्कः 26 28 48 48 49 82 57 74 ISIS 78 86 88 Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः मूलाङ्कः विषयः पृष्ठाङ्कः मूलाङ्कः विषयः 26 | महाप्रत्याख्यानप्रकीर्णकसूत्रस्य विषयानुक्रमः 93 93 94 1-2 मङ्गलं -7 व्युत्सर्जन, क्षमापनादि -12 निन्दा गर्हा आदि -99 1-4 मङ्गल, ज्ञानमहत्ता -19 -17 - 36 - 142 27 भक्तपरिज्ञा प्रकीर्णकसूत्रस्य विषयानुक्रमः 110 - 23 आलोचना प्रायश्चित् 110 - 33 व्रत- सामायिक-आरोपणं 1116 - 173 आचरणा, क्षमापना आदि शाश्वत अशाश्वत सुखं मरण भेदानि 28 1- 3 मङ्गलं - द्वाराणि -7 गर्भः प्रकरणं -57 जीवस्यदशदशा -64 धर्मोपदेश एवं फलं तन्दुलवैचारिकप्रकीर्णकसूत्रस्य विषयानुक्रमः -74 देहसंहननं - आहारादि काल-प्रमाणं अनित्य, अशुचित्वादि उपदेशः, उपसंहारः 131 133 - 95 134 - 116 150 - 161 29 संस्तारकप्रकीर्णकसूत्रस्य विषयानुक्रमः 195 -88 संस्तारकस्य ध्ष्टान्ताः 1981-133 भावना 1- 30 मङ्गलं, संस्तारकगुणाः - 55 संस्तारकस्वरूपं, लाभ भावना मिथ्यात्वत्याग, आलोचनादि विविधं धर्मोपदेशादि 30 गच्छाचारप्रकीर्णकसूत्रस्य विषयानुक्रमः 1-2 | मङ्गलं - आदि -6 गच्छे वसमानस्य गुणाः -40 आचार्यस्वरूपं 209 - 106 गुरुस्वरूप 210 - 134 आर्यास्वरूपं 210 - 137 उपसंहारः 31 | गणिविद्याप्रकीर्णकसूत्रस्य विषयानुक्रमः 259 -58 षष्ठंद्वारं-मुहूर्तं 259 -63 सप्तमद्वारं- शकुनबल 260 -71 अष्टमंद्वारं लग्नः 264 -84 नवमंद्वारं निमितबलं 264 -85 उपसंहारः 1- 3 प्रथमं द्वारं-दिवसं -10 द्वितीयंद्वारं तिथि: -41तृतीयंद्वारं- नक्षत्रः -46 चतुर्थद्वारं करणं -48 पञ्चमंद्वारं ग्रहः 3 पृष्ठाङ्कः 94 95 97 111 113 114 160 165 176 194 201 205 223 246 256 264 266 266 267 269 Page #5 -------------------------------------------------------------------------- ________________ विषयानुक्रमः मूलाङ्कः विषयः पृष्टाङ्कः मूलाङ्क: विषयः पृष्टाङ्कः । देवेन्द्रस्तवप्रकीर्णकसूत्रस्य विषयानुक्रमः 1.15 | मङ्गलं, देवेन्द्रपृच्छा ।270 । 273 | वैमानिक अधिकारः -66 | भवनपति अधिकारः 271 /-302 | इसिप्रभापृथ्वि एवं -80 | वाणव्यन्तर अधिकार: 277 सिद्धाधिकारः । -161/ ज्योतिष्क-अधिकार: |279/-307 | जिनऋध्धिः , उपसंहारः 301 / 305 मरणसमाधिप्रकीर्णकसूत्रस्य विषयानुक्रमः । 316 354 1-10 | मरणविधिः आरम्भः -83 | आराधना, मरणस्वरूपं -92 / आचार्यस्य गुणाः |-126 | आलोचनावर्णनं -128 तपमः भेदाः |-157 | ज्ञानादि गुण वर्णनं -174 | आत्मनः शुद्धि |-2071 संलेखना 306257/आतुरप्रत्याख्यानादि । 307-266 पञ्चमहाव्रतस्यरक्षा 316-412 | आराधना, उपदेश आदिः 317) -525 विविध उदाहरणादि 320/-550 | मरणभेदानि निरुपण 321/-569 / आराधना-अनुचिंतन 323/-639 | द्वादश-भावना 326 |-664 | पण्डितमरणं, उपसंहारः । 370 372 380 - - - / - भागः-14 आगमाः-19.....33 पर्यन्ताः - निरयावलिकादिउपाङ्गपञ्चक - ___- दशप्रकिर्णकानि - Page #6 -------------------------------------------------------------------------- ________________ आर्थिक अनुदाता -5.पू. मालवभुषण तपस्वी आचार्यदेव श्री नवरत्नसागर सूरीश्वरजी म.सा.नी प्रेरणाथी श्री लालभाई देवचंद शाह तरफथी - नकल एक. प.पू. सरळ स्वभावी-श्रीमद् भगवतीसूत्र व्याख्यान पटु आचार्यदेव श्री नरदेवसागरसूरीश्वरजी म.सा. तथा पूज्यश्रीना शिष्यरत्न तपस्वी गणिवर्यश्री चंद्रकीर्तिसागरजी म.सा.नी प्रेरणाथी श्री पुरुषादानीय पार्श्वनाथ श्वे. मूर्ति. जैन संघ, देवकीनंदन सोसायटी, अमदावाद तरफथी नकल एक. 5.पू. शासन प्रभावक-क्रियारागी आचार्यदेवश्री विजय आचकचंद्र सूरीश्वरजी म.सा.नी प्रेरणाथी एक सगृहस्थ तरफथी नकल एक. प.पू. साहित्यप्रेमी मुनिराज श्री सर्वोदय सागरजी म.सा.नी प्रेरणाथी-"अचलगच्छाधिपति प.pU.A.bha.श्री गुणसागरसूरीश्वरजी म.सा.ना शिष्यरत्न प.पू. मुनिराज श्री चारित्ररत्नसागरजी म. नी 19मी अठ्ठाइ निमित्ते-श्री चारित्ररत्न फा.चे.ट्रस्ट तरफथी नकल एक. -5.पू. वैयावृत्त्वकारिका साध्वी श्री मलचाश्रीजी म. सा. ना शिष्या व्यवहार विचक्षणा पू. साध्वी श्री हितज्ञाश्रीजी म.नी प्रेरणाथी जैन आराधना मंदिर-"ज्ञानखाता" तरफथी नकल एक. -5.पू. सौम्यमूर्ति साघ्वीश्री सौम्यगुणाश्रीजी म.नी प्रेरणाथी प.पू. गुरुमाता वात्सल्यमूर्ति सा.श्री रत्नत्रचाश्रीजी म.नी पंचमी पुन्यतिथि निमित्ते श्रीमती लीलमबेन प्राणलाल पी. दामाणी तरफथी नकल एक. -5.पू. स्वनामधन्या सा. श्री सौम्यगुणाश्रीजी तथा तेओना शिष्या सा.श्री समज्ञाश्रीजीनी प्रेरणाथी-2053ना यशस्वी चातुर्मास निमित्ते श्री पार्श्वपद्मावती जैन संघ, पारूलनगर, अमदावाद तरफथी नकल बे. -प.पू. रत्नत्रयाराधका साध्वीश्री सौम्यगुणाश्रीजी तथा तेओश्रीना शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी संवत 2054ना निर्मळ आराधनामय चातुर्मासनी स्मृतिमां-घाटलोडिया (पावापुरी) जैन श्वे. मूर्ति. संघ, अमदावाद तरफथी नकल एक, Page #7 -------------------------------------------------------------------------- ________________ प.पू. साध्वी श्री रतनबयाग्रजी म. ना परम विनेया सा. श्री सौम्यगुणाश्रीजीनी प्रेरणाथी तेओना संसारीभाईश्री इन्द्रवदनभाई दामाणीना अनुमोदनीय पुरुषार्थथी "आगम दीप-saMpuTa"nA बदलामां प्राप्त रकममांथी-नकल चार. -प.पू. प्रशमरसनिमग्ना साध्वीश्री प्रशमशीलाश्रीजी म.नी प्रेरणाथी। समेतशिखर तिर्थोद्धारिफा प.पू. साध्वीश्री रंजनश्रीजी म.सा.ना शिष्या अप्रतिम याज्यकारिका सा. श्री मलयाश्रीजी तत शिष्या सा. श्री नरेन्द्रश्रीजी-तत् शिष्या सा. श्री प्रगुणाश्रीजी म.ना. आत्मश्रेयार्थेअरिहंत टावर, जैन संघ, मुंबइ तरफथी नकल एक. -प.पू आगमोद्धारक आचार्यदेवश्री ना समुदायवर्ती प.पूज्य वेरावृत्यकारिका सा. श्री मलयाश्रीजी म.ना शिष्या पू.सा. श्री कैवल्यश्रीजी म.ना शिष्या पू.सा.श्री भव्यानंदश्रीजी म.सा.ना सुशिष्या मिष्टभाषी साध्वीश्री पूर्णप्रज्ञाश्रीजी म.सा. तथा तेमना विनित शिष्या सा. श्री पूर्णदर्शिताश्रीजी तथा सा. पूर्णनंदीताश्रीजीनी प्रेरणाथी-सर्वोदय पार्श्वनाथ चेरीटेबल ट्रस्ट, मुलुन्ड मुंबई तरफथी नकल एक. -प.पू. वैचावृत्यकारिका साध्वीश्री मलयाश्रीजी म.ना प्रशिष्या सा. श्री भव्यानंदश्रीजीम, ना सुविनिता सा.श्री कल्पप्रज्ञाश्रीजी तथा कोकीलकंठी सा. श्री कैरवप्रज्ञाश्रजी नी प्रेरणाथी -मेहुल सोसायटी, आराधनाभवन, सुभाषनगर, वडोदरानी बहेनो तरफथी नकल एक -श्री विशाश्रीमाळी तपगच्छज्ञाति-ज्ञानखातुं, जेनी पाठशाळा, जामनगर तरफथी नकल छे. -श्री मंगळ पारेखनो खांचो-जैन . मूर्ति. संघ, अमदावाद. तरफथी 2054ना चातुर्मास निमित्ते नकल बे. - श्री आफोटा जैन संघ, वडोदरानी बहेनो तरफथी नकल एक. -श्रीमती नयनाबेन रमेशचंद्र शाह, वडोदरानी प्रेरणाथी आगमोना सेटना बदलामां प्राप्त रकममांथी नकल पांच, शेष सर्वे रकम "amArA"Aja पर्यन्त प्रकाशनोना बदलामां प्राप्त थयेली che. - - - - Page #8 -------------------------------------------------------------------------- ________________ 58 चतुः शरण- प्रकिर्णकसूत्रम् 1 नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः 24 चतुः शरण-प्रकिर्णकसूत्रम् सटीकं (प्रथमं प्रकिर्णकम् ) (वीरभद्रमुनिप्रणितं मूलसूत्रम्+ विजयविमलगणिविरचिता-वृत्तिः/ अवचूर्णिः) वृ. इदमध्ययनं परमपदप्राप्तिबीजभूतत्वात् श्रेयोभूतं अतस्तदारम्भे ग्रन्थकृत् मङ्गलरूपसामायिकाद्यावश्यकार्थकथनभावमङ्गलकारणद्रव्यमङ्गलभूतगजादि 14 स्वप्नोच्चारव्यासर्वतीर्थकृद्गुणस्मरणवर्तमानतीर्थाधिपति श्रीवीरनमस्करणरूपं मङ्गलत्रयमाह - 'सावज्जे ऽति, अथवा षडावश्यकयुतस्यैव प्रायश्चतुः शरणप्रतिपत्यादियोग्यता स्यादतः प्रथमं षडावश्यकमाहसावज्जजोगविरई 2 उक्कित्तण 2 गुणवओ अ पडिवत्ती 3 / पू. (9) खलिअस्स निंदणा 4 वणतिगिच्छ 5 गुणधारणा 6 चेव ॥ बृ. 'सावजे ऽत्यादि, सहावद्येन पापेन वर्तन्ते इति सावद्याः योगा- मनोवाक्कायरूपा व्यापारास्तेषां विरति-निवृत्ति सावद्ययोगविरति सा सामायिकेन क्रियते इत्यध्याहारः 1, उत्कीर्त्तनंजिनगुणानामुत्कीर्तना, सा चतुर्विंशतिस्ततेन क्रियते 2 गुणा ज्ञानदर्शनचारित्राद्याः ते विद्यन्ते येषां ते गुणवन्तो-गुरवस्तेषां प्रतिपत्ति-भक्तिर्गुणवव्प्रतिपत्ति सा वन्दने क्रियते 3, स्खलनं स्खलितं - आत्मनोऽतिचारापादनंतस्य निन्दनं - निन्दना न पुनः करिष्ये इत्यभ्युपगमनं सा प्रतिक्रणेन क्रियते 4, व्रणस्य - अतिचाररूपभावव्रणस्य चिकित्सा-प्रतीकाररूपा सा कायोत्सर्गेण क्रियते 5 गुणा - विरत्यादयो मूलगुणोत्तरगुणरूपास्तेषां धारणं धारण सा प्रत्याख्यानेन क्रियते 6, 'चैवे ऽति षण्णामपि समुच्चये ॥ अथ किञ्चिद्विशेषत एतेषां सामायिकादीनां षण्णामपि स्वरूपं चारित्रविशुद्धयादिरूपं फलं चाह मू. (2) चारित्तस्स विसोही कीरै सामाइएण किल इहयं । सावजे अरजोगाण वज्रणा'' सेवणत्तणओ ॥ वृ. 'चारिते' त्यादि, चारित्रस्य चारित्राचारस्य पञ्चसमितित्रिगुप्तिरूपस्य विशोधनं विशोधि-निर्मलता क्रियते, केन ? - सामायिकेन समभावलक्षणेन 'किले 'ति सत्ये' 'इहयं' ति इहैव जिनशासने नान्यत्र शाक्यादिदर्शने, तेषु सामायिकपरिभाषाया अप्यभावात्, कथं सामायिकेन विशोधि क्रियते ? इत्याह- 'सावजे ' त्ति सावधाः - सपापा इतरे च - निरवद्या ये योगाः कायादिव्यापारास्तेषां यथासङ्ख्ये ये वर्जनासेवने ताभ्यां वर्जनासेवनातः सावद्यानां वर्जनतः इतराणां त्वासेवनतश्च तेन विशोधि क्रियते इति तात्पर्यार्थः । Page #9 -------------------------------------------------------------------------- ________________ mU02 उक्ता चारित्राचारविशुद्धिः, अथ दर्शनाचारविशुद्धिमाहम. (3) सणयारविसोही चउवीसायत्यएण किञ्जइ । अच्छब्भुअगुणकित्तणरूवेण जिनवरिंदाणं । / पृ. 'दसणेऽत्यादि, दर्शनं-सम्यक्त्वंतस्याचारो-निरशङ्कितेत्याद्यष्टविधः तस्य विशोधिनिर्मलता चतुर्विंशतेरात्मनां- जीवानां तीर्थङ्करसम्बन्धिनां स्तवः क्रियते यत्र स चतुर्विंशत्यात्मस्तवो-लोगस्सेत्यादिरूपस्तेन क्रियते, चउवीसाइत्थएणेतिपाठेजिनानांचतुर्विंशत्याः स्तवेनेत्यर्थः, चकारोद्वितीयावश्यकसमुच्चयार्थः, चतुर्विंशतिस्तवेन क्रियते, किंभूतेनेत्याह-'aJcamua'ityAdi, अत्यद्भुताः-सर्वातिशायिनो लोकोद्योतकरादयो ये गुणास्तेषां यदुत्कीर्तनं-वर्णनं तद्रूपेण, केषां तदित्याह-जिनवरिंदाणं तिजिना-रागादिजयादुपशान्तमोहादयस्तेषांमध्ये वरा:-केवलिनस्तेषां इन्द्रा इव इन्द्रास्तीर्थङ्करा जिनवरेन्द्रास्तेषामित्यर्थः । / ___ उक्ता दर्शनाचारविशुद्धिः, इदानीं ज्ञानाचारस्य चारित्राचारदर्शनाचारयोश्च विशेषेण विशुद्धिमाहमू. (1) नाणाईआउ गुणा tssNpnnpddivttikrnnaao| वंदनएणं विहिणा कीरै सोही उ तेसिण्तु॥ वृ. 'नाणाईआ' इति नाणतिझानाचारः-कालविनयाधष्टविधः आदिशब्दाद्दर्शनचारित्राचारग्रहो, ज्ञानदर्शनचारित्रयुक्त एव चन्दनका) नान्यो ज्ञानवानपि पार्श्वस्थादिव्यवहारतः चारित्रवानपि निलवादिरितिज्ञापनार्थः, ज्ञानमादौ येषां ते ज्ञानादिकाः, 'तुः' अवधारणे, एतेन ज्ञानादिका एव गुणा इत्यर्थः, तैनिआदिगुणैस्सम्पन्ना-युक्तास्तत्सम्पन्ना गुरवस्तेषां प्रतिपत्तिःभक्तिस्तस्याः करणं तस्मात् तत्सम्पन्नप्रतिपत्तिकरणाद्विनयकरणादित्यर्थः, केन?-वन्दनकेन, कथं? -विधिना-द्वात्रिंशद्दोषरहिततयापञ्चविंशत्यावश्यकविशुद्धतया च, 'तेसिं tu'tti तेषांज्ञानाचारादीनां तुः पुनरर्थे चारित्राचारदर्शनाचारयोः प्राकशोधितयोरपि पुनर्विशेषेण शोधि क्रियते इत्य्र्थ्ः। उक्ता वन्दनकेन ज्ञानाधाचारत्रयशुद्धिः, सम्प्रति प्रतिक्रमणकायोत्सर्गाभ्यां गाथाद्वयेन तामाहमू. (5) खलियस्स य तेसिं पुणो विहिणा जं निंदणाइ प्द्दिक्म्न्न्ण्। तेणं पडिकमणेण तेसिपि य कीरए सोही॥ वृ.स्खलितस्य-व्रतविषयस्यातिक्रमव्यतिक्रमादिप्रकारसंजातापराधस्य तथा तेसिन्ति तेषां-ज्ञानाचारादीनां पुनः प्रतिषिद्धकरणकृत्याकरणाश्रद्धानविपरीतप्ररूपणादिप्रकारसंजातातिचारस्य च विधिना-सूत्रोक्तप्रकारेण 'जं niMdaNAI'iti यत्रिन्दनं निन्दना-दुष्टं मयैतत् कृतमिति, आदिशब्दाद्गर्हादिग्रहः, गुरुसाक्षिकमात्मदोषाविष्करणं गर्हा, एवंप्रकारस्खलितस्य यनिन्दनादिकरणं तस्माद्दोषजातान्निवर्तनंत प्रतिक्रमणमुच्यते इति शेषः, प्रतीपंक्रमणं प्रतिक्रमणं इति व्युत्पत्ति, अतः कारणात्तेन प्रतिक्रमणेन 'तेसि पियत्ति न केवलं सामान्यतो व्रतादिविषयापराधानां, किन्तु तेषामपि ज्ञानाचारादीनां क्रियते vishodhi-निर्म्ल्तेति। मू. (6) चरणाइयाइयाणं जहक्कम व्न्न्तिगिच्छ्र्वेन्न्ण्। Page #10 -------------------------------------------------------------------------- ________________ - - - चतुःशरण-प्रकिर्णकसूत्रम् 6 पडिकमणासुद्धाणं सोही तह काउसग्गेणं । / घृ.'caraNAiya'tticaraNaM-चारित्रं अतिगच्छन्ति-अतिक्रामन्तीतिचरणातिगाः, अतिचारा इतिश्य,तेआदौ येषां ते चरणातिगादिकाः-सर्वेऽप्यतिचारास्तेषांचरणातिगादिकानां, कथंभूतानां? -प्रतिक्रमणेन-प्रागुक्तेनाशुद्धानामर्द्धशुद्धानांवा शुद्धिस्तथैव-प्रागुक्तप्रकारेण क्रियते, केन?