Book Title: Agam 19 Nirayavaliyanam Atthamam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003737/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmaladaMsaNassa pU. AnaMda-kSamA-lalita-suzIla-sudharmasAgara gurubhyo namaH nirayAvaliyANaM-aTTa / mani dIparatnasAgara Date: / /2012 Jain Aagam Online Series-19 Page #2 -------------------------------------------------------------------------- ________________ kamaMko 1 2 3-10 paDhamaM - kAle aMka 19 gaMthANukkamo [ dIparatnasAgara saMzodhitaH ] ajjhayaNaM taiyaM jAva dasamaM suttaM 1-19 20-1 20 [1] gAhA I I 1-19 20 21 piTThako 2 13 1322 13 [19-nirayAvaliyANaM] Page #3 -------------------------------------------------------------------------- ________________ bAlabrahmacArI zrI neminAthAya namaH namo namo nimmaladaMsaNassa OM hrIM namo pavayaNassa 19 nirayAvaliyANaM-aTThamaM uvaMgasuttaM 0 paDhamaM ajjhayaNaM-kAlaM 0 [1] teNaM kAleNaM teNaM samaeNaM rAyagihe nAma nayare hotthA-riddhatthimiya-samiddhe0 guNasilae ceie-vaNNao, asogavarapAyave. puDhavisilApaTTae0 / [2] teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa aMtevAsI ajjasuhamme nAma anagAre jAisaMpanne jahA kesI jAva paMcahiM anagArasarahiM saddhiM saMparivuDe puvvANupuvviM caramANe [gAmANugAmaM dUijjamANe suhaMsuheNaM viharamANe jeNeva rAyagihe nayare jeNeva guNasilae ceie ] teNeva uvAgacchar3a rAyagiha-nayarassa bahiyA guNasilae ceie ahApaDirUvaM oggahaM ogiNhittA saMjameNaM tavasA appANaM bhAvemANe] viharai, parisA niggayA dhammo kahio parisA paDigayA / __[3] teNaM kAleNaM teNaM samaeNaM ajjasuhammassa anagArassa aMtevAsI jaMbU nAmaM anagAre kAsavagotteNaM sattussehe samacauraMsasaMThANasaMThie jAva saMkhittaviulateyalesse ajjasuhammassa anagArassa adUrasAmaMte uDDhaMjANU [ahosire jhANakoTThovagae saMjameNaM jAva bhAvemANe] viharai / / [4] tae NaM se bhagavaM jaMbU jAyasaDDhe jAva pajjuvAsamANe evaM vayAsI- uvaMgANaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM ke aDhe pannatte ? evaM khalu jaMbU! evaM samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM evaM uvaMgANaM paMca vaggA pannattA taM jahA- nirayAvaliyANaM kappavaDiMsiyANaM puphiyANaM pupphacUliyANaM vaNhidasANaM / jai NaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM uvaMgANaM paMca vaggA pannattA taM jahA-nirayAvaliyANaM jAva vaNhidasANaM paDhamassa NaM bhaMte! vaggassa uvaMgANaM nirayAvaliyANaM samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM kai ajjhayaNA pannattA ? evaM khalu jaMbU! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM uvaMgANaM paDhamassa vaggassa nirayAvaliyANaM dasa ajjhayaNA pannattA taM jahA kAle sukAle mahAkAle kaNhe sukaNhe tahA mahAkaNhe vIrakaNhe ya boddhavve rAmakaNhe taheva ya piuseNakaNhe navame dasame mahAseNakaNhe u / ___ [5] jai NaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM uvaMgANaM paDhamassa vaggassa nirayAvaliyANaM dasa ajjhayaNA pannattA paDhamassa NaM bhaMte! ajjhayaNassa nirayAvaliyANaM samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM ke aDhe pannatte ? evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse caMpA nAmaM nayarI hotthA riddhatthimiya samiddhe punnabhadde ceie, tattha NaM caMpAe nayarIe seNiyassa raNNo putte cellaNAe devIe attae kUNie nAmaM rAyA hotthA- mahayAhimavaMta-mahaMta-malaya-maMdara-mahiMdasAre tassa NaM kUNiyassa raNNo paumAvaI nAmaM devI hotthA- sUmAlapANipAyA jAva mANussae kAmabhoge paccaNubhavamANI viharai tattha NaM caMpAe nayarIe seNiyassa raNNo bhajjA kUNiyassa raNNo cullamAuyA kAlI nAma devI hotthA- sUmAlapANipAyA jAva suruvA | dIparatnasAgara saMzodhitaH] [2] [19-nirayAvaliyANa Page #4 -------------------------------------------------------------------------- ________________ ajjhayaNaM-1 [6] tIse NaM kAlIe devIe putte kAle nAmaM kumAre hotthA- sUmAlapANipAe jAva surUve tae NaM se kAle kumAre annayA kayAi tihiM daMtisahassehiM tihiM AsasahassehiM tihiM rahasahassehiM tihiM maNuyakoDIhiM garulavvUhe ekkArasameNaM khaMDeNaM kUNieNaM saddhiM rahamusalaM saMgAmaM oyAe | [7] tae NaM tIse kAlIe devIe annayA kayAi kuDuMbajAgariya jAgaramANIe ayameyArUve ajjhatthie [ciMtie patthie manogae saMkappe ] samuppajjitthA- evaM khalu mamaM putte kAle kumAre tihiM daMtisahassehiM jAva oyAe, se manne kiM jaissai no jaissai ? jIvissai no jIvissai ? parAjiNissai no parAjiNissai ? kAlaM NaM kumAraM ahaM jIvamANaM pAsijjA ? ohayamaNa [saMkappA karayalapalhatthamuhI aTTajjhANovagayA omaMthiyavayaNanayanakamalA dInavivaNNavayaNA] jhiyAi / / teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre samosarie, parisA niggayA tae NaM tIse kAlIe devIe imIse kahAe lakhavAe samANIe ayameyArUve ajjhatthie jAva samuppajjitthA- evaM khalu samaNe bhagavaM mahAvIre puvvANupuTviM caramANe gAmANugAmaM dUijjamANe ihamAgate jAva viharai taM mahAphalaM khalu tahArUvANaM [arahaMtANaM bhagavaMtANaM nAmagoyassa vi savaNayAe kimaMga puNa abhigamana-vaMdana-namaMsaNapaDipacchaNa-pajjuvAsaNayAe egassa vi Arayissa dhammiyassa suvaNayassa savaNayAe kimaMga puNa] viulassa aTThassa gahaNayAe taM gacchAmi NaM samaNaM bhagavaM jAva pajjuvAsAmi imaM ca NaM eyArUvaM vAgaraNaM pucchissAmittikaTTa evaM saMpehei saMpehettA koDubiyapurise saddAvei saddAvettA evaM vayAsI- khippAmeva bho! devANuppiyA dhammiyaM jANappavaraM juttameva uvaTThaveha uvadvavettA jAva paccappiNaMti | tae NaM sA kAlI devI pahAyA jAva appamahagghAbharaNAlaMkiyasarIrA bahUhiM khujjAhiM jAva mahattaragavaMdaparikkhittA aMteurAo niggacchai niggacchittA jeNeva bAhiriyA uvaTThANasAlA jeNeva dhammie jANappavara teNeva uvAgacchai uvAgacchittA