-कायोत्सर्गेण, किंभूतेन? - 'जहक्कमवणतिगिच्छत्तियथाक्रम-क्रमप्राप्तेन 'आलोअणपडिकमणे' इतिगाथोक्तदशविधप्रायश्चित्तमध्ये पञ्चमप्रायश्चित्तेन vaNa'ttidravyabhAvabhedena द्विधा व्रणं, तत्र द्रव्यव्रणः-कण्टकभङ्गादिजनितो भावव्रणस्तु अतिचारशल्यरूपस्तस्य भावव्रणस्य चिकित्सा-प्रतीकारःसैवरूपं यस्य कायोत्सर्गस्य सव्रणचिकित्सारूपस्तेन, कायोत्सर्गेणातिचाराः शोध्यन्ते इतिभावो, महनिर्जराकारणत्वात्तस्य, प्राक् 'नाणाइआइत्यत्रज्ञाननयप्राधान्याश्रयणात् ज्ञानादय इत्युक्तं, 'चरणाइआ' इत्यत्र तु क्रियानयप्राधान्याश्रयाणाच विवक्षया चरणादय इति एवं गाथापञ्चकेनातिचारत्रयस्य शुद्धिरुक्ता, अथ तपोवीर्याचारयोस्तामाहमू. (7) गुणधारणरूवेणं पञ्चक्खाणेण tv'iyaarss। विरियायारस्स पुणो सव्वेहिवि कीरए सोही। वृ. 'गुणधारणेऽत्यादि, गुणा-विरत्यादयौत्तरोत्तरायथाविरतेराश्रवद्वारस्थगनंतत्स्थगनात् तृष्णाव्यवच्छेदस्तस्मादतुलोपशमस्तस्मात्प्रत्याख्यानशुद्धिस्तच्छुद्धेश्चारित्रनैर्मल्यं तस्मा कर्मविवेकस्तस्मादपूर्वकरणमपूर्वकरणात्केवलज्ञानंततश्चमोक्षोभवतीति, तेषां गुणानांधारणं तदेव रूपं यस्य तेन प्रत्याख्यानेन-'अनागयमैक्वंत' इत्यादिदशविधेन अथवा पञ्चमहाव्रतद्वादशश्राद्धव्रतनमस्कारसहितादिदशप्रत्याख्यानरूपसप्तविंसतिविधेन वा तपआचारातिचारस्य-'बारसविहंमिवि तवे' इति गाथोक्तस्य zuddhi kriyate iti sNttNkH| ___ "viriyAyArassa'tti विशेषेणईरयति-प्रेरयति आत्मानं तासु तासु क्रियास्विति वीर्यतपोवीर्य-गुणवीर्य-चारित्रवीर्य-समाधिवीर्य-आत्मवीर्यभेदभिन्नपञ्चविधंतस्याचारो वीर्याचारः 'अणिगूहिअबलविरिए' इत्यादिकस्तस्य सर्वैरपि पूर्वोक्तैः षड्मिरप्यावश्यकैः शुद्धि क्रियते, अन्यूनाधिकावश्यककरणप्रयत्नेन वीर्याचारशुद्धिर्भवत्येव, महाकर्मनिर्जराहेतुत्वात् ॥ उक्ता आचारपञ्चकशुद्धिः, अथ सर्वजिनगुणोत्कीर्तनगंर्भ मङ्गलभूतं गजादिस्वप्नसंदर्जमाहमू. (8)गय 1 वसह 2 सीह 3 अभिसेय 4 दाम 5 ससि 6 दिनयरं 7 झयं 8 कुम्भं 9 / पउमसर 10 सागर 11 विमाणडसःभवण 12 रयणुच्चय 13 सिहिं 14 च । / कृ. गाथा सुगमा, नवरं 'अभिसेअत्ति चतुर्थस्वप्ने पार्श्वद्वयवर्तिकरिकलभशुण्डादण्डविधृतकलशयुगलाभिषिच्यमानां लक्ष्मी जिनमातापश्यति, vimANabhavaNa'ti द्वादशस्वप्ने देवलोकागततीर्थकृञ्जननी विमानं पश्यति नरकागतजिनजननी तु भवनं, विमानभवनयोराकारमात्रकृत एव विशेषः, गजदर्शनात्स्वाम्यपि तद्वदतुलपराक्रमनिधिर्भावी, वृषभदर्शनात् महामोहपङ्कमग्नधर्मरथधुरोद्धरणक्षमोभरतेधर्मबीजवापनिमित्तं च भावीति स्वप्नैरपिजिनगुणाः सूच्यन्ते, चतुर्दशस्वप्नसंख्यया तु चतुर्दशरज्ज्वात्मकस्यापि लोकस्योपरिवर्ती पुत्रो भविष्यतीति निवेद्यते इति सर्वतीर्थकृदुणवर्णनरूपं स्वप्नमङ्गलमुक्तम् । Page #11 -------------------------------------------------------------------------- ________________ mU08 61 अथ श्रीवीरनमस्काररूपं तृतीयं मङ्गलं प्रस्तुताध्ययनप्रस्तावनां चाहमू. (9) अमरिंदनरिंदमुनिंदवंदिअंबंदिउं महावीरं । कुसलानुबंधिबंधुरमज्झयणं कित्तैस्सामि । / वृ. 'amariMdanariMda'tti उपक्रमकृतेनापमृत्युना न नियन्ते इत्यमरास्तेषां इन्द्रा अमरेन्द्राः नराणामिन्द्रा नरेन्द्रा मुनीनामिन्द्रा मुनीन्द्राः द्वन्द्वः तैर्वन्दितं वन्दिउंति वन्दित्वा, कं? -'महावीरं' महद्वीर्य यस्यानन्तबलत्वाद्देवकृतपरीक्षायामपिमनागप्यक्षुभितत्वाच्चमहावीरस्तं kusalAnubaMdhi'tti कुशलो-मोक्षस्तं अनुबन्धीति-परम्परया ददातीत्येवंशीलं कुशलानुबन्धि, तथा बन्धुरं-मनोज्ञं, जीवानां ऐहिकामुष्मिकसमाधिहेतुत्वात्, किं?-अधीयते--ज्ञायते परिच्छिद्यतेऽर्थसमुदायोऽस्मादित्यध्ययन-शास्त्रं, कीर्तयिष्यामि-कथयिष्यामीति सम्बन्धः । __ अथ प्रस्तुताध्ययनार्थाधिकारानाहमू. (10) चउसरणगमण 1 दुक्कडगरिहा 2 सुकडानुमोअणा 3 चेव । एस गणो अनवरयंकायव्यो कुस्ल्हेउत्ति॥ पृ. 'causaraNa'tti चतुर्णामर्हसिद्धसाधुधर्माणां शरणगमनं प्रथमोऽधिकारः, दुष्टं कृतं दुष्कृतं तस्य गर्दा-गुरुसाक्षिकमात्मदोषकथनं द्वितीयोऽधिकारः, शोभनं कृतं सुकृतं तस्यानुमोदना-भव्यं मयैतत्कृतमिति तृतीयोऽधिकारः, 'चैवेति समुच्चये, एषः-अयं गणः-त्रयाणां समुदायोऽनवरतं-सततं कर्तव्यः-अनुसरणीयः कुशलो-मोक्षस्तस्य कारणमयमितिकृत्वा । / अथ चतुःशरणरूपं प्रथमाधिकारमाहमू. (11) अरिहंत 1 सिद्ध 2 साहू 3 केवलिकहिओ सुहावहो धम्मो 4 ॥ एए चौरो चउगइहरणा सरणं लहै धत्रो । / पृ.अरहतेऽत्यादि, देवेन्द्रकृतांपूजामहन्तीत्यर्हन्तः 1 तथा सिध्यन्ति-निष्टितार्था भवन्तीति सिद्धाः 2 तथा निर्वाणसाधकान् योगान् धर्मव्यापारान् साधयन्ति-कुर्वन्तीति साधवः 3 तथा दुर्गती पतन्तं प्राणिनं धरतीति धर्मः, किंभूतः?-केवलिभिः-ज्ञानिभिः कथितः-प्रतिपादितः केवलिकथित इति, अनेन स्वमतिकल्पितान्यतीर्थिकधर्मनिरास माह, पुनः कथम्भूतो धर्मः सुखमावहति-परम्परया चटप्रकर्ष प्रापयतीति सुखावहः,अनेन इहलोकेऽपि मिथ्याष्टिधर्मस्य भैरवपतनशिर्रःक्रकचदापनादिदुःखाकीर्णत्वात् परलोके भवभ्रमणकारणत्वात्तनिषेधमाह, एतेऽर्हत्सिद्धसाधुधर्माश्चत्वारश्चतसृणां गतीनांसमाहारश्चतुर्गति-नरकतिर्यग्नरामरलक्षणंहरन्ति सिद्धिलक्षणपञ्चमगतिप्रापणेनेति चतुर्गतिहरणाः, यस्मादिति गम्यं, अत एव भवाटव्यामटन् शरणरहितः कश्चिद्धन्यः-सुकृतकर्मा एव शरणं लभते, शरणत्वेन प्रतिपद्यते इत्यर्थः । / अथ यथा विधिना एतान् शरणं प्रपद्यते तथाऽऽहमू. (12) aha so jinnbhttibhrutthrNtromNckNcuakraalo| पहरिसपणउम्मीसं सीसंमि कयंजली भणइ । / i. 'अह सोऽत्ति, अथ सः-शरणप्रतिपत्ता चतुर्विधसङ्घस्यान्यतमो जीवः, कथंभूतो? -जिनेषु भक्तिस्तस्या भरः-प्राबल्यं तस्मार्जिनभक्तिभरात् 'uttharaMta'tti अवस्तृणन्-उदयं गच्छन्योऽसौ रोमाञ्चः स एव शरीरावारकत्वात्कञ्चको रोमाञ्चकंचुकस्ते करालः-अन्तरङ्गशत्रूणां Page #12 -------------------------------------------------------------------------- ________________ 62 चतुःशरण प्रकिर्णकसूत्रम् 12 भीषणः, तथा प्रकृष्टो हर्षः प्रहर्षः तस्माद्यत्प्रणतं - प्रणामस्तेन उन्मिश्रं - व्याकुलं यथा भवति एवं यद्वा प्रहर्षवशाद्योऽसौ प्रणयः - आनन्दाश्रुगद्गदस्वरस्तेनोन्मिश्रं, क्रियाविशेषणमेतत्, तथा शिरसि - मस्तके कृताञ्जलि - कृतकरकुण्डलः सन् भणति । अर्हच्छरणमङ्गीकुर्वन् यदसौ भणति तद्गाथादशकेनाहमू. (13) रागद्दोसारीणं हंता कम्मट्ठगाई अरिहंता । विसयकसायारीणं अरिहंता हंतु मे सरणं ॥ बृ. 'रागद्दोसा 0' इति, रागस्त्रिधा दृष्टिरागकामरागस्नेहरागभेदात्, द्वेषः - परद्रोहाध्यवसायः, अथवाऽभिष्वङ्गमात्रंरागः अप्रीतिमात्रं द्वेषः, एतयोरुपलक्षणत्वात् मदमत्सराहंकाराणां ग्रहः त एवारयो रागद्वेषारयस्तेषां हंतारो रागद्वेषारिहंतारः, तथा कर्मणां - ज्ञानावरणादीनां अष्टकं कर्माष्टकं तदादी यषां ते कर्माष्टकादयस्ते च ते अरयश्च कर्माष्टकाद्यरयः, आदिशब्दात्परीषहवेदनोपसर्गादिग्रहः, तेषां हन्तारः, षष्ठीलोपोऽत्र द्रष्टव्यः । तथा विषयाः- शब्दरूपगन्धरसस्पर्शाकषायाः - क्रोधमानमायालोभाः अनन्तानुबन्ध्यादिभेदास्त एव जीवानामनर्थकारित्वात् अरयस्तेषां हन्तारः, पाश्चात्यं हन्ता इति पदमत्रापि सम्बध्यते, अथवा विषयकषायाणां विनाशकत्वेनारयस्तीर्थङ्करा विषयकषायारयः, णमिति वाक्यालङ्कारे, एवंविधा अर्हन्तो-जिना मे-मम शरणं - परित्राणं भवन्त्वित्यर्थः । भू. (14) रायसिरिमवकसित्ता तवचरणं दुच्चरं अनुचरंता । केवलसिरिमरिहंता अरहंता हुंतु मे सरणं ॥ वृ. 'रायसिरि0 'त्ति, राज्यश्रियं - राज्यलक्ष्मीं अपकृष्य-अवधूय त्यक्त्वेत्यर्थः, तथा तप्यते कर्ममलापनयनेनात्मा सुवर्णमिवाग्निनाऽनेनेति तपस्तस्य चरणं- आसेवनं, कथंभूतं दुश्वरं - सामान्यसाधुभिः कर्तुमशक्यं वार्षिकषण्मासादिरूपं अप्रमत्ततामौनकायोत्सर्गादिक्रियाविशेषितमजलं च तत्तपोऽनुचर्य - आसेव्य ये केवलश्रियं - केवलज्ञानविभूतिमर्हन्तः तस्या योग्या भवन्तीत्यर्थ तेऽर्हन्तः - तीर्थकृतो मे शरणं भवन्त्विति सर्वत्र योज्यं, अथवा प्रथमांतान्येव पदानि योज्यानि । राज्यश्रियमपकर्षयन्तः - त्यजन्तस्तथा तपश्चरणं दुश्चरमनुचरन्तः केवलश्रियं चार्हन्तः -- प्राप्नुवन्तो ये ते शरणं, एतेन पूर्वोक्तेन राज्य श्रीत्यागतपश्चरणकरणकेवल श्रीप्रापणरूपावस्थात्रयशरणगमनप्रतिपादनेन यद्यपि शक्रादीनां सर्वास्वप्यवस्थासु जिना नमस्कारार्हास्तथापि ते गृहवासस्थाः साधूनां न नमस्करार्हा अविरतत्वादिति दर्शितं यच्चानागतजिनाः साधुभिर्नमस्क्रियन्ते तेऽपि भाविभावचारित्रावस्था एवेति भावः ॥ मू. (15) थुइवंदणमरिहंता अमरिंदनरिंदपुअमरहंता । सासयसुहमरहंता अरहंता हंतु मे सरणं ॥ बृ. 'थुइवंद0 'त्ति, स्तवः 'थुइ' पाठे स्तुतिर्वा - सद्भूतगुणोत्कीर्त्तनं वन्दनं- कायिकः प्रणामः तौ अर्हन्तः - तयोर्योग्या जगतोऽपीति शेषः, अमरेन्द्रनरेन्द्राणां पूजां समवसरणादिकां समृद्धि अर्हन्तः -- तस्या अपि योग्या भवन्तः, तथा शश्वत् भवं शाश्वतं तच्च तत्सुखं च शाश्वतसुखंनिर्वाणादनन्तरं तदप्यर्हन्ति तस्या अपि योग्या भवन्तीत्यर्हन्तः, शेषं पूर्ववत् ॥ Page #13 -------------------------------------------------------------------------- ________________ mU015 म.(16) परमनगयं मुणंता joiNdmhiNdjhaannmrihNtaa| धमकहं अरहंता अरहंता हुतु मे स्र्न्न्ण्॥ वृ. परमन0'त्ति, परेषां-आमव्यतिरिक्तानां मनांसि परमनांसि तेषुगतं स्थितं चिन्तितं इत्यर्थः तत् मुणन्तो-जानन्तः 'मुणत् प्रतिज्ञाने' इति धातुः 'ज्ञो जाणमुणा' 'वित्यादेशो वा, एतेन अनुत्तरसुराणां मनःसंशयपरिज्ञानतदुच्छेदसमर्था जिना इत्युक्तं, तथा योगिनो मुनयस्तेषामिन्द्राः-गौतमादयःमहान्तचतेइन्द्राश्च महेन्द्राः-शक्रादयस्तेषांध्यान-स्थिराध्यवसायरूपं तदर्हन्तीति योगीन्द्र्म्हेन्द्र्ध्यानार्हा। तथाधर्मकथांदानशीलतपोभावनादिकांकथयितुमर्हन्तः तस्याः कथनयोग्याः सर्वज्ञत्वेन सर्वभाषानुयायियोजनगामिवागतिशयत्वेन, छमस्थावस्थायां तु मौनावलम्बित्वेन धर्मकथानर्हत्वाजिनानां, शेषं प्राग्व्त्॥ मू. (17) सम्वजिआणमहिसं अरहंता स्व्य्न्न्म्र्ह्ता। . बंभवयमरहंता अरहता हुंतु मे स्र्न्न्ण्॥ वृ. 'सव्व0' तिसर्वे सूक्ष्मबादरत्रसस्थावरा ये जीवास्तेषांन हिंसा अहिंसा-रक्षातामहन्तः तथासतां हितं सत्यं-तथ्यंतचतद्वदनंचतदेवार्हन्तोऽसत्यभाषणहेतुरागद्वेषमोहरहि-तत्वात्तेषां, तथा ब्रह्मव्रतं assttaadshbhedN| // 1 // 'दिव्यौदारिककामानां' कृतानुमतिकारितैः । मनोवाक्कायतस्त्यागो, ब्रह्मादशधा मतम् । / इति श्लोकोक्तमासेवितुंप्ररूपयितुमनुमोदयितुं चाहन्तः, शेषं तथैव । / तथा osa'tiavastriyate-गम्यते संसारभयोद्विग्नैः जीवैरित्यवसरणंसमवसरणमित्यर्थः तदवसृत्य-अलंकृत्य, तथा चतुस्त्रिंशतो-जन्मजकर्मक्षयजसुरकृतान् यथाक्रमं चतुरेकादशैकोनविंशतिसङ्ख्याप्रसिद्धानतिशयानिषेव्य, उपलक्षणत्वात्पञ्चत्रिंशद्वचनातिशयांश्च, तथा धर्मकथां कथयित्वा ये मुक्ति यान्तियास्यन्तिजाता इत्यध्याहार्यं कहता' इति पाठे धर्मकथां कथयन्तोये वर्तन्ते ते शरणं, पूर्वधर्मकथाकथनयोग्याइत्युक्तंअत्रतुधर्मकथांकथयन्त एवेति न पौनरुक्त्यं, अत्र चाध्ययनेऽन्यत्रापि यत्र कुत्रचित् पौनरुक्त्यसम्भवः तत्र स्तुत्युपदेशरूपत्वेन न दोष इति ज्ञेयं, य्दुक्त्ण्॥1॥ 'सज्झायज्झाणतवोसहेसु उवएसथु इपयाणेसु । संतगुणकित्तणेसु अन हुंति पुनरुत्तदोसा u॥ शेषं त्थैव्। मू.(18) ओसरहणमवसरंता चौतीसं ऐसए निसेवित्ता। धम्मकहं च कहता अरहता हुंतु मे सरणं । / मू. (19) एगाइ गिराऽनेगे संदेहे देहिणं समं छित्ता। तिहुअणमनुसासंता अरिहंता हुंतु मे सरणं । / वृ. 'एगाइ गिरत्तिएकयाऽपिगिरा--एकेनापि वचनेन अनेकप्रकारान्संदेहान्-संशयान्, केषां ? -देहिनां सुरासुरनरतिर्यगरूपाणां समं-समकालमेव छित्वा संशयत्रुटिं कृत्वेत्यर्थः 'समुच्छित्तेऽति पाठे समुच्छिद्येतदि ज्ञेयं, त्रिभुवनमनुशास्य-शिक्षयित्वा अनुशासयन्तो vA For Page #14 -------------------------------------------------------------------------- ________________ चतुःशरण-प्रकिर्णकसूत्रम् 19 सम्यक्त्वदेशविरतिसविरतिलक्षणशिक्षाप्रदानेन, मोक्ष यान्तीति योगः, शेषं तथैव ॥ मू. (20) वयणामएण भवणं निव्वावंता गुणेसु त्थाव्ण्ता। जिअलोअमुद्धरता अरिहंता हुंतु मे सरणं । / / वृ. 'वयणा' इतिवचनमेवामृतंवचनामृतंक्षुत्पिपासादिदोषापहारकत्वात्तेनवचनामृतेन भुवनं-लोकं निर्वाप्य-तस्य तृप्तिमुत्पाद्य निर्वाफ्यन्तो वा प्रीणयन्तः आप्याययन्त इत्यर्थः, तथा गुणेषु-उत्तरोत्तरगुणस्थानकेषु सम्यक्त्वदेशविरतिप्रमत्ताप्रमत्तादिकेषुप्रागुक्तंभुवनमेव स्थापयित्वा वा सदुपदेशवशात्तानि प्रापयन्त इत्यर्थः, तथा जीवलोकं भव्यजीवलोकं, अभव्यास्तु तीर्थकरोपदेशेनापिनावबुध्यन्ते, तमुद्धत्य उध्धरन्तोवाभवान्धकूपात् स्ववचनरज्जुनाऽऽकर्षयन्त इत्यर्थः, शेषं पूर्व्व्त्॥ मू. (21) अब अगुणवंते niajssshrpsaahiydiaNte| निअयमणाइमणते पडिवन्नो स्र्न्न्म्रिह्ते॥ पृ.अन्नब्मुत्तिअत्यदभूता-अन्येष्वसंभविनोये गुणाः-प्रातीहार्यालिदलक्षणाः अन्ये वारूपादयस्ते विद्यन्ते येषां ते अत्यद्भुतगुणवन्तस्तान, तथा निजयश एव शशधर:-चन्द्रस्तेन प्रसाधिता-विभूषितादिगन्ता-दिक्पर्यन्तायैः 'पयासितिपाठेप्रकाशिता वायैस्तान नियतं शाश्वतं यथा भवत्येवं सदैवेत्यर्थः, न आदि न चान्तो येषां ते अनाद्यनन्तास्तान् शरणं प्रपन्नः तानाश्रित इत्यर्थः, एतेन कालत्रयभाविनोऽनंता अपि जिना गृहीताः॥ मू. (22) उग्झिअजरमरणाणं स्म्त्त्दुक्ख्त्स्त्त्स्र्न्नान्न्ण्। तिहुअणजणसुहयाणं अरिहंताणं नमो ताणं । / - दृ.अथ कृतार्हच्छरणो विशेषेण तेषांनमस्कारमाह-'ujjhi'tti, उज्झितानि-त्यक्तानि जरामरणानि यैस्तत्कारणकर्मरहित्वात्ते उज्झितजरामरणास्तेभ्यः, समस्तानि-सम्पूर्णानि यानि दुःखानि तैरार्ता ऋतावा-पीडिता ये सत्वाः-प्राणिनस्तेषांशरण्याः-शरणे साधवस्तेभ्यः, यद्वा समाप्तं-निष्ठां गतं दुःखं येषां ते समाप्तदुःखाः, तथा आर्ता-जन्मजरामरणादिदुःखैः पीडिता ये सत्वास्तेषां शरण्याः, समाप्तदुःखाश्च ते आर्तसत्वशरण्याश्चेति विशेषणकर्मधारयः तेभ्यः । - तथा त्रिभुवनजनानां सुखं ददति निजावतारेणेति त्रिभुवनजनसुखदास्तेभ्यः, सर्वत्र चतुर्थ्यर्थेषष्ठी 'छट्टीविभत्तीइभण्णइ चउत्थी' इतिप्राकृतसूत्रबलात, तेभ्यः-पूर्वोक्तगुणेभ्योऽहम्यो नमो-नमस्कारोऽस्तु । / अथ द्वितीयं शरणं यथा प्रतिपद्यते तथाऽऽहमू. (23) अरिह्ण्त्स्र्न्न्म्ल्सुद्धिल्द्ध्सुविसुद्ध्सिद्ध्भुमान्नो। पणयसिररइअकरकमलसेहरो सिहरिसंभणइ । / वृ. 'arihaMta'ttiarhantAMzaraNamarhaccharaNaMtena पूर्वोक्तेन या मलस्य-कर्मरजसःशुद्धिस्तया लब्धः शुद्धो-निर्मलः सिद्धान् प्रति बहुमानो-भक्तिर्येन स तथा, "सुविसुद्ध ति पाठे तु सुठुअतिशयेन विशुद्धो-निर्मल इत्यर्थः,पुनः किंभूतः?-प्रणतं-भक्तिवशेन नम्रीभूतं यच्छिरस्तत्र रचितः करकमलाभ्यां शेखरो येन स तथा, एवंभूतः सन्सहर्ष भ्न्न्ति॥ मू. (24) कम्मडक्खयसिद्धा साहाविअनान्न्द्स्न्न्स्मिद्धा। सवट्टलद्धि सिद्धा ते सिद्धा इंतु me srnnN॥ Page #15 -------------------------------------------------------------------------- ________________ mU024 vR. यच्चायं भणति तद्गाथाषट्केनाह-'कम्मट्टत्ति, कर्माष्टकक्षयेण सिद्धाः-प्रसिद्धाः तेतीर्थसिद्धादिभेदेन पञ्चदशधा, तानाह तीर्थसिद्धाःप्रसन्नचन्द्रसनत्कुमारादयः1 अतीर्थसिद्धामरुदेव्यादिकाः2 गहलिङ्गसिद्धाः पुण्याव्याटिकाः 3 अन्यलिङ्गसिद्धा वल्कलचीर्यादिकाः 4 स्वलिङ्गसिद्धा जम्बूस्वाम्यादिकाः 5 स्त्रीलिङ्गसिद्धाराजीमत्यादिकाः6 नरसिद्धाभरतादिकाः7कृत्रिमनपुंसकसिद्धाः गुणसेनादिकाः 8प्रत्येकबुद्धसिद्धानमिराजादिकाः9स्वयंबुद्धसिद्धाः समुद्रपालादिकाः 10 बुद्धबोधितसिद्धाः विकाधिकपञ्चदशशततापसादिकाः 11 एकसिद्धाः गजसुकगुमालादिकाः 12 अनेकसिद्धा भरतपुत्रादिकाः 13 अजिनसिद्धाः पुण्डरीकगौतमादिकाः 14 जिनसिद्धाआदिनाथादिकाः 15 / पुनः कथंभूताः ?-स्वाभाविके-निरावरणे ये अनवच्छिन्ने ज्ञानदर्शने ताभ्यां समृद्धाः-स्फीताः स्फातिमन्तः, तथाऽर्थ्यन्ते-अभिलष्यन्तेइत्यर्थासर्वेचतेऽर्थाश्चतेषांलब्धयःप्राप्तयः सर्वार्थलब्धयः सिद्धाःनिष्पन्नाः सर्वार्थलब्धयो येषां ते तथा, सिद्धसर्वकार्या-प्राप्तसर्वसुखज्ञानादिभावाः कृतकृत्या इत्यर्थः, आर्षत्वात् सिद्धशब्दस्याग्रे निपातः, सर्वार्थलब्धिभिः सिद्धानिष्ठिता इत्येवं वा समासः, ते सिद्धा मम शरणं भ्व्न्तु। मू. (25) तिअलोयमत्थयत्या परमपयत्था अचिंतसामत्था । मंगलसिद्धपयत्या सिद्धा सरणं सुहपसत्था । / वृ. 'tialoya'tti, त्रैलोक्यस्य-चतुर्दशरज्यात्मकस्य यन्मस्तकं-वोपरिवर्तिस्थानं पञ्चचत्वारिंशल्लक्षयोजनविस्तीर्णेषयाग्भाराख्यसिद्धिशिलाया उपरितनयोजनसत्कोपरितनचतुर्विंशतितमभागरूप आकाशदेशस्तत्र तिष्ठन्तीति त्रैलोक्यमस्तकस्थाः, तथापरमपदं-मोक्षपदं सर्वकर्मरहितत्वरूपं तद्धेतुत्वाचारित्रादिक्रियाकलापस्यतत्रतिष्ठन्तीतितेतथा, अचिन्त्यमनन्तत्वात् सामर्थ्य-जीवशक्तिविशेषो बलं येषां ते त्था। मङ्गलरूपाः सिद्धाः-सम्पन्नाः पदार्था येषां ते तथा, यद्वा सांसारिकदुःखरहितं मङ्गलमूतं यत् सिद्धिपदं तत्र तिष्ठन्ति इति ते तथा, ते सिद्धाः शरणं भवन्तु, पुनः कयंभूताः ?-सुखेन जन्मजरामरणक्षुत्तृ षाद्याबाधारहितेन मुक्तिप्रभवेन प्रशस्ताः अव्याकुला अनन्तसुखा इत्यर्थः । मू. (28) मूलुक्खयपडिवक्खा अमूढलक्खा स्जोगिप्न्य्च्क्खा। साहाविअत्तसुक्खा सिद्धा सरणं परममुक्खा । / वृ. 'mUlukkhaya'tti, मूलादुत्खाता:-उन्मूलिताः प्रतिपक्षाः कर्मस्पा यैस्ते तथा, समूलनिर्मूलितकर्माण इत्यर्थः, 'मूलक्खएऽत्तिपाठेऽयमर्थो मूलस्यसंसारहेतुकर्मबन्धमूलस्य मिथ्यात्वाविरतिकषाययोगरूपस्य शत्रुसवातस्य क्षये कर्तव्ये प्रतिपक्षा इव-वैरिण इव तज्जयं कृतवन्त इत्यर्थः, तथा लक्ष्ये-द्रष्टव्यपदार्थे न मूढा अमूढलक्षाः सदोपयुक्तत्वात्तेषां, तथा सयोगिनांसयोगिकेवलिनामेव प्रत्यक्षा-दृश्याः, शेषज्ञानिनां अविषयत्वात् सिद्धानां । ___तथा स्वाभाविकं-अकृत्रिममात्तं-गृहीतमाप्तं प्राप्तवासुखंयैस्तेतथा, पुनः किंविशिष्टाः परमः-प्रकृष्टोऽत्यन्तं विगमात्कर्मभि सह मोक्षो-वियोगः पृथग्भावो येषां ते तथा, ते सिद्धाः शरणं भ्व्न्तु॥ [ 145] Page #16 -------------------------------------------------------------------------- ________________ 66 चतुःशरण प्रकिर्णकसूत्रम् 27 पू. (27) पडिपिल्लिअपडिणीआ समग्गझाणग्गिदभवबीआ । जोईसरसरणीया सिद्धा सरणं समरणीआ ॥ वृ. 'paDipillia'tti, प्रतिप्रेरिताः - क्षिप्ता अनाहता इत्यर्थ प्रत्यनीकाः - शत्रवो यैः समशत्रुमित्रत्वात्, यद्वा प्रतिप्रेरिता- निराकृताः प्रत्यनीका - निराकृताः प्रत्यनीका- रागाद्यान्तरशत्रवो यैस्ते तथा, समग्र - सम्पूर्णं यद्धयानं परमलयः शुक्लध्यानमित्यर्थ तदेवाग्नि- वह्निस्तेन दग्धंभस्मसातकृतं भवस्य-संसारस्य बीजं -ज्ञानावरणीयादि कर्म यैस्ते तथा, योगीश्वरा - गणधराछद्मस्थतीर्थकरावा तै शरणीयाः - आश्रयणीया नमस्करणध्यानादिना, तथा स्मरणीया - ध्येया मोक्षसुखाभिलाषुकाणां भव्यानामिति शेषः, एवंविधाः सिद्धाः शरणं भवन्तु ॥ पाविअपरमानंदा गुणनिस्संदा विदिनभवकंदा । मू. (28) लहुईकयरविचंदा सिद्धा सरणं खविअदंदा । / वृ. 'पाविअ ' त्ति, प्रापितः - आत्मजीवं प्रति ढौकितः प्राकृतत्वाद्वा प्राप्तः परमानन्दो यैः सदामुदितत्वात्ते तथा, तथा गुणानां ज्ञानदर्शनादीनां परिपाकप्राप्तत्वान्निस्त्यन्दः - सारो येषु ते तथा, सर्वसारज्ञानादिगुणा इत्यर्थः, विदीर्णो विदारितः स्फाटितो भवस्य - संसारस्य मोहनीयादिकर्मरूपः कन्दो यैस्ते तथा, लोकालोकप्रकाशकबेवलोद्योतन लघुकीकृती - अल्पप्रभावीकृतौ रविचन्द्रौ यैः तदुद्योतस्य परिमितयोजनप्रकाशकत्वात्ते तथा, तथा क्षपितं -क्षयं नीतं द्वन्द्वं--संग्रामादिरूपं यैस्ते तथा, सर्वथा निष्कायत्वात्, ते एवंविधाः सिद्धाः शरणं भवन्तु । उवलद्धपरमबंभा दुल्लहलंभा विमुक्कसंरंभा । भुवनधरधरणखंभा सिद्धा सरणं निरारंभा । / भू. (29) बृ. 'uvaladdha'tti, उपलब्धं प्राप्तं परमब्रह्म-प्रकृष्टं ज्ञानं, यैस्ते उपलब्धपरमब्रह्माणः, समवाप्तकेवलज्ञाना इत्यर्थः, तथा दुर्लभो लम्भः - लाभो मुक्तिपदप्राप्तिलक्षणो येषां सर्वलाभाग्रेसरत्वात्तलाभस्य सर्वचारित्रादिक्रियाणां तल्लाभे एव साफल्याच्च, तथा विमुक्तः परित्यक्तः करणीयपदार्थेषु संरंभः - आटोपो यैस्ते तथा, निष्पन्नसर्वप्रयोजनत्वात्तेषां । - तथा भुवनं - [भुवनं - त्रिभुवनं तदेव गृहं तस्य धरणं-अवष्टम्भनं तत्र स्तम्भा इव स्तम्माः, भुवनलोकस्य दुर्गतौ पततः स्वशरणप्रतिपत्तु स्थिराधारभूतत्वात्तेषां] जीवलोकस्तदेव यद्गृहमिव गृहं तस्य संसारगर्तायां पततो धरणे-रक्षणे स्तम्भा इव स्तम्भाः, तथा 'निरारम्भा' निर्गता - बहिर्भूता आरम्भेभ्यः, सर्वथा कृत्यकृतत्वात्तेषां ते एवंभूताः सिद्धा मम शरणं-आलम्बनं भवन्तु । / एतेन सिद्धाख्यं द्वितीयं शरणभिहितं ॥ अथ साधुशरणं प्रतिपित्सुर्यदभिधत्ते तदाहयू. (30) सिद्धसरणेण नयबंभहेऊ साहुगुणजणि आनुराओ । मेइणिमिलन्तसुपसत्यमत्यओ तत्थिमं भणइ ॥ वृ. 'siddha'tti, नया - नैगमादयस्तैरुपलक्षितं यद्ब्रह्म - श्रुतज्ञानं द्वादशाङ्गरूपं 'नयमङ्गप्रमाण- गमगहन' मिति वचनात्तस्य नयब्रह्मणो ये हेतवः - कारणभूताः साधुगुणा - विनयादयो, विनयादिगुण सम्पन्नस्यैव श्रुतावाप्तेः तेषु नयब्रह्महेतुषु साधुगुणेषु जनितः -- उत्पादितोऽनुरागो - बहुमानो यस्य स नयब्रह्महेतुसाधुगुणजनितानुरागः शरणप्रतिपत्ता साध्वादि - केनास्यानुरागः कृत इत्याह- सिद्धशरणेन पूर्वोक्तेन । Page #17 -------------------------------------------------------------------------- ________________ mU030 पुनः कथंभूतः सः?-मेदिन्याः-पृथ्व्या मिलत्-लुठत् सुप्रशस्तंभक्तिभरनम्रत्वान्मस्तकं -उत्तमाङ्गं यस्य स मेदिनीमिलत्सुप्रशस्तमस्तकः, एवंविधः स साधुगुणरागी मूतलन्यस्तमौलि सन् तत्रेतिशरणप्रस्तावे इदं-वक्ष्यमाणं भणति-वक्ति । मू. (31) जिअलोअबंधुणो कुगैसिंधुणो पारगा म्हाभागा। नाणाइएहिं सिवसुकखसाहगा साहुणो सरणं । / वृ. यदयं भणति तन्त्रवभिर्गाथाभिराह-'jialoa'tti, जीवलोकस्य-प्राणिवर्गस्य षड्जीवनिकायात्मकस्य त्रिविधं त्रिविधेन रक्षाकारित्वात् बन्धव इव बन्धवः, कुत्सिता गति कुगतिः, नरकतिर्यगादिरूपा सैव सिन्धुः-महानदी समुद्रो वातस्यास्तस्य वा पारं-तीरंगच्छन्तीति पारगाः-तीरवर्तिनः सुगतिगामित्वादेव साधूनां, तथा महान् भागः-अतिशयविशेषो येषां ते तथाऽनेकलब्धिसम्पन्नत्वात्तेषां, तथा ज्ञानादिकैः-ज्ञानदर्शनचारित्रैरेव शिवसौख्यं-मोक्षशर्म साधयन्ति ये ते शिवसौख्यसाधकाः, एतेन तीर्थान्तरीयैर्यत्स्नानादिक्रियाभिर्मोक्षसाधनमुक्तं तन्निरासः कृतो द्रष्टव्यः, त एवंविधाः साधवो मम शरणं भ्व्न्तु॥ मू. (32) केवलिणो परमोहिविउलमइसुअहरा jinmyNmi। आयरियौवज्झाया ते सव्वे साहुणो स्र्न्न्ण्॥ वृ.साधुभेदानाह-'केवलं असहायं-मत्यादिज्ञानानपेक्षं सर्वद्रव्यपर्यायादिविषयं ज्ञानं विद्यते येषां ते केवलिनः, परमोहित्ति अवधि-मर्यादा रूपिद्रव्येषु प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधि परमश्चासाववधिश्च परमावधिः यदुत्पत्तेरनन्तरमवश्यमन्तर्मुहूर्तेन केवली भवति उत्कृष्टमवधिज्ञानमित्यर्थस्तद्योगात्समधवोऽपि परमावधयः,. उत्कृष्टावधिसाधुभणनेन जघन्यमध्यमावधयोऽपि साधवोऽन्तर्भाविता ज्ञेयाः । ___'विउलमैत्ति मनःपर्यायज्ञानं द्विधा-ऋजुमतिविपुलमतिभेदात्, तत्र विपुला मतिक्रजुमत्यपेक्षया विशिष्टज्ञानत्त्वेन येषां ते विपुलमतयः, इह विपुलमतिग्रहणेन ऋजुमतयोऽपि गृहीता ज्ञातव्याः, द्वयेषामप्येषां मनुष्यक्षेत्रान्तर्वर्तिसंज्ञिपञ्चेन्द्रियमनोद्रव्यपरिच्छेदकत्वात्, बह्वल्पपर्यायग्रहणादिनैव विशेषाच्च, तथा श्रुतं-कालिकोत्कालिकाङ्गप्रविष्टानगप्रविष्टादिलक्षणंसूत्रार्थोभयरूपंधरन्ति योग्यशिष्यप्रशिष्यादिप्रदानेनाव्यवच्छिनं कुर्वन्तीति श्रुतधराः सामान्यतः सर्वेऽपि विशेषेणतुआचर्यन्ते-आसेव्यन्तेमोक्षार्थिभिरित्याचार्या-पञ्चविधाचारधारिणः सूत्रार्थोभयवेदिनो गच्छावलम्बनभूताः षट्त्रिंशद्गुणवन्तोऽर्थव्याख्यानकारिणः, उपेत्यःआगत्य अधीयते येभ्य इत्युपाध्यायाः-सूत्रार्थोभयवेदिनोद्वादशाङ्गसूत्राध्यापका उपाध्यायाः, एतेच आचार्योपाध्यायाः सामान्यतो लौकिकाः कालाचार्यादयोऽपि लभ्यन्ते इति तद्यवच्छेदायाह 'जिनमयंमि त्ति जिनमते-जिनशासने ये आचार्योपाध्यायाः, एतद्ग्रहणं चोपलक्षणम्, तेन प्रवर्तकस्थविरगणावच्छेदका अन्यत्र गृहीता ज्ञातव्याः, सर्वशिष्यान् तपःसंयमव्यापारेषु प्रवर्तयन्तोगणतप्तिकराः प्रवर्तका उच्यन्ते, प्रवर्तकव्यापारितार्थेषुसीदमानानुसाधून स्थिरीकुर्वन्तः स्थविराः, गच्छयोग्यक्षेत्रोपध्यादिसंपादनार्थं नवनवक्षेत्रविहारकारिणो गणावच्छेदकाश्च, तेच सर्वे केवलिप्रभृतिसाधवः शरणं भवन्तु । / मू. (33) चौदस दसनवपुवी दुवालसिक्कारसंगिणो जे । Page #18 -------------------------------------------------------------------------- ________________ 68 चतुःशरण-प्रकिर्णकसूत्रम् 33 जिनकप्पाहालंदिअपरिहारविसुद्धिसाहू a॥ वृ.