dhammiyaM jANappavaraM duruhai duhittA niyagapariyAlasaMparivaDA caMpaM nayariM majjhamajjheNaM niggacchai niggacchittA jeNeva puNNabhadde ceie teNeva uvAgacchai uvAgacchittA chattAdIe [titthayarAtisae pAsai pAsittA] dhammiyaM jANappavaraM Thavei ThavettA dhammiyAo jANappavarAo paccoruhai paccoruhittA bahUhiM khujjAhiM jAva mahattaragavaMda-parikkhittA jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai uvAgacchittA samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNa-payAhiNaM karei karettA vaMdai namasai vaMdittA namaMsittA ThiyA ceva saparivArA sussUsamANI namasamANI abhimuhA vinaeNaM paMjaliuDA pajjuvAsai tae NaM samaNe bhagavaM mahAvIre kAlIe devIe tIse ya mahaimahAliyAe isiparisAe dhamma parikahei jAva [eyassa dhammassa sikkhAe uvaTThie] samaNovAsae vA samaNovAsiyA vA viharamANe ANAe ArAhae bhavai, tae NaM sA kAlI devA samaNassa bhagavao mahAvIrassa aMtiyaM dhamma soccA ni hadvatuTTha-jAva evaM vayAsI-evaM khalu bhaMte! mama putte kAle kumAre tihiM daMtisahassehiM jAva rahamusalaM saMgAmaM oyAe se NaM bhaMte! kiM jaissai no jaissai ? jAva kAlaM NaM kumAraM ahaM jIvamANaM pAsejjA ? kAlIi samaNe bhagavaM mahAvIre kAliM devi evaM vayAsI- evaM khalu kAlI! tava putte kAle kumAre tihiM daMtisahassehiM jAva kUNieNaM raNNA saddhiM rahamusalaM saMgAma saMgAmemANe hayamahiya-pavaravIraghAiya-nivaDiya ciMdhajjhaya par3Age nirAloyAo disAo karemANe ceDagassa raNNo sapakkhaM sapaDidisiM raheNaM paDirahaM havvamAgae, tae NaM se dIparatnasAgara saMzodhitaH] [3] [19-nirayAvaliyANa Page #5 -------------------------------------------------------------------------- ________________ ceDae rAyA kAlaM kumAraM ejjamANaM pAsai pAsittA Asuratte jAva misimisemANe dhanuM parAmusai parAmusittA usuM parAmusai parAmusittA vaisAhaM ThANaM ThAi ThiccA AyAya- kaNNAyayaM usuM kare ajjhayaNaM-1 karettA kAlaM kumAraM egAhaccaM kUDAhaccaM jIviyAo vavarovei, taM kAlagae NaM kAlI! kAle kumAre, no ceva NaM tumaM kAlaM kumAraM jIvamANaM pAsihisi, tae NaM sA kAlI devI samaNassa bhagavao mahAvIrassa aMtiyaM eyamaTThe soccA nisamma mahayA puttasoeNaM apphuNNA samANI parasuniyattAviva caMpagalayA dhasatti dharaNIyalaMsi savvaMgehiM saMnivaDiyA, tae NaM sA kAlI devI muhuttaMtareNaM AsatthA visatthA samANI uTThAe uTThei uTThettA samaNaM bhagavaM mahAvIraM vaMdai namaMsai vaMdittA namaMsittA evaM vayAsI- evameyaM bhaMte! taha meyaM bhaMte! avitahameyaM bhaMte! asaMdiddhameyaM bhaMte! sacce NaM eyamaTThe se jaheyaM tubbhe vadaha tti kaTTu samaNaM bhagavaM mahAvIraM vaMdai jAva tameva dhammiyaM jANappavaraM duruhai durihittA jAmeva disiM pAubbhUyA tAmeva disiM paDigayA / [8] bhaMte! tti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdaD namaMsai vaMdittA namaMsittA evaM vayAsI kAle NaM bhaMte! kumAre tihiM