तथाचतुर्दशपूर्वाणि विद्यन्तेयेषां ते चतुर्दशपूर्विणः श्रीप्रभवादयः दशाद्यान्येव पूर्वाणि येषां ते दशपूर्विणः श्रीआर्यमहागिर्यादयः, अन्त्यानिचत्वारिपूर्वाणिप्रायः समुदितान्येवव्युच्छिद्यन्ते इति चतुर्दशपूर्व्यनन्तरं दशपूर्विणोऽभिहिताः । तथा नवपूर्विण श्रीआर्यरक्षितादयः, पूर्वाशब्दः स्थानत्रयेऽपि संबध्यते । तथा दुवालसत्ति अग्रेतनाङ्गीशब्दसंबन्धात्द्वादशाङ्गिनः, ननु चतुर्दशपूर्विणांद्वादशाङ्गिनां च को भेद इति चेद्, उच्यते द्वादशमङ्गं हेष्टिवादः, सच परिकर्म 1 सूत्र 2 पूर्वानुयोग 3 पूर्वगत 4चूलिका 5 भेदात्पञ्चविधः, पूर्वाणि च चतुर्दशापिपूर्वगतमध्येसन्ति द्वादशाङ्गस्यैकदेशभूतान्येवेति पूर्वधरद्वादशाङ्गधरभेदसिद्धिः, तथा एकादशाङ्गिनश्चये च, चकारो भिन्न्क्र्म्सूच्क्ः। संप्रति विशेषानुष्ठानिन आह-'जिनकप्पत्ति एकाकित्वेन निष्प्रतिकर्मशरीरतया च जिनस्येवकल्पः-आचारो येषांते जिनकल्पिका-दुष्करक्रियाकारिणः 'अहालंदिअत्तिउदकाः करो यावता कालेन शुष्यति तत् जघन्यं लन्दं तत आरम्योत्कृष्टं पञ्चरात्रिन्दिवलक्षणंतदत्रगृह्यते, उत्कृष्टलन्दस्यानतिक्रमेण चरन्तीतियथालन्दिकाः,पञ्चको गणोऽमुकल्पंप्रतिपद्यते, मासकल्पक्षेत्र च गृहपक्तिरूपाभिः षड्भिः वीथिभिर्जिनकल्पिकवत् परिकल्पयन्ति, एकैकस्यां च वीथ्यां पञ्च पञ्च दिनानि पर्यटन्ति, जिनकल्पिकास्त्वेकमेव दिनं सप्तम एव दिने पुनस्तस्यां वीथ्यां समागच्छन्ति इत्येतेषां भेदः, तथा परिहारविशुद्धिकाश्च साधवः, ते चैवं ___ नव साधवोऽमुं कल्पं प्रतिपद्यन्ते, तेषां मध्ये षण्मासान् यावत् चत्वारस्तपः कुर्वन्ति, चत्वारोऽनुपारिहारिकत्वमेकश्च कल्पस्थितत्वं-गुरुत्वमित्यर्थः, एते पञ्चापिनिर्लेपाचाम्लभोजिनः, पारिहारिकाणां ग्रीष्मे चतुर्थषष्ठाष्टमरूपं शिशिरे षष्ठाष्टमदशमरूपं वर्षास्वष्टमदशमद्वादशमरूपं जघन्यमध्यमोत्कृष्टभेदं तपः, पारणके च तेषां नित्यमाचारलं, द्वितीयषण्मासाननुपारिहारिकाः पारिहारिकत्वंपारिहारिकाश्चानुपारिहारिकत्वं प्रतिपद्यन्ते, तृतीयषण्मासान् कल्पस्थितः पूर्वोक्तं पारिहारिकतपः अपरेऽष्टापि निर्लेपाचाम्लतपः कुर्वन्ति, एवमष्टादशभिर्मासैरयं कल्पः परिपूर्णो भवति, तत्समाप्तौ च तमेव कल्पं जिनकल्पं वा प्रतिपद्यन्ते गच्छं वा समायान्ति, चः सर्वेषां समुच्चये, विशेषलब्धिसंपत्रान् साधूनाहमू. (34) खीरासवमहुआसव संभिन्नस्सो अकुट्ठबुद्धी । चारणवेउविपयाणुसारिणो साहुणो स्र्न्न्ण्। वृ.'khIrAsava'tticakravartisambandhino गोलक्षस्य भक्षितेक्षुक्षेत्रादिविशेषाहारस्यार्द्धार्द्धक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्या गोः सबन्धि यक्षीरं तदिव येषां वचनं माधुर्यरसमाश्रवतिमुञ्चतीति क्षीरीश्रवाः, मधु-शर्करादि मधुरद्रव्यं तद्रसतुल्यं वचनं येषां ते मध्वाश्रवाः, उपलक्षणत्वात्सर्पिराश्रवा अपि गृह्यन्ते, ते च सुगन्धघृतरसतुल्यवचनाः, तथा 'संभिन्नसोअति ये सर्वे शरीरावयवैः शृण्वन्तिजानन्तिच चक्रवर्तिस्कन्धावारसत्कमनुष्यतिरश्चा कोलाहलशब्दसंदोहान् अयमेतस्यायमेतस्येत्यादिव्यक्त्या पृथक्पृथक् भिन्नान् व्यवस्थापयन्ति इति वा संभिन्न श्रोतसः, 'कुट्ठबुद्धियत्ति नीरन्द्रकोष्ठकक्षिप्तधान्यव ये सुनिश्चितस्थिरसंस्कारसूत्रार्थास्ते कोष्ठबुद्धयः । 'cAraNa'tti अतिशयचरमाच्चारणाः, ते द्विधा-जझाचारणा विद्याचारणाश्च, तत्राद्या Page #19 -------------------------------------------------------------------------- ________________ mU034 एकोत्पातेन रुचकवरद्वीपंयान्ति ततः प्रतिनिवृत्ता द्वितीयोत्पातेन नन्दीश्वरे तृतीयोत्पातेन यतो गतास्तत्रायान्ति, ऊर्ध्वदिशं त्वाश्रित्य ते प्रथमोत्पातेन पाण्डुकवनं द्वितीयोत्पातेन नन्दनवनं तृतीयोत्पातेन यतो गतास्तत्रायान्ति, तपोलब्धेः प्रयुज्यमानाया हासभवनात्, विद्याचारणास्तु प्रथमोत्पातेन मानुषोत्तरनगंद्वितीयोत्पातेन नन्दीश्वरंतृतीयोत्पातेन यतोगतास्तत्रायान्ति, ऊर्ध्वं तु प्रथमोत्पातेन नन्दनवनंद्वितीयोत्पातेनपाण्डुकवनं तृतीयोत्पातेनयतोगतास्तत्रायान्ति, विद्यायाः प्रयुज्यमानाया वृद्धिभवनात्, तथाऽन्येऽपिबहुप्रकाराश्चारणा भवन्ति साधवः, तद्यथा-आकाशगामिनः पर्यङ्कावस्थानिषण्णाः कायोत्सर्गस्थशरीरा वा पादोत्क्षेपक्रमं विनापि व्योमचारिणः, केचित्तु फलपुष्पपत्रहिमवदादिगिरिश्रेणिअग्निशिखानीहारावश्यायमेघवारिधारामर्कटतन्तुन्योतीरश्मिपवनाद्यालम्बनगतिपरणामकुशलाः तथा वापीनधादिजले तज्जीवानविरधयन्तो भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणाः, तथा भुव उपरि चतुरङ्गुलप्रमिते व्योम्नि पादोक्षेपनिक्षेपकुशला जंघाचारणा इति । _ 'विउब्बिति वैक्रियलब्धिमन्तः साधवः, ते च वैक्रियशक्त्या नानास्पैरसङ्घयेयानपि द्वीपान् समुद्रांश्च पूरयन्ति, जम्बूद्वीपंतु मनुष्याद्यन्यतररूपैर्बिभ्रति, 'पयाणुसारित्ति ये पूर्वापर पदानुसारतः स्वयं त्रुटितं पदमनुसरन्ति-पूरयन्ति ते पदानुसारिणः, इह चोपलक्षणत्वादामपौषध्यादिलब्धिसंपन्नाः साधवोऽत्र ज्ञेयाः, एते एवंविधभेदभिन्नाः साधवो मे शरणं भवन्तु । / मू. (35) उझिअवयरविरोहा निच्चमदोहा psNtmuhsohaa। अभिमयगुणसंदोहा हयमोहा साहुणो सरणं । / / वृ. अथ सर्वसाधुसाधारणगुणा ये साधवस्तान् गाथापञ्चकेनाह-वैरं-प्रभूतकालजं श्रीवीरजिनंप्रति त्रिपृष्ठभवनिहतसिंहजीवहालिकब्राह्मणस्य कपिलस्येव विरोधः-कुतश्चित्कारणातत्कालसम्भवोऽप्रीतिविशेषः, प्रतिमार्थे उदायनचण्डप्रद्योतयोरिव, अथवा वैरहेतवो विरोधाः वैरविरोधा उज्झिताः-त्यक्ता वैराणि विरोधाश्च यैस्ते तथा, यत एवोज्झितवैरविरोधा अत एव नित्यं-सततमद्रोहाः-परद्रोहवर्जिताः, वैरवत एव परद्रोहाभिप्रायसद्भावात्, यत एवाद्रोहा। ___अत एव प्रशानता-प्रसन्ना मुखशोभा-वदनच्छाया येषां ते तथा, परद्रोहिणां हि मुखं विकरालंहिमुखं विकरालं स्यादिति, यत एवंरूपाअत एवाभिमतः-प्रशस्यः, पाठान्तरेऽभिगतस्सह चारी वा गुणसंदोहो-गुणनिकरो येषां ते तथा, एवंविधानांच ज्ञानातिशयःस्यादिति हतो मोह:अज्ञानं यैस्ते तथा ज्ञानिन इत्यर्थः, ते साधवः शरणं भवन्तु । / / मू. (36) खंडिअसिनेहदामा अकामधामा निकाम्सुह्कामा। सुपुरिसमणाभिरामा आयारामा मुनी सरणं । वृ.खण्डितानि-त्रोटितानि स्नेहरूपाणि दामानि-रजवः आर्द्रकुमारेणेव आत्मनो हस्तिनो वा यैस्ते खण्डितस्नेहदामानः छिन्त्रस्नेहनिगडा इत्यर्थः, यत एवंरूपा अत एव न विद्यते कामोविषयाभिलाषो धामानि च-गृहाणि येषां, छिन्नस्नेहत्वे एव विषयगृहाणां त्यागः स्यादिति, अथवा नविद्यन्ते कामधामानि-विषयगृहाणि येषां ते तथा, विषयासक्तिहेतुरम्यमन्दिररहिता इत्यर्थः, अथवा न कामस्य धाम-स्थानं अकामधामाः, प्राकृतत्वात्पुस्त्वं, यत एवंविधा अत एवनिष्कामंनिर्विषयं यत्सुखं-मोक्षसम्बन्धि तद्विषयोऽभिलाषो येषां ते तथा, निर्विषयस्यैव शिवशर्माभि Page #20 -------------------------------------------------------------------------- ________________ 70 चतुःशरण-प्रकिर्णकसूत्रम् 37 लाषुकगत्वात् मोक्षसुखाभिलाषिण इत्यर्थ । तथा सत्पुरुषाणां-आचार्यादीनां इङ्गिताकारसम्पन्नत्वादिना स्वविनयेन वन्दारूणां स्वशान्तत्वादिना दमदन्तेनेव युधिष्ठिरादीनांमनः-चित्तमभिरमयन्ति-आनन्दयन्तीतिसत्पुरुषमनोऽभिरामाः,तथात्यक्तान्यकृत्यत्वादात्मानंतासु तासुप्रवचनोक्तक्रियासुरमयन्ति-क्रीडयन्तीत्यात्मारामाः, यद्वा आराममिव भव्यजीवानां क्रीडास्थानमिव आत्मा येषां हर्षहतुत्वात्ते तथा, अथवाआचारं-पञ्चप्रकारममन्ति-गच्छन्तीत्याचारामाः मन्यन्ते-बुध्यन्तेजगतः कालत्रयावस्थामिति मुनयः-साधवस्ते शरणं भवन्तु ॥ मू. (37) मिल्हिअविसयकसाया उज्झिअघ्र्घ्र्न्निस्ण्ग्सुह्साया। अकलिअहरिसविसाया साहू सरणं गयपमाया । / वृ. 'मिल्हिअत्ति मिल्हिताः-अपास्ता विषयाः-शब्दाद्याः कषायाश्च-क्रोधाद्या यैस्ते तथा, विषयकषायरहिता इत्यर्थः, तथा गृहं-अगारंगृहिणी-कलत्रंतयोः सङ्गः-संबन्धस्तस्माद्यः सुखा- स्वादः-सुखानुभवः स उज्झितः-परिहृतो यैस्ते तथा निष्परिग्रहा निस्सहाश्चेत्यर्थः-, तथा न कलितौ-नाश्रितौ हर्षवषादौ-प्रमोदवैमनस्ये यैस्ते तथा, समभावव्यवस्थिता इत्यर्थः, तथा गतः प्रमादो येभ्यस्ते तथाऽप्रमत्ता इत्यर्थः, "विहुअसोआ' इति तु पाठे विधूतानि श्रोतांसि-आश्रव- द्वारलक्षणानि यैः यद्वा विधुतः-क्षिप्तः शोकः-चित्तखेदो यैस्ते तथा, विधूतासंयमस्थाना गतशोका वेत्यर्थः, ते साधवः शरणं भवन्तु ॥ म. (38) हिंसाइदोससन्ना कयकारूण्णा syNbhuruppnnnnaa| अजरामरपहखुण्णा साहू सरण सुक्य्पुन्न्न्ना॥ वृ.हिंसा आदिर्येषां ते हिंसादयः ते च ते दोषाश्च, आदिशब्दादलीकभाषणपरस्वापहारस्त्रीसेवापरिग्रहादीनांग्रह:, हिंसादिदोषैः शून्याः-तैर्विरहिता इत्यर्थः,तथा कृतं-विरचितंकारुण्यं-- जीवलोकोपरि दुःखप्रहाणेच्छा यैस्ते तथा सर्वजीवेषु कृपार्द्रचेतस इत्यर्थः, तथा जीवाजीवादिपदार्थानां जिनोक्तानां यथास्थितत्वेन रोचनं-मननं श्रद्धानं रुक् सम्यक्त्वमित्यर्थः प्रज्ञानंप्रज्ञा-बुद्धिः सम्यग्ज्ञानमित्यर्थः, स्वयं भवित इतिस्वयम्भूः स्वयम्भुवौ रुकप्रज्ञे-सम्यक्त्वज्ञाने येषांते स्वयम्भूरुक्प्रज्ञायद्वा स्वयंभुवा-स्वयम्भूतेनसम्यक्त्वेन क्षायिकादिनापूर्णा, दूरीकृतमिथ्यात्वा इत्यर्थः, 'पुन्न' इति पाठे इयं व्याख्या, यद्वा स्वयंभूशब्देन स्वयम्भूरमणः समुद्र उच्यते 'भीमो भीमसेन' इति वत्, ततस्तत्तुल्ये विस्तीर्णे ऋक्प्रज्ञे तेषां ते तथा, अथवा 'स्वयम्भरुप्पन्ना' इति पाठे स्वयंभराः-आत्मनिर्वाहकाः कस्याप्यनाश्रितत्वेनोत्पन्ना-व्यवस्थिताः स्वयंभरोत्पन्नाः । तथा न विद्यते जरामरौ यत्र तदजरामरं-निर्वाणं तस्य पयो-मार्गस्तदुपदर्शकत्वाप्रवचनशास्त्राणीत्यर्थ तेषु क्षुण्णाः-निपुणाः, सम्यकतत्वस्य वेदिन इत्यर्थः, क्षुण्ण:-पुनः पुनः परिशीलनेनासेवितोऽजरामरपथो-मोक्षमार्गो ज्ञानदर्शनचारित्रलक्षणो यैस्तेतथा, प्राकृतत्वात् क्षुण्णशब्दस्य परनिपातः, 'अजरामरबहुखुन्ना' इति पाठे तु अजरामरे-निर्वाणे वर्णयितव्ये बहु प्रभूतं यथा भवत्येवंक्षुण्णाः-सम्यग्मोक्षस्वरूपप्रकाशका इत्यर्थः, ते साधवः शरणं भवन्तु, पुनः किंभूतः-सुष्टु-अतिशयेन कृतं पुण्यं-चारित्रप्राप्तिलक्षणं एष्यद्भवयोग्यं स्वर्गादिलाभलक्षणं वा यैस्ते सुकृतपुण्याः, तद्वा सुकृतैः-तपःप्रभृतिभि पूर्णा-भृताः संचितप्रभूततपस इत्यर्थ । / Page #21 -------------------------------------------------------------------------- ________________ 71 mU0 38 मू. (39) कामविडंबणचुक्का कलिमलमुक्का विमुक्कचोरिका । पावरयसुरयरिक्का साहू गुणरयणचचिक्का । / वृ. काम्यते-अभिलष्यते विषयार्थिभिरिति कामस्तस्य कामस्य-स्मरजनितविकारस्य या विडम्बना-नाना विक्रियास्ताभिः परिवेष्टनं तस्याः 'cukka'tti प्राकृतत्वाच्युतास्तया रहिता ज्ञातपरमार्थत्वात् तां त्यक्तवन्त इत्यर्थः, तथा कलिमलं-पापं तेन मुक्ताः पवित्रचारित्रनीरेण तं प्रक्षालितवन्त इत्यर्थः, तथा 'vivikka'tti विविक्तं-अदत्तादानियमेन आत्मनः पृथक्कतंचौरिक्यंचौर्यं यैस्ते तथा स्वामिजीवतीर्थकृद्गुनुज्ञातवस्त्रभक्तपानादिग्रहणेन सर्वथापितंपरिहतवन्त इत्यर्थः । तथा पातयति दुर्गतौ जीवानिति पापं तदेव रजः पापरजः तत्कारणत्वात् पापरजश्च तत्सुरतं-मैथुनंचपापरजःसुरतं तेन रिक्थाः-तत्यागिनो, नवगुप्तिसनाथब्रह्मव्रतधरणाद्, एवंविधाः साधवः शरणं, किंभूताः साधवः ?-गुणा-व्रतषट्कादयः त एव रत्नानि तैः चचिक्कत्तिदीप्तिमन्तस्तैर्मण्डिता इत्यर्थः, यद्वा साधूनां गुणाः साधुगुणा इत्येवं कार्य, प्राकृतत्वाद्दीर्घत्वं, साधव इति विशेष्यं तु परस्तावादेव लभ्यते । / म. (10) साहुत्ति सुट्ठिआ जं आयरिआई तओ अ ते साहू। साहुगहणेण गाहिआ तम्हा ते साहुणो सरणं । / वृ. नन्वत्र साधुशरणाधिकारे ज्येष्ठपदवर्तित्वेनाचार्यादयः कथं गृह्यन्ते इति संशयापनोदायाह-साधुत्वे-साधुस्वरूपे समभावपरसाहाय्यदानमुक्तिसाधकयोगसाधनादिलक्षणे सुष्टु-अतिशयेन स्थितास्तत्सेविन इत्यर्थः यद्वा साधुत्वेन सुस्थिताः-समाहिताः साधुत्वसुस्थिताः यद्-यस्मात्कारणादाचार्यादयः पञ्चापि ततश्च ते पश्चापि साधव उच्यन्ते, तत्कार्यकरणात, तस्मात्साधुभणितेन-साधुसत्कोचारेण गृहीतास्ते सर्वेऽप्यतीतानागतवर्तमानकालभाविनोऽत्राधिकार मम शरणं भवेयुरिति ॥ उक्तं तृतीयं शरणं, अथ चतुर्थं शरणमाहम. (41) पडिवनसाहुसरणो सरणं काउं पुणोऽवि जिन्ध्म्म्। पहरिसरोमंचपवंचकंचुअंधियतणू भणति । / वृ. साधुश्रावकाधन्यतमो जीवः प्रतिपन्नसाधुशरणः सन् पुनरपि जिनधर्मं शरणं कर्तुंप्रतिपतुमिच्छनित्यध्याहार्य, इदंवक्ष्यमाणं भणति, किंविशिष्टोऽसौ ?-प्रकृष्टो हर्षप्रहर्ष-वदनविकासादिचिहगम्यो मानसःप्रीतिविशेषस्तद्वशेन यो रोमाञ्चप्रपञ्चः स एव कञ्चकस्तेनाञ्चिताविभूषिता तनुः-शरीरं यस्य स प्रहर्षरोमाञ्चप्रपञ्चकञ्चकिततनुः, प्रमोदपूरिताङ्गः सन्नित्यर्थः, यद्भणति तदाहमू. (42) पवरसुकएहि पत्तं पत्तेहिवि नवरि केहिवि न पत्तं । तं केवलिपनत्तं धम्म सरणं पवनोऽहं । / वृ. प्रवरसुकृतैः-विशिष्टपुण्यैः प्राप्तं लब्धं सम्यक्त्वदेशविरतिरूपं धर्ममिति संबन्धः, अर्धपुद्गलपरावर्ताभ्यन्तरीभूतभवैरेव भव्यजीवैरासन्नसिद्धिकैः प्राप्यमानत्वात्, तथा पात्रैरपि-भाग्यवद्भिरपिब्रह्मदत्तचक्रयादिभिरिव कैश्चित् नवरीति-पुनरर्थेन प्राप्तं--नासादितं, पात्रत्वंचब्रह्मदत्तस्य चक्रित्वलाभात्, देवेन्द्रचक्रवत्यादिपदानिहि भव्यानामेव भवन्तीति,तमेवंभूतं Page #22 -------------------------------------------------------------------------- ________________ 72 चतुःशरण-प्रकिर्णकसूत्रम् 42 केवलिभि-केवलज्ञानोपलब्धसमस्ततत्वैः प्रकाशितं धर्म-श्रुतधर्म- चारित्रधर्मरूपं शरणं प्र्प्त्रोऽह्मिति॥ मू. (43) पत्तेण अपत्तेण य पत्ताणि अजेण न्र्सुर्सुहान्नि। मुक्खसुहं पुण पत्तेण नवरि धम्मो स मे सरणं । / वृ. अथ धर्मस्यैव माहात्म्यमुपदर्शयन्नाह-प्राप्तेनाप्राप्तेनापि-लब्धेनालब्धेनापि, केनेत्याह-येनजैनधर्मेण नरसुरसुखानि प्राप्तानि, तत्रप्राप्तेनयथा लब्धसम्यक्त्वेन धनसार्थवाहेन नरसुखं-युगलिकसुखं प्राप्त, अप्राप्तेनापि च यथा तेनैव तस्मिन्नेव भवे सम्यक्त्वलाभात् पूर्व, प्राप्तेन धर्मेण सुरसुखं बहुभिरपि श्रीवीरजीवनयसारादिभिः अप्राप्तेन धर्मेण सुरसुखं 'तावस जा जोइसिआ चरगपरिव्वाय बंभलोगो जा' इत्याधैर्बहुभिः कपिलादिभिरिव लब्धं, यद्वा अनेकैः भव्यैः प्राप्तेन धर्मेण नरसुरसुखानि लब्धानि, अभव्यैश्च अप्राप्तेनापि तेन, तेषामप्यागमे केवलक्रियादिबलेन नवमवेयकं yaavdgmnshrvnnaat|| मोक्षसुखं पुनर्येन धर्मेण प्राप्तेनैव प्राप्यते, नान्यथा, मरुदेवाप्रभृतयोऽपि भावतश्चारित्रपरिणामं प्राप्यैव मोक्षं जग्मुरिति, नवरि-पुनः स धर्मो मम शरणं भवतु, अथ व्याख्यान्तरं पात्रेण-ज्ञातिकुलसौभाग्या- दिगुणयुक्तेन तथा अपात्रेणापि गुणवियुक्तेन द्रारिद्रयाधुपहतेनापि प्राप्तानि-लब्यानि येन कारणेन नरसुरसुखानिमनुजदेवसमृधः, तत्रपात्रेण ऋजुत्वादिगुणवता वरुणसारथिमित्रमैव नरसुखं-विदेहेषु सुकुलोत्पत्यादिकं यथा प्राप्तं, अपात्रेण-दौःस्थ्याक्रांतेन कौशाम्ब्यामार्यसुहस्ति-प्रवजितसम्प्रतिराजजीवद्रमकेणेव, पात्रेण सुरसुखं वसुदेवपूर्वभवनंदिषेणेनेव प्राप्तं, च एवकारार्थो भिन्नक्रमश्च पात्रेणेत्यत्र योज्यते, ततश्चायमर्थः नवरं-केवलं मोक्षसुखं-शिवशर्म पुनः पात्रेणैव चारित्रधर्माधारभूततथाभव्यत्वगुणलक्षणेनैव प्राप्यते, यस्य धर्मस्य प्राप्तेनैवेति शेषः, नान्यथेति, स धर्मो मम शरणं भ्व्तु। मू. (4) निद्दलिअकलुसकम्मो कयसुहजम्मो ख्लीक्यह्म्मो। पमुहपरिणामरम्मो सरणं मे हौ जिनधम्मो ॥ वृ.निर्दलितानि-विदारितानि तत्कर्तृजनेभ्यः कलुषाणि-मलिनानि कर्माणि येन धामण स तथा, निर्धूतसर्वपाप इत्यर्थः, यत एवंविधोऽत एव कृतं शुभं जन्म कर्म वा सेवकजनेभ्यो गणधरतीर्थकरत्वादिप्राप्तिलक्षणं येन स कृतशुभजन्मा कृतशुभकर्मावा, यत एवंविधोऽत एव खलीकृतो-वैरिवनिर्धाटितो निसारितो वा अधर्मकुधर्मो वा सम्यक्त्ववासितान्तःकरणेभ्यो येन स त्था। __ तथाऽयं जिनधर्मः प्रमुखे-आदी इहलोकेऽपि रम्यो धम्मिलादीनामिव परिणामेपरिपाकप्राप्ती भवान्तरेऽपि दामनकादीनामिव रम्यो-मनोज्ञः, मिथ्याष्टिधर्मस्तु नैवंविधः, तस्यारम्भेऽपि पञ्चाग्नितपःप्रभृत्यादेर्महाकष्टहेतुत्वेन परिणामे परलोकेचमिथ्यात्वरूपत्वामुर्गतिमूलत्वेन चासुन्दरत्वात्, विषयसुखस्य तु आदौ सुन्दरत्वेऽपि परिणामेशनै शनैः इहलोके परलोके च कटुविपाकत्वाच्च, जिनधर्मस्त्वादौ परिणामेऽपिच रम्य एव, स एवंविधो धर्मो मे शरणं भवतु मू. (45) कालत्तएवि न मयं जम्मणजरमरणवाहिसयसमयं । ___ अमयं व बहुमयं जिनमयं च धम्मं पवन्नोऽहं । Page #23 -------------------------------------------------------------------------- ________________ mU045 73 प. कालत्रयेऽपि अतीतानागतवर्तमानरूपे न मृतो-न विनष्टस्तं नमृतं भरतैरवतेषु व्यवच्छेदसद्भावेऽपि महाविदेहेषु कालत्रयेऽपि धर्मस्य नैरन्तर्येण सद्भावात्, तथा जन्म च जराच मरणंचव्याधयश्चजन्मजरामरणव्याधयस्तेषां शतानि तानिशमयतीतिजन्मजरामरणव्याधिशतशमकः, सिद्धिपदप्रदानेन तन्निवारक इत्यर्थः, तं, 'samaya'miti पाठे तुजन्मजरामरणव्याधिशतानि सुष्टु-अतिशयेन मृतानि-विनष्टानि यस्मात्स तथा - सद्वर्णगन्धरसोपेतं बलवर्णसौभाग्यपुष्टिजननं सर्वरोगनाशनं वस्तु अमृतमुच्यतेतदिव सकललोकस्यानन्दतुष्टिपुष्टिजनकत्वा बहुमतः सर्वस्याप्यतिशयेनामीष्ट इत्यर्थः,तं प्रक्रमायातं जिनधर्म, न केवलं जिनधर्म, किन्तु जिनप्रवचनमि-द्वादशाङ्गरूपंपूर्वोक्तगुणसुन्दरं शरणत्वेनाहं प्रपन्नः-आश्रित इत्यर्थः । मू. (6) पसमिअकामपमोहं दिट्ठादिट्टेसु न कलिअविरोहं । सिवसुखफलयममोहं धम्म सरणं पवन्नोऽहं । / वृ. प्रकर्षेण कटुविपाकतादर्शनेनोपशमं नीतः कामस्य प्रकृष्टो मोह:-उन्मादो मीहो वा येन स तथा, निवारितकामोद्रेक इत्यर्थः, जिनधर्मभावितमतेः कामनिवृत्तिसद्भावात, तथा दृष्टाष्ट-दृष्टा-दृष्टविषया येबादरैकेन्द्रियादयो जीवाः पुद्गलस्कन्धादयोऽजीवाश्च, तथाऽदृष्टाः सर्वलोक- वृत्तिसूक्ष्मैकेन्द्रियादिजीवा धर्माधर्मास्तिकायादयोऽजीवाश्च । स्वर्गनरकादयोवा येऽतिशयज्ञानज्ञानिगोचरास्तेषु दृष्टादृष्टेषु पदार्थेषुन कलितो-न प्राप्तो विरोधो-विपरीतप्ररूपणारूपो येन सतथातं, केवलिप्रज्ञप्तत्वात् यथावस्थितस्वरूपावेदकमित्यर्थः, तथाशिवसुखमेव फलं तद्ददातीति शिवसुखफलदस्तं, अतएव नमोघोऽमोघः-अवन्ध्यः सफल इत्यर्थ तमेवंप्रकारं धर्मं शरणं प्र्प्न्नोऽह्मिति। मू. (7) नरयगैगमणरोहं गुणसंदोहं पवाइनिक्खोऽहं । निहणियवम्महजोहं धम्म सरणं प्व्न्नोऽह्ण्॥ वृ.पापकारिणो नरान् कायन्ति-आह्वयन्तीति नरका-रत्नप्रभादिषुसीमन्तकाद्यास्तएव गम्यन्ते इति गतिस्तत्र यद्गमनंतद्णद्धि-निवारयतीति नरकगतिगमनरोधस्तं, तथा गुणानांक्षान्त्यादीनंसंदोहः-समुदायो यत्र सतथा तं, तथा प्रकृष्टा वादिनःप्रवादिनः,निरशब्दो निषेधार्थः, तैः प्रवादिभिः न क्षोभ्यते इति प्रवादिनिक्षोभ्यस्तं, अथवा प्रवादिभ्यो निर्गतः क्षोभः-कल्पनं यस्य सतथा, यद्वा प्रकादिनानि-नितरांक्षोभोयस्मात्स तथा तं, सुयुक्तियुक्तत्वेन श्रीसर्वज्ञोक्तत्वेन चवादिभिः क्षोभयितुमशक्य इत्यर्थः, 'nihaNiya'ttinihato नाशं नीतोमन्मथयोधः-कामसुभटो येन स तथा, नवगुप्तिरचनारुचिरब्राह्मकवचाञ्चितत्वात् धर्मस्य, तं धर्मं शरणं prptro'hmiti। mU. (48) bhaasursuvnnsuNdrrynnaalNkaargaarvmhrghN| nihimiva दोगचहरं धम्मं जिनदेसिअं वंदे । / वृ.अथ निधानोपमया धर्मस्य नमस्कारमाह-देवदिभासुरगतिहेतुत्वाद्भासुरः-शोभनो वर्णः-लाधागुणोत्कीर्तनरूपो यस्मात्स सुवर्ण, चारित्रवतामिन्द्रादिभिरपिश्लाघनीयत्वात्, तथा सुन्दरा-मनोज्ञा या क्रियाकलापविषया इच्छामिच्छेत्यादिदशविधसामाचार्यादिरूपा या रचना-विविधकल्पना सैव तया वाऽलङ्कारः-शोभाविशेषो यस्य स सुन्दररचनालङ्कारः, तथा Page #24 -------------------------------------------------------------------------- ________________ 74 चतुःशरण-प्रकिर्णकसूत्रम् 48 गौरवं-महत्वं तद्धेतुत्वाद्धर्मोऽपि गौरवं तथा महानर्थो-माहास्यविशेषो यस्य स महार्थः, चारित्रवतामामर्षोषध्यादिमाहास्यविशेषसंभवात्, ततः पञ्चानामपि विशेषणानां कर्मधारयः, अथवा शोभनो वर्णः-श्लाघा तेन सुन्दरा या सामाचार्यादिरचना सैवालङ्कारो यस्येति एकमेव कार्य,चारित्रपक्षेऽयंपूर्वोक्तोऽर्थः, श्रुतधर्मपक्षेतु रचना पदपङ्क्त्या भास्वरोज्ञानादिभि केवलिभिरुक्तत्वात् भास्वरःशोभना वर्णाः-अक्षराणितेषांतथा सुन्दराया विरचनातस्यायोऽलङ्कारोद्वात्रिंशत्सूत्रदोषपरिहारेणाष्टगुणधारणेनचशोभाविशेषः तस्माद्यद्गौरवं गुरुत्वं अन्तार्थवादिरूपं तेन महानर्थः-आधिक्यं पूजातिशयो वा यस्य स तथा, ततो विशेषणद्वयकर्मधारयः, अथवा भासुरेति वर्णविशेषणं कार्यं, यद्वा भासुरसुवर्णसुन्दररचनालंकारेणगौरवं-गुरुत्वं यस्य स तथा, महार्थमिति पृथक्कृत्वा समस्यते । निधिपक्षे पुनर्भासुरं-दीप्तिमत् सुवर्णं-कनकं सुन्दराणि यानि रत्नानि अलङ्काराहाराद्याभरणविशेषास्तै गौरवं-सम्पूर्णता तन महा|-बहुमूल्यः, 'दोगच्चिति चारित्रधर्मपक्षे दुष्टा गतिर्दुर्गति-कुदेवत्वकुमानुषत्वतिर्यग्नरकलक्षणा तस्या दुर्गतर्भावो दौर्गत्यं, श्रुतधर्मपक्षेतु गत्या ज्ञानार्थाधातवः अतो गति-ज्ञानंदुष्टा गतिःदुर्गतिःअज्ञानमित्यर्थः तद्धरतीति दौर्गत्यहरं, निधानपक्षे तु दुर्गतस्य-दरिद्रस्य भावो दौर्गत्यं तद्धरतीति दौर्गत्यहरं दारिद्यापहारकृदित्यर्थः, एवंविधनिधानोपमितं धर्मं श्रीजिनैः श्रीसर्वज्ञैः देशितं-उपदिष्टं वन्दे-नमस्कुर्वेऽहमित्यर्थः । मुनि दीपरलसागरेण संशोधिता सम्पादिता चतुःशरण प्रकिर्णके प्रथमाधिकारस्य विजयविमलविरचिता टीका प्रिस्माप्ता। - उक्तश्चतुःशरणरूपः प्रथमोऽधिकारः, अथ दुष्कृतगह स्वपं द्वितीयमधिकारमाहमू. (49) cusrmgmnnsNciasrcriaromNcaNciasriiro| कयदुक्कडगरिहाअसुहकम्मक्खयकंखिरो भणइ । / वृ.चतुःशरणगमनेन-चतुःशरणागीकारेण संचितं-राशीकृतंयत्सुचरितं-पुण्यंतेनयोऽसौ रोमाञ्चो-रोमोल्लासस्तेनाञ्चितं-भूषितं शरीरं यस्य स तथा, चतुःशरणगमनार्जितसुकृतवशात् कंटकितगात्र इत्यर्थः, तथाकृतानि इहभवे-'न्यभवेच विवितानियानिदुष्कृतानि-पापकृत्यानि तेषां गर्दा-गुरुसमक्षं हादुटु कयामित्यादिनिन्दा तया योऽसौ अशुभकर्मक्षयः-पापकर्मापगमः तत्र कांक्षिरः-आकांक्षावान् भणति, दुष्कृतगर्हातो यः पापापगमो भवति तमात्मनः समभिलषन् एवं वक्ष्यमाणं व्द्तीत्य्र्थ्ः॥ म. (50) इहभविअमनभविअंमिच्छत्तपवत्तणं ज्म्हिग्र्न्न्ण्। जिनपवयणपडिकुटुंदुटुं गरिहामि तं पावं । / वृ. यच्च भणति तदाह-इह-अस्मिन् भवे यत्कृतं तदिहभविकं, अन्यस्मिन् भवे भवमन्यभविकं अतीतभविष्यद्भवसंभवमित्यर्थो, मिथ्यात्वप्रवर्तनं-कुतीर्थिकदानसन्मानतद्देवाचनतचैत्यकारापणाघधिकरणं, अन्यदपि चाधिकरणंभवनारामतटाकादिकारणसघनुःखङ्गादिशस्त्रयन्त्रगन्त्रीहलोदूखलशृङ्खलादिविधापनदानादिरूपंयत्कृतमितिशेषः, तथाऽन्यञ्च जिनप्रवचने यप्रतिकुष्टं-प्रतिषिद्धं दुष्टं तत्पापं गर्हामि-जुगुप्सामीत्यर्थः । मू. (51) मिच्छत्ततमंघेणं अरिहंताइसु अवनवयणं jN। अन्नाणेण विरइअंइण्हि गरिहामितंपावं । / Page #25 -------------------------------------------------------------------------- ________________ mU048 वृ.उक्तासामान्येन दुष्कृतगर्दा, सम्प्रति विशेषेण तामाह-मिथ्यात्वमेव तमः--अन्धकारः तेनान्धस्तेन मिथ्यात्वतमोऽन्धेन, मिथ्यात्वशास्त्रोपहतभावचक्षुषा जीवेनेति शेषः, 'अहंदादिषु' अर्हतसिद्धाचार्योपाध्यायादिषु पूजाबहुमानार्हेषु अवण्णवयणंज तिअवर्णवादवचनं-असद्दोषकथनं अवज्ञावचनं वाहीलारूपं यदज्ञानेन-विवेकशून्येन उक्तमिति शेषः, तथा विरचितं-कृतं कारितमनुमतं चातीतानागतवर्तमानकाले, यच्चान्यदपि जिनधर्मप्रत्यनीकत्ववितथप्ररूपणापरदेवधर्मस्थानादिरूपं, इदानीमवगतपरमार्थस्तत्पापंग मि-निन्दामि गुरुसमक्षमालोचयामीत्यर्थः मू. (52) सुअधम्मसंघसाहुसु पावं पडिनीअयाइ जं रि। अन्नेसुअ पावेसु इण्हि गरिहामि तं पावं । / वृ. श्रुतं च धर्मश्च संघश्च साधवश्च श्रुतधर्मसंधसाधवः तेषु पापं--आशातनारूपं प्रत्यनीकतया-विद्विष्टभावेन यद्रचितं, तत्र श्रुतस्य-द्वादशांगरूपस्य तदध्येत्रध्यापकानामुपरि बदरुच्यबहुमानादि चिन्तनं अज्ञानमेव सोभन मिति भणतापूर्वभवे माषतुषस्येवधर्मप्रत्यनीकता 'कविला इत्थंपि ihayaMpI'ti भणतो मरीचेरिव संघप्रत्यनीकतां संमेतशैलयात्रागच्छतश्रीसंघविलुण्टकानां सगरसुतजीवपूर्वभवचौराणामिव साधुप्रत्यनीकता गजसुकुमालं प्रति सोमिल्द्विज्स्येव्। ___तथा सर्वेषांश्रुतधर्मार्हदाचार्योपाध्यायसाधूनामुपरिप्रत्यनीकता नमुचिदत्तगोशालकादीनामिव ज्ञेया, तथाऽन्येष्वपि पापेषु-अष्टादशसु प्राणातिपातादिषु यत् किमपि पापं-जीवव्यपरोपणादिकं कृतं तदप्यधुना ग्र्हामीत्य्र्थ्ः। मू. (53) अनेसु अ जीवेसु अ मित्तीकरनाइगोअरेसु कयं । परिआवणाइ दुक्खं इण्हि गरिहामि तं पावं । / 1. यच्चोक्तं-'अन्नेसु अ पावेसुत्ति तदेव व्यक्तीकर्तुमाह-अन्येष्वपि जीवेषु--तीर्थकरादिव्यतिरिक्तेषु एकेन्द्रियादिसर्वभेदभित्रेषुमैत्रीकारुण्यमाध्यस्थ्यानि विधेयतया गोचरो-विषयो येषांते तथा तेषुकृतं-निष्पादितं pariAvaNAi'tti परितापनारूपमध्यपदग्रहणात्तुलादण्डन्यायेनाभिहतादिभिर्दशभिः पदैस्तेषु जीवेषु यत्किमपि दुःख-कष्टं कृतमिदानीं तदपि पापं ग्र्हामिजुगुप्साम्यालोच्यामीतियाव्त्। मू. (54) जमनवयकाएहि कयकारिआनुमईहिं आय्रि। धम्मविरुद्धमसुद्धं सव्वं गरिहामि त्ण्पाव्ण्॥ वृ.अथोपसंहारमाह-यत्किञ्चित् पापंकृत्यं मनोवाक्कायै रागद्वेषमोहाज्ञानवशात् कृतका रितानुमतिभिराचरितं विहितं धर्मस्य-जिनधर्मस्य विरुद्ध प्रतिकूलं अतएवाशुद्ध-सदोषं सर्वं समस्तमपि तत्पापं गामि-अपुनःकरणेनाङ्गीकरोमि गुरुसन्निधावालोचयामि । -उक्त दुष्कृतगर्हारूपोद्वितीयोऽधिकारः,अधुना सुकृतानुमोदनारूपंतृतीयाधिकारमाहमू. (55) अह सो दुक्कडगरिहादलिउक्कडदुक्कडो फुद्द्ण्भ्न्नी। ___ सुकडानुरायसमुइण्णपुण्णपुलयंकुरकरालो । / वृ. 'अथेति दुष्कृतगनिन्तरं सः-साध्वादिको जीवः, कथम्भूतः ?-दुष्कृतगर्हयादुश्चरित्रनिन्दनेन दलितानि-चूर्णीकृतानि उत्कटानि-प्रबलानि दुष्कृतानि-पापानियेन सतथा, दुष्कृतगर्हया प्रतिहतमहापातकनिकर इत्यर्थः, एवं-विधः सन् स्फुटं यथा स्यादेवं भणति, पुनः Page #26 -------------------------------------------------------------------------- ________________ 76 चतुःशरण-प्रकिर्णकसूत्रम् 45 स किंभूतः?-सुकृतानुरागेण--सुचरितबहुमाने समुदीर्णा संजाताः पुण्यबन्धहेतुत्वात् पुण्याःपवित्रा ये पुलकाङ्कुरा-रोमोद्गमविशेषाः तैः करालो-व्याप्तः कर्मवैरिणं प्रति भीषणो वा । मू. (56) अरिहंतं अरिहंतेसुजंच सिद्धत्तणं च सिद्धेसु । आयारं आयरिए उवज्झायत्तं उव्ज्झाए। वृ.यभाषते तद्गाथाद्वयेनाह--अर्हत्त्वं-तीर्थकरत्वं प्रतिदिनं द्विधर्मदेशनाकरणभव्यनिकरप्रतिबोधनतीर्थप्रवर्तनादिकं अर्हत्सु तदनुमन्येऽहमिति सम्बन्धः, यच्च सिद्धत्वं-सदा केवलज्ञानोपयुक्तत्वसर्वकर्मविमुक्तत्वनिरुपमसुखभोक्तत्वादिरूपं सिद्धेषु अनुमन्ये, तथाऽऽचारं-ज्ञानाचारादिरूपंपञ्चविधमाचार्येषुअनुमन्ये, तथा उपाध्यायत्वं सिद्धान्ताध्यापकत्वरूपमुपाध्यायेऽनुमन्ये इति । मू. (57) साहूण साहुचरिअंदेसविरइंच सावयजणाणं । अणुमन्ने सव्वेसिं सम्मत्तं सम्मदिठ्ठीणं । / वृतथा साधूनां सामायिकादिचारित्रवतांपुलाकबकुशादिभेदभिन्नानां जिनकल्पिकप्रतिमाधरयथालन्दिकपरिहारविशुद्धिककलपातीतप्रत्येकबुद्धबोधितादिभेदैरनेकविधानां सर्वकालक्षेत्रविशेषितानां साधुचरितं चरणादिक्रियाकलापंज्ञानदर्शनचारित्रधारित्वसमभावत्वासहायसहायत्वादिरूपंवाऽनुमन्ये, 'साहुकिरियमिति पाठान्तरेतुसाधुक्रियां-सर्वसाधुसामाचारीरूपां इत्यर्थः, तथा देशविरतिं-सम्यक्त्वाणुव्रतगुणव्रतशिक्षाव्रतैकादशप्रतिमादिरूपां, केषां ? 'श्रांपाके श्रान्ति-पचन्ति तत्वार्थश्रद्धानं निष्ठांनयन्तीति श्राः 'टुवपीबीजसंताने' वपन्तिजिनभवनादिसप्तक्षेत्रेषु निजधनबीजानि इतिवाः कृत् विक्षेपे' किरन्ति-विक्षिपन्ति क्लिष्टकर्मरज इति काः, श्राश्च वाश्च काश्च श्रावकास्ते च तेजनाश्च श्रावकजनास्तेषां श्रावकत्वमनुमन्ये, तथा सर्वेषां सम्यक्त्वंसम्यक्त्वं-जिनोक्ततत्वश्रद्धानरूपं तमेवसचं निस्संकंजंजिणेहिंपवेइमिति निश्चयलक्षणं अनुमन्ये, केषां ?-सम्यग्-अविपर्यस्ता दृष्टि-दर्शनं येषां ते सम्यग्दृष्टयः तेषा मस्यग्दृष्टीनां, अविरतनानामपि सुरैरप्यचाल्यसम्यक्त्वानां shrennikaadiiniimivetyrthH| मू. (58) अहवा सव्वं चिय वीअरायवयणाणुसारि जं सुक्द्द्ण्। कालत्तएवि तिविहं अनुमोएमो तयं सव्वं ॥ वृ.अथ सर्वानुमोदनार्हसंग्रहमाह-'अथवे ति सामान्यरूपप्रकारदर्शने ऽचि एवकारार्थे, ततः सर्वमेव वीतरागवचनानुसारि-जिनमतानुयायि यत् सुकृतं-जिनभवनबिंबकरणतत्प्रतिष्ठासिद्धान्तपुस्तकलेखनतीर्थयात्राश्रीसंघवात्सल्यजिनशासनप्रभावनाज्ञानाधुपष्टंभधर्मसानि ध्यक्षमामार्दवसंवेगादिरूपंमिथ्याक्संवन्ध्यपि मार्गानुयायिकृत्यंकालत्रयेऽपित्रिविधंमनोवाक्कायैः कृतं कारितमनुमतं च यदभूत् भवति भ्विस्स्य्तिचेति। _ 'तकत्' इति ततशब्दात् 'त्यादिसवदिः स्वरेष्वंत्या' दिति सूत्रेण स्वार्थेऽकप्रत्यये रूपं, तदित्यर्थः, तत् सर्वं-निरवशेषमनुमोदयामः-अनुमन्यामहे, हर्षगोचरतांप्रापयाम इत्यर्थः, बहुवचनं चात्र पूर्वोक्तचतुःशरणादिप्रतिपत्या उपार्जितपुण्यसंभारत्वेन स्वात्मनि बहुमानसूचनार्थं । मुनि दीपरलसागरेण संशोधिता सम्पादिता चतुःशरणप्रकिर्णके तृतीयाधिकारस्य विजय विमलगणिना विरचिता टीका प्रिस्माप्सा। तदेवमुक्तः सुकृतानुमोदनारूपस्तृतीयोऽधिकारः, अथ चतुःशरणादिकृत्ये यत्फलं Page #27 -------------------------------------------------------------------------- ________________ mU048 77 स्यात्तदाथाद्वयेनाहमू. (59) सुहपरिणामो निच्चं चउसरणगमाइ आय्र्ण्जीवो। कसलपयडीउ बंधै बद्धाउ shaanbNdhaao॥ वृ. शुभपरिणामः-प्रशस्तमनोऽध्यवसायः सन् नित्यं-सदैव चतुःशरणगमनादिचतुःशरणगमनदुष्कृतगर्हासुकृतानुमोदनान्याचरन् कुर्वन् साधुप्रभृतिको जीवः कुशलं-पुण्यं तत्प्रकृतीः "साउच्चगोअमणुदुगेऽत्यादिगाथोक्ताः द्विचत्वारिंशत्संख्याः बध्नाति,शुभाध्यवायबध्यमानत्वात्तासां, तथा ताश्च प्रकृतीर्बद्धाः सतीः शुभाध्यवसायवशाच्छुभोऽनुबन्धः-उत्तरकालफलविपाकरूपो यासां ताः शुभानुबन्धाः एवंविधाः करोतीत्यर्थः, तथा ता एव shubhprkRtiiH। मू. (60) मंदनुभावा बद्धा तिव्वनुभावाउ कुणै ता चेव । असुहाउ निरनुबंधाउ कुणै तिव्वाउ म्ण्दाओ। वृ.प्राग्मन्दानुभावा बद्धाः-स्वल्पशुभपरिणामवशान्मन्दरसा बद्धा विशिष्टतरशुभाध्यवसायवशात्तीव्रोऽनुभावो-रसोयासां तास्तीव्रानुभावाः-अत्युत्कटरसाः करोति, उपलक्षणादल्पकालस्थितीः दीर्घकालस्थितीः करोतिअल्पप्रदेशका बहुप्रदेशकाश्च करोतीत्यपि ज्ञेयं, तथा असुहाउत्तियाश्चाशुभा 'नाणंतरायदसग मित्यादिगाथोक्ताद्व्यशीतिसंख्याः पूर्वं बद्धाः स्युस्तानिर्गतोऽनुबन्धः-उत्तरकालफलविपाकरूपो याभ्यस्ताः निरनुबन्धाः एवंविधाः करोति, तद्विपाकजनितं दुःखमुत्तरकाले तस्य न भवतीत्यर्थः, तथा ता एव यास्तीवाः-तीव्ररसाः प्राक्तीवाशुभपरिणामेन बद्धास्ता मन्दाः-मन्दरसाः करोति चतुःशरणगमनादिरूपशुभाध्यवसायबलाद्, अत्रापि उपलक्षणाद्दीर्घकालस्थितीरल्पकालस्थितीर्बहुप्रदेशका अल्पप्रदेशकाश्च करोतीत्यपि ज्ञेयं, शुभपरिणामवशादशुभप्रकृतीनां स्थितिरसप्रदेशानां हाससम्भवात्, वन्दनकदानात् shriivissnnorivetyrthH| - उक्तं चतुःशरप्रतिपत्यादेर्महत्फलं, अत एव तदवश्यं कर्तव्यमिति दर्शयतिमू. (61) ता एवं कायव्वं बुहेहि नियंपि स्ण्किलेस्म्मि। होइ तिकालं सम्मं असंकिलेसंमि सुकयफलं । / घृ. 'ता' इति तस्मात्कारणात् 'एयंति एतदनन्तरोक्तं चतुःशरणादि कर्तव्यमति-विधेयं विबुधैः-अवगततत्वैर्नित्यमपि सततमपि, कस्मिन्? -संक्लेशे-रोगाद्यापद्रूपे, एतेन यथाकर्षकैः शाल्यादिबीजं शस्यनिष्पत्तये उप्तमपिपलालाद्यानुषङ्गिकं जनयति एवं चतुःशरणाद्यपि सततं कर्मनिर्जरायै क्रियमाणमिहलोकेऽपि रोगाद्युपसर्गोपशान्तिं तनोतीति दर्शितं, तथा असंक्लेशोरोगाद्यभावस्तस्मिन्चतुःशरणादि भवति त्रिकालं-सन्ध्यात्रयरूपेकाले विधीयमान मिति शेषः । सम्यग्मनोवाकायोपयुक्ततया, कथं भवतीत्याह-'sugaIphalaM'ti शोभना गतिः सुगतिः-स्वर्गापवर्गरूपा सैच फलं यस्य तत्सुगतिफलं, स्वर्गमोक्षप्राप्तिफलमित्यर्थः, सम्यक्चतुःशरणादिकृतांसाधूनामुत्कर्षतोमोक्षं यावत् श्राद्धानामच्युतं यावच्च गतेः श्रीसिद्धान्ते प्रोक्तत्वात्, 'सुकयफल मिति पाठे तु सुकृतं-पुण्यं शुभानुबन्धि तत्प्राप्ति फलं भवतीत्यर्थः । ____ अथयोऽतीव दुर्लभां मनुष्यत्वादिसामग्री प्राप्यापि चतुःशरणादिप्रमादादिनान कृतवान् तंशोचयति Page #28 -------------------------------------------------------------------------- ________________ 78 चतुःशरण-प्रकिर्णकसूत्रम् 6 मू. (62) चौरंगो जिनधम्मो न कओ चौरंगसरणमविन kyN। / चौरंगभवच्छेओन कओ हा हारिओ ज्म्मो॥ वृ. चत्वारि-दानशीलतपोभावनारूपाणि अङ्गानि यस्य स चतुरङ्गो-दानादिचतुष्प्रकार इत्यर्थः जिनधर्मः-अर्हद्धर्मो न कृतो- विहितः आलस्यमोहादिभिः कारणैर्विगतविवेकत्वात्, तथा न केवलं चतुरङ्गधर्मो न कृतः, किन्तु चतुरङ्गं शरणमपि-अर्हतसिद्धसाधुधर्मरूपमपि न कृतं, तथा चतुरङ्गभवस्य-नरकतिर्यग्नरामरलक्षणस्यछेदो-विनाशो विशिष्टचारित्रतपश्चरणादिना न कृतो येनेत्यध्याहार्यं तेन्। * 'हा' इति खेदे हारितं-वृथा नीतं जन्म-मनुष्यभवः, प्राकृतत्वात्पुंस्त्वं, तस्य हारणंच अकृतधर्मस्य जीवस्य पुनरतिशयेन मानुषस्य दुष्प्रापत्वाद् अथवा स एव प्रमादादिना पूर्वमनाराधितजिनधर्मा अन्त्यसमये संजातविवेकः स्वयमात्मानं शोचयति-चतुरङ्गो जिनधर्मो मया न कृत इत्यादि हा मया हारितं-निष्फलीकृतं मनुष्यजन्म, देवा अपि विषयप्रमादादकृतजिनजन्मोत्सवादिपुण्याश्चयवनसमये अनेनैव प्रकारेण खेदं कुर्वन्ति । अथ प्रस्तुताध्ययनोपसंहारमाहमू. (63) ई जीव पमायमहारिवीरभद्दन्तमेवमज्झयणं । झाएसुतिसंझमवंझकारणं निव्वुइसुहान्न्ण्॥ वृ. इति उक्तप्रकारेण हे जीव! हे आत्मन्! एतदध्ययनंध्याय-स्मरत्रिसन्ध्यं-संध्यात्रये इति संबन्धः, कथंभूतं ? -'पमायमहारिवीरं ति प्रमादा एव महान्तोऽरयः-शत्रवः, चतुर्दशपूर्वधरादीनामपि निगोदादिदुर्गतिपातहेतुत्वाप्रमादस्य, तेषांप्रमादमहारीणां विनाशाय वीरवद्वीरं सुभटकल्पमित्यर्थः, प्राकृतत्वादनुस्वारलोपः, पुनः कथंभूतं ?-भद्रमन्ते यस्मात्तद्भद्रान्तंमोक्षप्रापकमित्यर्थः,अथवा हे वीर हे भद्रेति संबोधनपदद्वयंजीवस्योत्साहवृद्धिहेतुः, 'aMta'miti जीवितान्तं यावदेवैतदध्ययनं ध्यायेत्यर्थः, पुनः किंभूतं?-अवन्ध्यकारणं-सफलकारणं, केषां निर्वृत्ति मोक्षस्तत्सुखानामिति । / ' 'jia'iti पाठे तु जितप्रमादमहारिपूर्योऽसौ वीरभद्रः साधुः श्रीवीरसत्कचतुर्दशसहसाधुमध्यवर्ती तस्येदंजितं तदेतदध्ययनंध्यायेत्यादि, एवं शास्त्रकर्तुसमासगर्भमभिधानमुक्तं, अस्य चाध्ययनस्य वीरभद्रसाधुकृतत्वज्ञापनेन यस्य जिनस्य यावन्तो मुनयो वैनयिक्यौत्पत्तिक्यादिबुद्धिमन्तः प्रत्येकबुद्धा अपि तावन्त एव प्रकीर्णकानि अपि तावन्ति भवन्तीति ज्ञापितं भवतीति गाधार्थ्। 24 प्रथम प्रकिर्णकंचतुःशरणं-समाप्तम् । मुनि दीपरलसागरेण संशोधिता सम्पादिता चतुःशरणप्रकीर्णकस्य विजयविमलगणिविरचिता टीका (अवचूर्णिः) प्रिस्माता। **** Page #29 -------------------------------------------------------------------------- ________________ [2] भावभरी वंदना जेमना द्वारा सूत्रमां गुंथायेल जिनवाणीनो भव्य वारसो वर्तमानकालीन ""AgamasAhitya'mAM प्राप्त थयो ए सर्वे सूरिवर आदि आर्ष पूज्यश्रीओनेपंचम गणधर श्री सुधर्मा स्वामी । चौद पूर्वधर श्री भब्राहु स्वामी दश पूर्वधर श्री शय्यभवसूरि ! (अनामी) सर्वे श्रुत स्थवर महर्षिओ देववाचक गणि श्री श्यामाचार्य देवर्ध्विगणि क्षमाश्रमण जिनभद्र गणि क्षमाश्रमण संघदासगणि सिद्धसेन गणि जिनदास गणि महत्तर अगत्स्यसिंह सूरि शीलोकाचार्य अभयदेवसूरि मलयगिरिसूरि क्षेमकीर्तिसूरि हरिभद्रसूरि आर्यरक्षित सूरि (?) द्रोणाचार्य चंद्र सूरि वादिवेताल शांतिचंद्र सूरि मल्लधारी हेमचंद्रसूरि शांतिचंद्र उपाध्याय धर्मसागर उपाध्याय गुणरत्नसूरी विजय विमलगणि वीरभद्र । ऋषिपाल । ब्रह्ममुनि तिलकसूरि सूत्र-नियुक्ति - भाष्य-चूर्णि - वृत्ति - आदिना रचयिता अन्य सर्वे पूज्यश्री वर्तमान कालिन आगम साहित्य वारसाने संशोधन-संपादन-लेखन आदि द्वारा मुद्रीत/अमुद्रीत स्वरूपे रजू कर्या सर्वे श्रुतानुरागी पूज्य पुरुषोने आनंद सागरसूरिजी । चंद्रसागर सूरिजी मुनि माणेक जिन विजयजी पुन्यविजयजी चतुरविजयजी जंबु विजयजी अमरमुनिजी कनैयालालजी लाभसागरसुरिजी आचार्य तुलसी चंपक सागरजी स्मरणांजलि बाबु धनपतसिंह पं. बेचरदास 50 जीवराजभाई पं. भगवानदास पं. रूपेन्द्रकुमार pi0 हीरालाल श्रुत प्रकाशक सर्वे संस्थाओ Page #30 -------------------------------------------------------------------------- ________________ [21 वृत्ति श्लोकप्रमाण आचार 800 100 45 आगम मूळ तथा विवरणनुं श्लोक प्रमाणदर्शक कोष्टक) क्रम आगमसूत्रनाम वृत्ति-कर्ता श्लोक प्रमाण 2554 शीलानाचार्य 12000 2. |सूत्रकृत 2100 शीलाझाचार्य 12850 3. स्थान 3700 अभदेवसूरि 14250 4. समवाय 1667 अभयदेवसूरि 3575 भगवती 15751 अभयदेवसूरि 18616 6. ज्ञाताधर्मकथा 5450 अभयदेवसूरि 3800 7. उपासकदशा 812 अभयदेवसूरि 8. अन्तकृद्दशा 900 अभयदेवसूरि 400 9. अनुत्तरोपपातिकदशा 192 अभयदेवसूरि 10. प्रश्नव्याकरण 1300 अभयदेवसूरि 5630 11. विपाकश्रुत । 1250 अभयदेवसूरि 900 12. |औपपातिक 1167 अभयदेवसूरि 3125 13. राजप्रश्निय 2120 मलयगिरिसूरि 3700 14. जीवाजीवाभिगम 4700 | मलयगिरिसरि 15. प्रज्ञापना 7787 मलयगिरिसूरि 16000 16. सर्यप्रज्ञप्ति 2296 / मलयगिरिसूरि 17. चन्द्रप्रज्ञप्ति 2300 ] मलयगिरिसरि 18. जम्बूद्वीपप्रज्ञप्ति 4454 | शान्तिचन्द्रौपाध्याय 18000 19थी निरयावलिका 1100 चन्द्रसूरि 600 23. (पञ्च उपाङ्ग) 24. चतुःशरण 80 विजयविमलयगणि (?) 200 25. आतुर प्रत्याख्यान 100 गुणरत्नसूरि (अवचूरि) (1) 150 26. महाप्रत्याख्यान 176 आनन्दसागरसूरि (संस्कृतछाया) 176 27. भक्तपरिज्ञा 215 आनन्दसागरसूरि (संस्कृतछाया) 215 28. तन्दुल वैचारिक 500 विजयविमलगणि (?) 500 29. संस्तारक 155 गुणरत्न सूरि (अवचूरि) 30. गच्छाचार* 175 विजयविमलगणि 1560 |31. गणिविद्या 105 | आनन्दसागरसूरि (संस्कृतछाया) 105 14000 9000 9100 110 Page #31 -------------------------------------------------------------------------- ________________ [3] * वृत्ति 2225 38.] 39. क्रम आगमसूत्रनाम * मूल । वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण 32. | देवेन्द्रस्तव 375 | आनन्दसागरसूरि (संस्कृत छाया) 375 |33. मरणसमाधि में 837 आनन्दसागरसूरि (संस्कृत छाया) 34. | निशीथ 821 जिनदासगणि (चूणि) 28000 सङ्घदासगणि (भाष्य) 7500 35. वृहत्कल्प 473 | मलयगिरि+क्षेमकीर्ति 42600 सङ्घदासगणि (भाष्य) 7600 136. व्यवहार 373 मलयगिरि 34000 सङ्घदासगणि (भाष्य) 6400 37. | दशाश्रुतस्कन्ध 896 /- ? - (चूर्णि) जीतकल्प * 130 सिद्धसेनगणि (चूर्णि) 1000 महानिशीथ 4548 40. | आवश्यक 130 हरिभद्रसूरि 22000 41. ओघनियुक्ति नि.1355 द्रोणाचार्य (?)7500 -पिण्डनियुक्ति * नि. 835 मलयगिरिसूरि 7000 42. | दशवैकालिक 835 | हरिभद्रसूरि 7000 43. उत्तराध्ययन 2000 शांतिसूरि 16000 44. | नन्दी 700 मलयगिरिसूरि 7732 |45. अनुयोगद्वार । 2000 मलधारीहेमचन्द्रसूरि 5900 नोध :(1) 650 45 माम सूत्रीमा वर्तमान आणे पडेल, 1 थी 11 अंगसूत्रो, 12 थी 27 उपांगसूत्रो, 24thI33 प्रकीर्णकसूत्रो 34थी 36 छेदसूत्रो, 40 थी. 43 मूळसूत्रो, 44-45 चूलिकासूत्रोना नाम प्रसिद्ध छे. (2) उक्त श्लोक संख्या अमे उपलब्ध माहिती अने पृष्ठ संख्या आधारे नोंधेल छे. जे. के ते संख्या माटे मतांतर तो जोवा मळे ज छे. जेमके आचार सूत्रमां 2500, 2554, 2525 एवा त्रण श्लोक प्रमाण जाणवा मळेल छे. आवो मत-भेद अन्य सूत्रोमां पण छे. (3) 6s वृत्ति- नो छे ते जमे 438. संपान भुमनी छे. ते सिवायनी पास वृत्ति-चूर्णि साहित्य मुद्रित अभुद्रित अवस्थामा उपलब्ध che04. (4) गच्छाचार अने मरणसमाधि नविय चंदावेज्झय सने वीरस्तव प्रकीर्णक भावे छ. 4 25 "आगमसुत्ताणि" भां भूप 3थे सने mahApa''bhA अक्षरशः गुजराती अनुवाद रूपे आपेल छे. तेमज वीतत्त्व जेना विकल्प रूपे che e Page #32 -------------------------------------------------------------------------- ________________ [4]. पंघत्वनुं पग अमे "mAnasud"mAM संपादीत कर्युं छे. (5) शोध अने विष्णु ए बंने निवृत्ति विकल्प छे. जे हाल मैसूत्र रूपे प्रसिध्ध छे. जे बंनेनी वृत्ति अमे आपी छे. तेमज तेमां माळनी गाथाओ पण समाविष्ट थई छे. () चार प्रवीवा सूत्रो अने महानिशीथ ए पांच आगमनी कोई वृत्ति आदि उपलब्ध थवानो उल्लेख मळतो नथी. प्रदीवा नी संत छाया उपलब्ध छे तेथी मूकी छे. निशीथ शा-नितत्त्व ए त्रणेनी पूजी आपी छे. जेमां कशा अने नीता ए बंने उपर इमळती होवानो उल्लेख छे, पण अमे ते मेळवी शक्या नथी. ज्यारे निशाळ उपर तो मात्र वीसमा उद्देश नी ज वृत्ति नो उल्लेख मळे छे. ( वर्तमान काळे 45 आगममां उपलब्ध निर्युक्तिः ) 2 दुध 1355 क्रम नियुक्ति श्लोकप्रमाण । क्रम । नियुक्ति श्लोकप्रमाण 9. गवार-निवृत्ति 450 _| . नवर-निति । ___ 2500 2. सूत्रकृत-नियुक्ति 7. ओघनियुक्ति रू. वृदस्व-निर्युक्ति के 8. पिण्डनियुक्ति 835 4. वेद-निवृत्ति * / 9.