daMtisahassehiM jAva rahamusalaM saMgAmaM saMgAmemANe ceDaeNaM raNNA gAhacca kUDAhaccaM jiviyAo vavarovie samANe kAlamAse kAlaM kiccA kahiMgate kahiM uvavanne ? goyamAti ! samaNe bhagavaM mahAvIre bhagavaM goyamaM evaM vayAsI- evaM khaluM goyamA ! kAle kumAre tihiM daMtisahassehiM jAva jIviyAo vavarovie samANe kAlamAse kAlaM kiccA cautthIe paMkappabhAe puDhavIe hemAbhre narage dasasAgarovamaTThiiesu neraiesa neraiyattAe uvavanne / [9] kAle NaM bhaMte! kumAre kerisaehiM AraMbhehiM kerisaehiM [samAraMbhehiM kerisaehiM] AraMbhasamAraMbhehiM kerisaehiM bhogehiM kerisaehiM saMbhogehiM kerisaehiM bhoga saMbhogehiM kerisaeNaM vA asubhakaDakammapabbhAreNaM kAlamAse kAlaM kiccA cautthIe paMkappabhAe puDhavIe jAva neraiyattAe uvavanne ? evaM khalu goyamA! teNaM kAleNaM teNaM samaeNaM rAyagihe nAmaM nayare hotthA - riddhatthimiya-samiddhe0 tattha NaM rAyagihe naya se nAmaM rAyA hotthA, mahayAhimavaMta-mahaMta malaya-maMdara mahiMdasAre tassa NaM seNiyassa raNNo naMdA nAmaM devI hotthA, sUmAla pANipAyA jAva viharai / tassa NaM seNiyassa raNNo putte naMdAe devIe attae abhae nAmaM kumAre hotthAsUmAlapAmipAe jAva surUve sAma-daMDa0 jahA citto jAva rajjadhurAe ciMtae yAvi hotthA, tassa NaM seNiyassa raNNo cellaNA nAmaM devI hotthA sUmAla pANipAyA jAva viharai, tae NaM sA cellaNA devI annayA kayAi taMsi tArisagaMsi vAsagharaMsi jAva sIhaM sumiNe pAsittANaM paDibuddhA jahA pabhAvaI jAva sumiNapADhagA paDivisajjiyA jAva cellaNA se vayaNaM paDicchittA jeNeva sae bhavaNe teNeva anupaviTThA / [10] tae NaM tIse cellaNAe devIe annayA kayAi tinhaM mAsANaM bahupaDinnA ayameyArUve dohale pAubbhUe- dhannAo NaM tAo ammayAo jAva jammajIviyaphale jAo NaM seNiyassa ranno uyaravalimaMsehiM sollehi ya taliehi ya bhajjiehi ya suraM ca jAva pasannaM ca AsAemANIo jAva paribhAemANIo dohalaM viNeMti, tae NaM sA cellaNA devI taMsi dohalaMsi aviNijjamANaMsi sukkA bhukkhA nimmaMsA oluggA oluggasarIrA nitteyA dInavimanavayaNA paMDullaiyamuhI omaMthiya nayanavayaNakamalA jahociyaM puppha-vattha-gaMdha-mallAlaMkAraM aparibhuMjamANI karayalamaliyavva kamalamAlA ohayamanasaMkappA jAva jhiyAi / tae NaM tIse cellaNAe devIe aMgapaDiyAriyAo cellaNaM devi sukkaM bhukkhaM jAva jhiyAyamANiM [dIparatnasAgara saMzodhitaH ] [19-nirayAvaliyANaM] [4] Page #6 -------------------------------------------------------------------------- ________________ pAsati pAsittA jeNeva seNie rAyA teNeva uvAgacchaMti uvAgacchittA jAva evaM vayAsI evaM khalu sAmI! cellaNA devI na yANAmo keNai kAraNeNaM sukkA bhukkhA jAva jhiyAi / ajjhayaNaM-1 tae NaM se seNie rAyA tAsi aMgapaDiyAriyANaM aMtie eyamaTThe soccA nisamma taheva saMbhaMte samANe jeNeva cellaNA devI teNeva uvAgacchai uvAgacchittA cillaNaM deviM sukkaM bhukkhaM jAva jhiyAyamANiM pAsittA evaM