| दशवैकालिक-नियुक्ति वि. दिशाश्रुत-निवृत्ति । 980 | 20. सत्तध्यान-निधित्त । 700 उओओ. नोंधः(1) अहीं आपेल स्नो प्रमर् ए गाथा संख्या नथी. "3र अक्षरनो एक श्लोक" ए प्रमाणथी नोंधायेल स्त्र प्रमाण छे. (2) वृहत्त्व अने व्यवहार ए बंने सूत्रोनी निवृत्ति हाल बाग मां भळी गई छे. जेनो यथासंभव उल्लेख वृत्तिवार मर्षि ए भाष्य उपरनी वृत्तिमां कर्यो होय तेवुं जोवा मळेल छे. (3) कोष अने विष्णनिति स्वतंत्र मूनगाम स्वरूपे स्थान पामेल छे तेथी तेनुं स्वतंत्र संपादन आम-41 रूपे थयेल छे. तेमज आ संपादनमां पण छे.) (4) बाकीनी छ नित्तमांथी दशाश्रुतत्त्व निवृत्ति उपर pUof अने अन्य पांच नित्ति उपरनी वृत्ति अमे अमारा संपादनमां प्रकाशीत करी छे. ज्यां आ छ निविन स्पष्ट अलग जोई शकाय छे. (5) नितिकर्ता तरीके पद्रवादुवामी नो उल्लेख जोवा maLe che. Page #33 -------------------------------------------------------------------------- ________________ 151 ( वर्तमान आणे 45 भागमभा 56 भाष्यं क्रम भाष्यश्लोकप्रमाण । क्रम । भाष्य गाथाप्रमाण 1. | निशीषभाष्य । 7500 / 6. आवश्यकभाष्य 483 बृहत्कल्पभाष्य ओघनियुक्तिभाष्य * व्यवहारभाष्य 6400 8. पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य । 3185 दशवकालिकभाष्य है जीतकल्पभाष्य । 3125 10. उत्तराध्ययनभाष्य (?) sh 46 >> नोंध:(1) निशीष , बृहत्कल्प भने व्यवहारभाष्य न सल् सङ्घदासगणि सोपान 4आय छे. अमाप संपानमा निशीष भाष्य तेनी चूर्णि साये सने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथे समाविष्ट थथु छ. (2) पञ्चकल्पभाष्य अम्॥2॥ आगमसुत्ताणि भाग-38 मां शीत युं. (3) आवश्यकभाष्य भै उम्ल् प्र्भा॥ 483 सयुमा 183 ॥ 58 मूळभाष्य 35 छ भने 300 या अन्य भाष्यनी छे.नो समावेश आवश्यक सूत्रं-सटीकं भा. यो छे. [ विशेषावश्यक भाष्य पूज4 प्रसिध्ध थयुं छे 59ते. समा आवश्यकसूत्र- (652नु भाष्य नथी भने अध्ययनो अनुसार नी. अ ब वृत्ति आदि पेटा विवरणो तो पावर अने तप ए बंने उपर मळे छे. जेनो अत्रे उल्लेख अमे करेल नथी.] (4) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तनी तेनी वृत्ति भां थयो.4 छ. 5 ॥ तेनो पता विशेनो लेप अमोने भणेल नथी. [ओघनियुक्ति उपर 3000 श्लोक प्रमाण माध्यनो उल्लेख पण जोवा मळेल छे.] (5) उत्तराध्ययनभाष्यनी ॥था नियुक्तिमा मणी यार्नु संमायछे (?) (5) मारीते अंग - उपांग - प्रकीर्णक - चूलिका मे 35 आगम सूत्रो 652नो o6 माणनो उल्लेख अमारी जाणमां आवेल नथी. कोईक स्थाने साक्षी पाठ-आदि s135 भाष्यगाथा सेवामणे छ. (7) भाष्यकर्ता तरी भुण्य नाम सङ्घदासगणि सेवा भणेल छे. तेम4 जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो 55 85 भणे छ. 32&इश् भाष्यन l अज्ञात ja che. Page #34 -------------------------------------------------------------------------- ________________ [6] वर्तमान डाणे 45 खागभभां उपलब्ध चूर्णिः श्लोकप्रमाण क्रम चूर्णि दशाश्रुतस्कन्धचूर्णि 8300 9900 3114 1500 1879 28000 16000 क्रम चूर्णि 1. आचार- चूर्णि 2. सूत्रकृत - चूर्णि 3. भगवती चूर्णि 4. जीवाभिगम-चूर्णि 5. जंबूद्वीपप्रज्ञप्ति - चूर्णि 6. निशीथचूर्णि 7. वृहत्कल्पचूर्णि 8. व्यवहारचूर्णि 9. 10. पञ्चकल्पचूर्णि 11. जीतकल्पचूर्णि 12. आवश्यकचूर्णि 13. दशवैकालिकचूर्णि 14. उत्तराध्ययनचूर्णि 15. नन्दी चूर्णि 1200 16. अनुयोगदारचूर्णि नोंध : (1) ( 15 चूर्णिमांधी निशीथ, दशाश्रुतस्कन्ध, जीतकल्प से त्राश चूर्णि अभारा आ संपादनमां समावाई गयेल छे. श्लोकप्रमाण 2225 3275 1000 18500 7000 5850 1500 2265 ( 2 ) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार ए सात र्छाइ पूज्यपाद आगमोद्धारक श्री ए प्रकाशीत करावी छे. ( 3 ) दशवैकालिकनी जी से चूर्णि थे अगत्स्यसिंहसूरिकृत छे तेनुं प्रकाशन पूभ्य श्री पुन्यविजयजीए करावेल छे. (4) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे हीरासास अपडीया प्रश्रार्थचिह्न उभुं छे. भगवती चूर्णितो. भजेश छे, पास एक प्राशीत धर्ध नथी. तेभ4 वृहत्कल्प, व्यवहार, पद्मवत्त्व ए त्रण हस्तप्रतो अमे जोई छे पण प्रकाशीत थयानुं जाणमां नथी. ( 4 ) चूर्णिकार तरी 3 जिनदासगणिमहत्तर नाम मुख्यत्वे संभणाय छे. डेटलाना मते अमुक धूळना कर्तानो स्पष्टोल्लेख मळतो नथी. "आगम-पंचांगी" खेड चिन्त्य जाणत" 1 वर्तमान काळे प्राप्त आगम साहित्यनी विचारणा पछी खरेखर आगमना पांच अंगोमां केटलुं अने शुं उपलब्ध छे ते जाण्या पछी एक प्रश्न थाय के आगम पंचांगी नी वातो डेटसी थिन्त्य छे. अंग- उपांग-प्रकीर्णक-चूलिका से उप आआगभो (पर माप्य नथी. एटले 35 आगमनुं एक अंग तो अप्राप्य ज बन्युं. सूत्र परत्वे उपलब्ध निर्युक्ति फक्त छ छे. एटले 39 आगमोनुं एक अंग अप्राप्य ज बन्युं. खारीते ज्यांड भाष्य, ज्यांड नियुक्ति रखने ड्यांङ चूर्णिना खभावे वर्तमान अणे सुव्यवस्थित पंचांगी खेड मात्र आवश्यक सूत्रनी गाशाय . 2 नंदीसूत्र भां पंचांगीने पहले संग्रहणी, pratipatti bho vagerenA pe| use che. Page #35 -------------------------------------------------------------------------- ________________ [7] ( 45 Agama अंतर्गत वर्तमान काळे उपलब्ध विभागो ) सूचना - अमे संपादित करेल कामसुत्तज- मां बेकी नंबरना पृष्ठो उपर जमणी बाजु गामसूत्र ना नाम पछी अंको Apela che. jemake 136/2/pa4 vagere. A अंको ते ते आगमना विभागीकरणने जणावे छे. जेमके वावामां प्रथम अंक कृतज्यनो छे तेना विभाग रूपे बीजो अंक चूळ छे तेना पेटा विभाग रूपे त्रीजो अंक अध्ययननो छे. तेना पेटा विभाग रूपे चोथो अंक देशवा नो छे. तेना पेटा विभाग रूपे छेल्लो अंक मूननो छे. आ मूळ गघ के पद्य होई शके. जो गद्य होय तो त्यां peregrApha sTAIlathI ke छूटुं लखाण छे अने माथा/पद्य ने पद्यनी sTAIlathI I - ॥ goThavela che. pratyeka Agama माटे आ रीते ज ओब्लिकमां (1) पछी ना विभागने तेना-तेना पेटा-पेटा विभाग समजवा. ज्यां जे-ते पेटा विभाग न होय त्यां (-) ओब्लिक पछी डेस मुकीने ते विभाग त्यां नथी तेम सुचवेलुं छे.] (1) आचार - श्रुतस्कन्धः/चूला/अध्ययन/उद्देशकः/मूलं पूना नामक पेटा विभाग बीजा श्रुतस्कंधमां ज छे. (2) सूत्रकृत - श्रुतस्कन्धः/अध्ययन/उद्देशकः/मूलं (3) थान - थान/अध्ययनमूने (4) समवाय - समवायः/मूलं (%) जाती - शतवः -मंतरशत/उद्देशक:/मूइ अहीं शतक्रना पेटा विभागमां बे नामो छे. 1) : (2) अंतरद्द केमके शा 21, 22, 23 मां शत ना पेटा विभागनुं नाम वर्ष जणावेल छे. शतः - ,34,रूक 36,40 ना पेटा विभागने अंतःशत% अथवा शता नामथी ओळखावाय छे. ज्ञाताधर्मकथा- श्रुतस्कन्धः/वर्ग:/अध्ययन/भलं पहेला बुतप मां ध्यान ज छे. बीजा युतन्य नो पेटाविभाग 4 नामे छे अने ते ज ना पेटा विभागमां ध्यान छे. (7) उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्ग:/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्गः/अध्ययनं/मूलं (10) प्रफळा- तार/मध्यय/मूइ मात्र अने संवर एवा स्पष्ट बे भेद छे जेने AzravaER अने संवरकर कह्या छे. कोईक द्वार ने बदले थतान्य शब्द प्रयोग पण करे छे). (11) विपाकश्रुत- श्रुतस्कन्धः/अध्ययन/मूलं औपपातिक- मूलं (13) प्री- मूइ (12) औपपातिक Page #36 -------------------------------------------------------------------------- ________________ (14) जीवाजीवाभिगम- *प्रतिपत्तिः/* उद्देशकः/मूलं आ आगममां उक्त त्रण विभागो कर्या che to पण समजण माटे प्रतिपत्ति पछी एक पेटाविभाग नोधनय छे. 34 प्रतिपत्ति -3-भां नैरैय, तिरिक्खजोणिय, मनुष्य, देव सेवा यार पेटविला 5छ. तथा तिपत्ति (नेरइयआदि)/उद्देशकः/मूलं भेरीत स्पष्ट असर पाउदा छ, मेश 6 प्रतिपत्ति ना उद्देशकः na1 नथी पाद् पेटविलास प्रतिपत्तिः नामेछ. / प्रज्ञापना- पदं/उद्देशकः/द्वार/मूलं पदन! पेट विलमै सिस् उद्देशकः छ, आइस् द्वार छ 54 प्द्-28n। विभानि उद्देशकः अने तेना पेटा विभागमां तारुं पण छे. (16) सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं (17) चन्द्रप्राज्ञप्ति- प्राभृतं/प्राभृतप्राभृत/मूलं भाग 16-17भ प्रामृतप्रामृत ना 55 प्रतिपत्तिः । पेट विउन् छ. 55 उद्देशकः कि मुजब तेनी विशेष विस्तार थायेल नथी. (18) जम्बूदीपप्राप्ति- वक्षस्कारः/मूलं (19) निरयावलिका - अध्ययन/मूलं (20) कल्पवतंसिका - अध्ययन/मूलं (21) पुष्पिता - अध्ययन/मूलं (22) पुष्पचूलिका - अध्ययन/मूलं (23) वण्हिदशा - अध्ययन/मूलं मासम8 थी 23 निरयावलिकादि नाममा साथै मोवाम भने 64इगन पाय तरी सूत्रा मोजावेदा.दि[-1, निरयावलिका, 4-2 कल्पवतंसिका... पोरे 4सपा (24 थी 33) चतुःशरण (आदि दशेपयत्रा) मूलं (34) निशीय * उद्देशकः/मूलं (35) बृहत्कल्प - उद्देशकः/मूलं (36) व्यवहार - उद्देशकः/मूलं (37) दशाश्रुतस्कन्ध - दशा/मूलं (38) जीतकल्प - मूलं (39) महानिशीय - अध्ययन/उद्देशकः/मूलं (40) आवश्यक - अध्ययन/मूलं (41) ओघ/पिण्डनियुक्ति - मूलं (42) दशवैकालिक - अध्ययन/उद्देशकः/मूलं (43) उत्तराध्ययन - अध्ययनं//मूलं (44- 45) नन्दी-अनुयोगद्वार - मूलं Page #37 -------------------------------------------------------------------------- ________________ [9] - - 1 70 73 110.1 अमारा संपादीत 45 आगमोमां आवता मूल नो अंक तथा तेमां समाविष्ट गाथा क्रम आगमसूत्र । मूलं गाथा । क्रम । आगमसूत्र मूलं । गाथा आचार । 552 147 24. ] चतुःशरण सूत्रकृत 806 । 723 | 25. आतुरप्रत्याख्यान 71 स्थान 1010 | 169 26. / महाप्रत्याख्यानं 142 / 142 समवाय 383 93 27. / भक्तपरिज्ञा 172 172 भगवती 1087 114 / 28. तंदुलवैचारिक 161 139 ज्ञाताधर्मकथा 241 57 29. संस्तारक 133 / 133 उपासक दशा गच्छाचार 137 / 137 अन्तकृद्दशा 12 / 31. | गणिविद्या 82 अनुत्तरोपपातिक 13 4 | 32. | देवेन्द्रस्तव 307 | 307 प्रश्नव्याकरण 47 14 | 33. | मरणसमाधि 664 664 विपाकश्रुत निशीष 12. औपपातिक बृहत्कल्प 215 13.| राजप्रश्निय व्यवहार 285 14. जीवाभिगम 398 93 / 37. | दशाश्रुतस्कन्ध 114 15. प्रज्ञापना 622 231 | 38. जीतकल्प 103 | 103 16. सूर्यप्रज्ञप्ति 214 103 / 39. महानिशीथ 11528 17. | चन्द्रप्रज्ञप्ति 218 107 / 40. आवश्यक 18.| जम्बूदीपप्रज्ञप्ति 131 ओघनियुक्ति 1165 ।1165 |19. | निरयावलिका ___ - | 41. | पिण्डनियुक्ति 712 / 712 20.| कल्पवतंसिका 1 | 42. | दशवैकालिक 540 | 515 21. पुष्पिता उत्तराध्ययन 1731 1640 22. | पुष्पचूलिका 1 | 44. | नन्दी 168 / 93 23. वहिदशा । 1 45. | अनुयोगद्वार 350 | 141 11. 85 no5 :- 651. गाथा संध्यानो समावेश मूलं भां 45 4 015 . ते मूल सिपायनी अलग गाथा सम4वी ना. मूल za6 मे समो. सूत्र भने गाथा बने माटे नो मापेको संयुक्त अनुभछ. गाथा बधा4 संपाइनोमा सामान्य घरावती होवाथी तेनो सस आपेल छे. पण सूत्रना विभाग दरेक संपादके भिन्नभिन्न रीते कर्या होवाथी अमे सूत्रांक judo pADatA nathI. Page #38 -------------------------------------------------------------------------- ________________ [10] [11] [12] [1] [14] [15] [1] [7] - अमारा प्रकाशनो:अभिन्व् हेम लघुप्रक्रिया - 1 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 2 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 3 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 4 - साप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुक्षय भक्ति [आवृत्ति-दो] अभिनव जैन पञ्चाङ्ग - 2046 अभिनव उपदेश प्रासाद - 1- श्रावक कर्तव्य - 1 थी 11 अभिनव उपदेश प्रासाद - 2- श्रावक कर्तव्य - 12 थी 15 अभिनव उपदेश प्रासाद - 3- श्रावक कर्तव्य - 1 थी 36 नवपद - श्रीपाल (शाश्वती ओळीना व्याख्यान रूपे). समाधि मरण [विधि - सूत्र - पद्य - आराधना-मरणभेद-संग्रह] चैइत्यवंदन माळा [77 चैत्यवनंदनोनो संग्रह तत्वार्थ सूत्र प्रबोधटीका [अध्याय-1] तत्वार्थ सूत्रना आगम आधार स्थानो सिद्धाचलनो साथ आवृत्ति - बे चैत्य परिपाटी अमदावाद जिनमंदिर उपाश्रय आदि डिरेक्टरी शत्रुंजय भक्ति [आवृत्ति - बे श्री नवकारमंत्र नवलाख जाप नोंधपोथी श्री चारित्र पद एक करोड जाप नोंधपोथी श्री बाव्रत पुस्तिका तथा अन्य नियमो - [आवृत्ति - चार अभिनव जैन पंचांग - 2042 [सर्वप्रथम 13 विभागोमां श्री ज्ञानपद पूजा अंतिम आराधना तथा साधु साध्वी काळधर्म विधि श्रावक अंतिम आराधना [आवृत्ति त्रण. वीतराग स्तुति संचय [1151 भाववाही स्तुतिओ] (पूज्य आगमोद्धारक श्री ना समुदायना) कायमी संपर्क स्थळो तत्वार्थाधिगम सूत्र अभिनव टीका - अध्यायतत्वार्थाधिगम सूत्र अभिनव टीका - अध्यायतत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-3 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-4 [18] [19] [] ri1] [2] ri3] [24] रिप [27] [28] [29] [30] [31] [32] [33] [35] Page #39 -------------------------------------------------------------------------- ________________ [11] [35] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-5 [33] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-6 [38] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-न्ह [38] तत्वाधिगम सूत्र अभिनव टीका - अध्याय-8 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-9 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-10 [40] [41] प्रकाशन 1 थी 41 अभिनवश्रुत प्रकाशने प्रगट करेल छे. आयारो [ 42 ] [43] सूयगडो [44] ठाणं [45] समवाओ [46 ] विवाहपन्नति [ 47 ] नायाधम्मक हाओ [48 ] उवासगदसाओ [49] अंतगडदसाओ [50 ] अनुत्तोववाइयदसाओ [51] पण्हावागरणं [52] विवागसूर्य [ 53 ] उववाइयं [ 54 ] [ 55 ] जीवाजीवाभिगमं [ 56 ] पत्रवणासुतं [ 57 ] सूरपन्नतिः [ 58 ] चंदपन्नत्तिः [ 59 ] [60] [ 61] [62] रायप्पसेणियं जंबूद्दीयपत्रति निरयावलियाणं कप्पवडिंसियाणं पुम्फियाणं [ 63 ] पुष्पचूलियाणं बहिदसाणं [ 64 ] [ 65 ] चउसरणं [ 66 ] आउरपच्चक्खाणं [ 67 ] महापच्चक्खाणं [ 68 ] भत्तपरिण्णा [आगमसुत्ताणि-1] [आगमसुत्ताणि-2] [आगमसुत्ताणि-3] [आगमसुत्ताणि-4] [आगमसुत्ताणि-5] [आगमसुत्ताणि-6] [आगमसुत्ताणि-7] [आगमसुत्ताणि-8] [आगमसुत्ताणि-9] [आगमसुत्ताणि 10 ] [आगमसुत्ताणि-11 ] [आगमसुताणि- 12] [आगमसुत्ताणि-13 ] [आगमसुत्ताणि-14 ] [आगमसुत्ताणि 15 ] [आगमसुत्ताणि- 16 ] [आगमसुत्ताणि- 17 ] [आगमसुत्ताणि- 18 ] [आगमसुत्ताणि- 19] [आगमसुताणि-20 ] [आगमसुत्ताणि-21] [आगमसुत्ताणि - 22] [आगमसुताणि-23] [आगमसुत्ताणि 24 ] [आगमसुत्ताणि - 25 ] [आगमसुत्ताणि-26 ] [आगमसुत्ताणि-27 ] पढमं अंगसुतं बीअं अंग तैयं अंगसुतं चत्यं अंगसुतं पंचमं अंगसुतं छठ्ठे अंगसुतं सत्तमं अंगसुतं अ अंगसुतं नवमं अंगसुतं दसमं अंगसुतं एक्कारसमं अंगसुतं पढमं उवंगसुतं बीअंउवंगतं तैयं उवंगसुतं चत्वं उवंगतं पंचमं उवंगसुतं उवंगसुतं सत्तमं उवंगतं अठ्ठ उवंगतं नवमं उवंगतं दसमं उवंगसुतं एकारसमं उबंगसुतं बारसमं उवंगतं पढमं पण्णगं बीअं पण्णगं तीइयं पईण्णगं चउत्यं पण्णगं Page #40 -------------------------------------------------------------------------- ________________ [12] [69] तंदुलयेयालियं [आगमसुत्ताणि-28] पंचमं पईण्णगं [70] संथारगं [आगमसुत्ताणि-29] छठं पईण्णगं [71] गच्छायार [आगमसुत्ताणि-30/1] सत्तमं पईग्णाग-1 [72] चंदावेज्झयं [आगमसुत्ताणि-30/2 ] सत्तमं पईण्णग-2 [73] गणिविज्जा [आगमसुत्ताणि-31] अट्ठमं पईण्णगं [74] देविदत्थओ [आगमसुत्ताणि-32] नवमं पईण्णगं [75] मरणसमाहि [आगमसुत्ताणि-33/1 ] दसमं पईण्णगं-1 [76] वीरत्थव [आगमसुत्ताणि-33/2 ] दसमं पईण्णग-2 [77] निसीह [आगमसुत्ताणि-34] पढम छेयसुत्तं [78] बुहकप्पो [आगमसुत्ताणि-35] बीअं छेयसुत्तं [79] ववहार [आगमसुत्ताणि-36] तैयं छेयसुत्तं [80] दसासुयक्खंधं [आगमसुत्ताणि-37] चउत्थं छेयसुत्तं [81] जीयकप्पो [आगमसुत्ताणि-38/1] पंचमं छेयसुत्तं-1 [82] पंचकप्पभास [आगमसुत्ताणि-38/2 ] पंचमं छेयसुत्तं-2 [83] महानिसीहं [आगमसुत्ताणि-39] छठं छेयसुत्तं [84] आवसस्सयं [आगमसुत्ताणि-40] पढमं मूलसुत्तं [85] ओहनित्ति [आगमसुत्ताणि-41/1] बीअं मूलसुत्तं-1 [86] पिंडनिश्रुत्ति [आगमसुत्ताणि-41/2 ] बीअं मूलसुत्तं-2 [87] दसवेयालियं [आगमसुत्ताणि-42] तैयं मुलसुत्तं [88] उतरज्झयणं [आगमसुत्ताणि-43] चउत्थं मूलसुत्तं [89] नंदीसूर्य [आगमसुत्ताणि-44 ] पढमा चूलिया [90] अनुओगदारं __ [आगमसुत्ताणि-45] बितिया चूलिया प्रकाशन 42 थी 90 आगमकृत प्रकाशने प्रगट करेल छे. [1] मायार गुजराती अनुवाद [आगमदीप-1] पहेलुं अंगसूत्र [2] sU413 - गुजराती अनुवाद आगमदी-1] बीजुं अंगसूत्र fe3] - गुजराती अनुवाद [आगमदीप-1 त्रीजुं अंगसूत्र [4] समाय गुजराती अनुवाद [आगमदीप-1] चोथुं अंगसुत्र [5] विवाहपत्ति - गुजराती अनुवाद [आगमर्दीप-2) पांचमुं अंगसूत्र [एस्] नायाधम्म- गुजराती अनुवाद [आगमदीप-3]. छठ्ठ अंगसूत्र [87] वासनहसा - गुजराती अनुवाद आगमदीप-3] सातमुं अंगसूत्र [च्ल्] मंत6i - गुजराती अनुवाद आगमदीप-3] आठमुं अंगसूत्र [9] अनुत्तरोपपातिकदसा- गुजराती अनुवाद आगमदीप-3] नवमुं अंगसूत्र [100] पहावा- गुजराती अनुवाद आगमदीप-3] दशमुं अंगसूत्र Page #41 -------------------------------------------------------------------------- ________________ (13 [101] विवागसूय - गुजराती अनुवाद [आगमदप-3] अगियारमुं अंगसूत्र [102] उववाईया गुजराती अनुवाद आगमदीप-4] पहेलुं उपांगसूत्र [10] रायखसेणिय - गुजराती अनुवाद (आगमदीप-4] बीजुं उपांगसूत्र [14] जीवाजीवाभगम- गुजराती अनुवाद [आगमदीप-4] त्रीजुं उपांगसूत्र [10प पन्नवणासुर गुजराती अनुवाद [आगमदीप-4] चोथुं उपांगसूत्र 10] सूरपन्नत्ति - गुजराती अनुवाद [आगमदीप-5] पाचमुं उपांगसूत्र [17] चंदपन्नति- गुजराती अनुवाद [आगमदीप-5] छठ्ठ उपांगसूत्र [108] जंबुदिवपन्नति - गुजराती अनुवाद (आगमदीप-5] सातमुं उपांगसूत्र [109 निरयावलिया - गुजराती अनुवाद आगमदीप-5 आठमुं उपांगसूत्र [11] कष्पवडिसिया - गुजराती अनुवाद [आगमदीप-5] नवमुं उपांगसूत्र [111] पुष्क्रिया - गुजराती अनुवाद [आगमदीप-5] दशमुं उपांगसूत्र [112] पुफलिया- गुजराती अनुवाद [आगमदीप-5] अगियारमुं उपांगसूत्र [113] वरिष्ठदसा - गुजराती अनुवाद [आगमदीप-5] बारमुं उपांगसूत्र [14] चउसरण - गुजराती अनुवाद [आगमदीप-6] पहेलो पत्रो [115] आउरप्पच्चख्खाण- गुजराती अनुवाद [आगमदीप-] बीजो पयग्नो [11] महापच्चख्खाण - गुजराती अनुवाद [आगमदीप-6] त्रीजो पक्षो [117] भतपरिश्ता - गुजराती अनुवाद (आगमदीप-6] चोथो पत्रो [118] तंदुलयालिय - गुजराती अनुवाद [आगमदीप-6] पांचमो पड्यो [118] संथारग - गुजराती अनुवाद [आगमदीप-6] छठ्ठो पड्यो [12] गच्छाचार - गुजराती अनुवाद [आगमदीप-को सातमो पयग्नो-1 [11] चंदावर्झाय- गुजराती अनुवाद [आगमदीप-6] सातमो पयग्नो-2 [122) गणिविज्जा - गुजराती अनुवाद [आगमदीप-%] आठमो पयज्ञो [123] देविंदत्य गुजराती अनुवाद आगमदीप-%] नवमो पड्यो [124] वीरत्यव- गुजराती अनुवाद (आगमदीप-6] दशमो पड्यो [125] निसीह गुजराती अनुवाद [आगमदीप-6] पहेलुं छेदसूत्र [12] बुहतकख- गुजराती अनुवाद अगमदीप-छं] बीजुं छेदसूत्र [117] ववहार- . गुजराती अनुवाद (आगमदीप-6] त्रीजुं छेदसूत्र [128] दसासुयबंध - गुजराती अनुवाद [आगमदीप-] चोथुं छेदसूत्र [1ra9) जीथप्पो - गुजराती अनुवाद (आगमदीपपांचमुं छेदसूत्र [130 महानिसीह- गुजराती अनुवाद (आगमदीप-छ छछुं छेदसूत्र [131आवसय - गुजराती अनुवाद (आगमदीप-7) पहेलुं मूलसुत्र [132] हनिजुत्ति- गुजराती अनुवाद (आगमदीप-7] बीजुं मूलसुत्र-1 [13] पिंडनिस्तुति - गुजराती अनुवाद आगमदीप-7] बीजुं मूलसुत्र-2 [13] दसयालिय - गुजराती अनुवाद (आगमदीप-73 त्रीजुं मुलसूत्र Page #42 -------------------------------------------------------------------------- ________________ [14] - [15] 6ta247AR- gujarAtI अनुवाद [आगमदीप-7] चोथुं मूलसुत्र [135] महीसुतं - गुजराती अनुवाद आगमदीप-7] पहेली चूलिका [13] अनुयोगद्वार - गुजराती अनुवाद [आगामदीप-7] बीजी चूलिका प्रकाशन 91 थी 137 आगमदीप प्रकाशने प्रगट करेल छे. [138] दीक्षा योगादि विधि [13] 45 आगम महापूजन विधि [140] आचारागसूत्रं सटीक आगमसुत्ताणि सटीकं-1 [141] सूत्रकृताङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-2 [142] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-3 [143] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-4 [144] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-5/6 [145] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [146] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [147] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [148] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटी-7 [149] प्रश्नव्याकरणागसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-8 [151] औपपातिकौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-8 [152] राजप्रश्नियौपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-8 [153] जीवाजीवाभिगमौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-9 [154] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-10/11 [155] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-12 [156] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं 12 [157] जम्बूद्वीवप्रज्ञप्तिउपागसूत्रं सटीक आगमसुत्ताणि सटीक-13 [158] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [159] कल्पवतंसिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-14 [160 पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-14 [161] पुष्पचूलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-14 [162] चण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं.-14 [163] चतुःशरणप्रकीर्णकसूत्र सटीक आगमसुत्ताणि सटीकं-14 [164] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीक-14 [165] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-14 [166] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-14 [150] Page #43 -------------------------------------------------------------------------- ________________ [15] [167] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-14 {168] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [169] गच्छाचारप्रकीर्णकसूत्र सटीक आगमसुत्ताणि सटीकं-14 [170] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-14 [171] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [172] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [173] निशीथछेदसूत्रं सटीक आगमसुत्ताणि सटीक-15-16-17 [174] वृहत्कल्पछेदसूत्रं सटीक आगमसुत्ताणि सटीक-18-19-20 [175] व्यवहारछेदसूत्रं सटीकं आगगम सुत्ताणि सटीक-21-22 [176] दशाश्रुतस्कन्धछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-23 [177] जीतकल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीक-23 [178] महानिशीथसूत्रं (मूल) आगमसुत्ताणि सटीकं-23 [179] आवश्यकमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-24-25 [180] ओघनियुक्तिमूलसूत्रं सटीक आगम सुत्तामि सटीक-26 [181] पिण्डनियुक्तिमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-26 [182] दशवैकालिकमूलसूत्र सटीक आगमसुत्ताणि सटीकं-27 [183] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-28-29 [184] नन्दी-चूलिकासूत्रं सटीक आगमसुत्ताणि सटीक-30 [185] अनुयोगद्वारचूलिकासूत्रं सटीक आगमसुत्ताणि सटीकं-30 प्रकाशन 139 थी 185 आगमश्रत प्रकाशने प्रगट करेल छे. -संप स्थ: "आगम आराधना केन्द्र, शीतलनाथ सोसायटी-विभाग-1, फलेट नं-13, 4थे माळे श्री नेमिनाथ जैन देरासरजी पाछळ, हाई सेन्टर, खानपुर अमदावाद-1 Page #44 -------------------------------------------------------------------------- ________________ [16] '"आगमसुत्ताणि-सटीकं" भाग 1 थी 30 नुं विवर समाविष्टा आगमाः [आगमसुत्ताणि भाग- 9 भाग - 2 भाग-3 भाग-4 भाग- 5-6 भाग-7 भाग-8 भाग-1 भाग-10-11 भाग- 12 भाग- 13 भाग-14 आयार सूत्रकृत स्थान भाग- 27 भाग - 28-29 भाग-30 समवाय भगवती ( अपरनाम व्याख्याप्रज्ञप्ति) | ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण विपाकश्रुत, औपपातिक, राजप्रश्निय जीवाजीवाभिगम प्रज्ञापना सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति जम्बूद्वीपप्रज्ञप्ति निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्त परिज्ञा तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि । भाग - 15 16 17 नीशीथ भाग - 18-19-20 बृहत्कल्प भाग- 21-22 व्यवहार भाग - 23 भाग - 24-25 | भाग-26 दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ आवश्यक ओघनिर्युक्ति, पिण्डनिर्युक्ति दशवैकालिक उत्तराध्ययन नन्दी, अनुयोगद्वार Page #45 -------------------------------------------------------------------------- ________________ भाष्य 21 Private & Personal Use Only