vayAsI- kiM NaM tumaM devANuppie! sukkA bhukkhA - jAva jhiyAyAsi ? tae NaM sA cellaNA devI seNiyassa raNNo eyamaTThe no ADhAi no parijANai tusiNIyA saMciTThai, tae NaM se seNie rAyA cellaNaM deviM doccaMpi taccaMpi evaM vayAsI- kiM NaM ahaM devANuppie ! eyamaTThassa no arihe savaNayAe jaM NaM tumaM eyamaTThe rahassI karesi ? tae NaM sA cellaNA devI seNieNaM rannA doccaMpi taccaMpi evaM vuttA samANI seNiyaM yaM evaM vayAsI- natthi NaM sAmI ! se kei aTThe jassa NaM tubbhe anarihA savaNayAe, no ceva NaM imassa aTThassa savaNayAe, evaM khalu sAmI ! mamaM tassa orAlassa jAva mahAsumiNassa tiNhaM mAsANaM bahupaDipuNNANaM ayameyArUve dohale pAubbhUe dhannAo NaM tAo ammayAo jAva jAo NaM tubbhaM uyaravalimaMsehiM sollaehiM ya jAva dohalaM viNeMti, tae NaM ahaM sAmI ! taMsi dohalaMsi avinijjamANaMsi sukkA bhukkhA jAva jhiyAyAmi / taNaM se seNie rAyA cellaNaM deviM evaM vayAsI- mA NaM tumaM devANuppie! ohayamaNasaMkappA jAva jhiyAhiM, ahaM NaM tahA ghattihAmi jahA NaM tava dohalassa saMpattI bhavissai tikaTTu cellaNaM deviM tAhiM iTThAhiM kaMtAhi piyAhiM maNunnAhiM maNAmAhiM orAlAhiM kallANAhiM sivAhiM dhannAhiM maMgallAhiM mitamahurasassirIyAhiM vaggUhiM samAsAsei, samAsAsettA cellaNAe devIe aMtiyAo paDinikkhamai paDinikkhamittA jeNeva bAhiriyA uvaTThANasAlA jeNeva sIhAsane teNeva uvAgacchai uvAgacchittA sIhAsaNavaraMsi puratthAbhimuhe nIsiyai, tassa dohalassa saMpattinimittaM bahUhiM Aehi ya uvAehiM ya uppattiyAe ya venaiyAe ya kammiyAe ya pAriNAmiyAe ya pariNAmemANe- pariNAmemANe tassa dohalassa AyaM vA uvAyaM vA ThijhaM vA aviMdamANe ohayamanasaMkappe jAva jhiyAyai / imaM ca NaM abhae kumAre pahAe jAva sarIre sayAo gihAo paDinikkhamai paDinikkhamittA jeNeva bAhiriyA uvaTThANasAlA jeNeva seNie rAyA teNeva uvAgacchi uvAgacchittA seNiyaM rAya ohayamanasaMkappaM jAva jhiyAyamANaM pAsai pAsittA evaM vayAsI- annayA NaM tAo! tubbhe mamaM pAsa haTTha jAva hiyayA bhavaha, kiM NaM tAo! ajja tubbhe ohayamanasaMkappA jAva jhiyAyaha ? taM jai NaM ahaM tAo! eyamaTThassa arihe savaNayAe to NaM tubbhe mama eyamahaM jahAbhUyamavitahaM asaMdiddhaM parikaheha jahA NaM ahaM tassa aTThassa aMtagamanaM karemi / tae NaM se seNie rAyA abhayaM kumAraM evaM vayAsI - natthi NaM puttA! se kei aTThe jassa tumaM anarihe savaNayAe, evaM khalu puttA! tava cullamAuyAe cellaNAe devIe tassa orAlassa jAva mahAsumiNassa tiNhaM mAsANaM bahupaDipunnANaM jAva jAo NaM mama udaravalimaMsehiM sollehi ya jAva dohalaM viNeMti tae NaM sA cellaNA devI taMsi dohalaMsi avinijjamANaMsi sukkA jAva jhiyAi, tae NaM ahaM puttA! tassa dohalassa saMpattinimittaM bahUhiM AehiM ya jAva ThiI vA aviMdamANe ohayamanasaMkappe jAva jhiyAmi / [dIparatnasAgara saMzodhitaH] [5] [19-nirayAvaliyANaM] Page #7 -------------------------------------------------------------------------- ________________ tae NaM se abhae kumAre seNiyaM rAyaM evaM vayAsI- mA NaM tAo! tubbhe ohayamanasaMkappA jAva jhiyAyaha ahaM NaM tahA ghattihAmi jahA NaM mama cullamAuyAe cellaNAe devIe tassa dohalassa saMpattI bhavissai tti kaTTa seNiyaM rAyaM tAhiM iTThAhiM jAva vaggUhi samAsAsei samAsAsettA jeNeva sae gihe teNeva ajjhayaNaM-1 uvAgacchai uvAgacchittA abhiMtarae rahassiyae ThANijje purise saddAvei saddAvettA evaM vayAsI- gacchaha NaM tubbhe devANuppiyA! sUNAo allaM maMsaM saruhiraM vatthipuDagaM ca giNhaha mamaM uvaNeha / tae NaM te ThANijjA purisA abhaeNaM kumAreNaM evaM vuttA samANA hadvatuTThA jAva karatala jAva paDisuNettA abhayassa kumArassa aMtiyAo paDinikkhamati paDinikkhamittA jeNeva sUNA teNeva uvAgacchaMti uvAgacchittA allaM maMsaM saruhiraM vatthipuDagaM ca giNhaMti giNhittA jeNeva abhae kumAre teNeva uvAgacchaMti uvAgacchittA karatala0 jAva taM allaM maMsaM saruhiraM vatthipuDagaM ca uvaNeti, tae NaM se abhae kumAra taM allaM maMsaM saruhiraM kappaNikappiyaM karei karettA jeNeva seNie rAyA teNeva uvAgacchar3a uvAgacchittA seNiyaM rAyaM rahassiyagaMsi sayaNijjaMsi uttANayaM nivajjAvei nivajjAvettA seNiyassa uyaravalIsu taM allaM maMsaM saruhiraM viravei, viravettA vatthipuDaeNaM veDhei veDhettA savaMtIkaraNeNaM karei karettA cellaNaM deviM uppiM pAsAe ulloyaNavaragayaM ThavAvei ThavAvettA cellaNAe devIe ahe sapakkhiM sapaDidisi seNiyaM rAyaM sayaNijjasi uttANagaM nivajjAvei, seNiyassa raNNo uyaravaliyamasAiM kappaNikappiyAiM karei karettA seyabhAyaNaMsi pakkhivai / tae NaM se seNie rAyA aliyamucchiyaM karei karettA muhattaMttareNaM annamanneNaM saddhiM saMlavamANe ciTThai, tae NaM se abhae kumAre seNiyassa ranno uyaravalimasAiM giNhei giNhettA jeNeva cellaNA devI teNeva uvAgacchai uvAgacchittA cellaNAe devIe uvaNei, tae NaM sA cellaNA devI seNiyassa ranno tehiM uyaravalimasehiM sollehiM ya jAva paribhujemANI dohalaM viNei, tae NaM sA cellaNA devI saMpuNNadohalA saMmAniyadohalA vocchinnadohalA taM gabbhaM suhaMsuheNaM parivahai / [11] tae NaM tIse cellaNAe annayA kayAi puvvarattAvarattakAlasamayaMsi ayameyArUve jAva saMkappe samuppajjitthA- jai tAva imeNaM dAraeNaM gabbhagaeNaM ceva piThaNo uyaravalimasAI khAiyAiM taM seyaM khalu me eyaM gabbhaM sADittae vA pADittae vA gAlittae vA viddhaMsittae vA, evaM saMpehei saMpehettA taM gabbhaM bahahiM gabbhasADaNehi ya gabbha pADaNehi ya gabbha gAlaNehi ya gabbhaviddhaMsaNehi ya icchai taM gabbhaM sADittae vA pADittae vA gAlittae vA viddhaMsittae vA no ceva NaM se gabbhe saDai vA paDati vA galati vA viddhaMsaha vA, tae NaM sA cellaNA devI taM gabbhaM jAhe no saMcAe gabbhasADaNehi ya jAva gabbhaviddhasaNehi ya tAhe saMtA taMtA paritaMtA niviNNA samANI akAmiyA avasavasA aTTaduhaTTavasaTTA taM gabbhaM parivahai / __ [12] tae NaM sA cellaNA devI navagrahaM mAsANaM bahupaDipuNNANaM jAva somAlaM suruvaM dAragaM payAyA, tae NaM tIse cellaNAe devIe ime eyArUve jAva samuppajjitthA- jai tAva imeNaM dAraeNaM gabbhagaeNaM ceva piuNo uyara-valimasAi khAiyAiM taM na najjai NaM esa dArae saMvaDDhamANe amhaM kulassa aMtakare bhavissai, taM seyaM khalu amhaM eyaM dAragaM egate ukkuruDiyAe ujjhAvittae evaM saMpehei saMpehettA dAsaceDiM saddAvei saddAvettA evaM vayAsI- gaccha NaM tumaM devANuppie! eyaM dAragaM egate ukkuruDiyAe ujjhAhi tae NaM sA dAsaceDI cellaNAe devIe evaM vuttA samANI jAva cellaNAe devIe eyamadaM vinaeNaM paDisuNei paDi[dIparatnasAgara saMzodhitaH] [6] [19-nirayAvaliyANaM] Page #8 -------------------------------------------------------------------------- ________________ suNettA taM dAragaM karayalapuDeNaM giNhittA asogavaNiyA uvAgacchittA taM dAragaM egate ukkuruDiyAe ujjhai, tae NaM teNaM dAraeNaM egate ukkuruDiyAe ujjhiteNaM samANeNaM sA asogavaNiyA ujjoviyA yAvi hotthA / tae NaM se seNie rAyA ImIse kahAe laddhaDhe samANe asogavaNiyA teNeva uvAgacchittA taM dAragaM egate ukkuruDiyAe ujjhiyaM pAsei pAsettA Asurutte jAva misimisemANe taM dAragaM karayalapuDeNaM ajjhayaNaM-1 giNhai giNhittA jeNeva cellaNA devI teNeva uvAgacchai uvAgacchittA cellaNaM deviM uccAvayAhiM AosaNAhiM Aosai uccAvayAhiM nibhaMchaNAhiM nibbhaMchei evaM uddhaMseiM uddhaMsettA evaM vayAsI- kIsa NaM tumaM mama puttaM egate ukkuruDiyAe ujjhAvesi tti kaTTa cellaNaM devi uccAvayasahasAvitaM karei karettA evaM vayAsItumaM NaM devANuppie! eyaM dAragaM anupuvveNaM sArakkhamANI saMgovemANI saMvaDDhehi, tae NaM sA cellaNA devI seNieNaM rannA evaM vuttA samANI lajjiyA viliyA viDDA karatalapariggahiyaM0 seNiyassa raNNo eyamadvaM vinaeNaM paDisuNei paDisuNettA taM dAragaM anupuvveNaM sArakkhamANI saMgovemANI saMvaDDhei / [13] tae NaM tassa dAragassa egate ukkuruDiyAe ujjhijjamANassa aggaMguliyA kukkuDipicchaeNaM dUmiyA yAvi hotthA, abhikkhaNaM-abhikkhaNaM pUyaM ca soNiyaM ca abhinissavei, tae NaM se dArae veyaNAbhibhUe samANe mahayA-mahayA saddeNaM Arasai, tae NaM se seNie rAyA tassa dAragassa ArasiyasaI soccA nisamma jeNeva se dArae teNeva uvAgacchai uvAgacchittA taM dAragaM karayalapuDeNaM giNhai giNhittA taM aggaMguliyaM AsayaMsi pakkhivai pakkhivittA pUyaM ca soNiyaM ca AsaeNaM Amusai / tae NaM se dArae nivvue nivveyaNe tusiNIe saMciTThai jAhe vi ya NaM se dArae veyaNAe abhibhUe samANe mahayA-mahayA saddeNaM Arasai tAhe vi ya NaM seNie rAyA jeNeva se dArae teNeva uvAgacchar3a uvAgacchittA taM dAragaM karayapuDeNaM giNhai nivvue nivveyaNe tusiNIe saMciTThai, tae NaM tassa dAragassa ammApiyaro paDhame divase ThitipaDiyaM kareMti bitie divase jAgariyaM kareMti tatie divase caMdasUradaMsaNiyaM kareMti evAmeva nivatte asuijAyakammakaraNe saMpatti bArasAhe divase ayameyArUvaM goNNaM guNanipphannaM nAmadhejjaM kareMti / jamhA NaM amhaM imassa dAragassa egate kkuruDiyAe ujjhijjamANassa aggaMguliyA kukkuDipicchaeNaM dumiyA taM hou NaM amhaM imassa dAragassa nAmadhejja-kUNie, tae NaM tassa dAragassa ammApiyaro nAmadhejjaM kareMti kUNie tti, tae NaM tassa kUNiyassa anupuvveNaM ThiivaDiyaM ca jahA mehassa jAva uppi pAsAyavaragae viharai aTThao dAo / [14] tae NaM tassa kUNiyassa kumArassa annayA kayAi puvvarattA jAva samuppajjitthA-evaM khalu ahaM seNiyassa ranno vAghAeNaM no saMcAemi sayameva rajjasiriM karemANe pAlemANe viharittae taM seyaM khalu mama seNiyaM rAyaM niyalabaMdhaNaM karettA appANaM mahayA-mahayA rAyAbhiseeNaM abhisiMcAvittae ttikaTTa evaM saMpehei saMpehettA seNiyassa ranno aMtarANi ya chiddANi ya vivarANi ya paDijAgaramANe-paDijAgaramANe viharai, tae NaM se kUNie kumAre seNiyassa ranno aMtaraM vA jAva mammaM alabhamANe annayA kayAi kAlAIe dasa kumAre niyaghare saddAvei saddAvettA evaM vayAsI- evaM khalu devANuppiyA! amhe seNiyassa ranno vAghAeNaM no saMcAemo sayameva rajjasiriM karemANA pAlemANA viharittae, taM seyaM khalu devANuppiyA! amhaM dIparatnasAgara saMzodhitaH] [7] [19-nirayAvaliyANa Page #9 -------------------------------------------------------------------------- ________________ seNiyaM rAyaM niyalabaMdhaNaM karettA rajjaM ca rahUM ca balaM ca vAhanaM ca kosaM ca koTThAgAraM ca janavayaM ca ekkArasabhAe viricittA sayameva rajjasiriM karemANANaM pAlemANANaM jAva viharittae / tae NaM te kAlAIyA dasa kumArA kUNiyassa kumArassa eyamadvaM vinaeNaM paDisuNeti, tae NaM se kUNie kumAre annayA kayAi seNiyassa raNNo aMtaraM jANai jANittA seNiyaM rAyaM niyalabaMdhaNaM karei karettA appANaM mahayA-mahayA rAyAbhiseeNaM abhisiMcAvei, tae NaM se kUNie kumAre rAyA jAemahayA0 tate NaM se kUNie rAyA annayA kayAi pahAe jAva savvAlaMkAra vibhUsie cellaNAe devIe pAyadae ajjhayaNaM-1 havvamAggacchai / [15] tae NaM se kaNie rAyA cellaNaM deviM ohayamanasaMkappaM jAva jhiyAyamANiM pAsai, pAsittA cellaNAe devIe pAyaggahaNaM karei, karettA cellaNaM deviM evaM vayAsI- kiM NaM ammo! tumheM na tuTThI vA na Usae vA na harise vA na AnaMde vA ? jaM NaM ahaM sayameva rajjasiriM jAva viharAmi, tae NaM sA cellaNA devI kUNiyaM rAyaM evaM vayAsI- kahaM NaM puttA! mamaM tuTThI vA ussae vA harise vA AnaMde vA bhavissai ? jaM NaM tumaM seNiyaM rAyaM piyaM devayaM gurujanaM accaMtanehAnurAgarattaM niyalabaMdhaNaM karettA appANaM mahayA-mahayA rAyAbhiseNaM abhisiMcesi, tae NaM se kUNie rAyA cellaNaM devi evaM vayAsI- ghAeukAme NaM ammo! mamaM seNie rAyA, evaM mAreuM baMdheu nicchumiTha kAmae NaM ammo! mamaM seNie rAyA, taM kahaM NaM ammo! mamaM seNie rAyA accaMta nehAnarAgaratte ? tae NaM sA cellaNA devI kUNiyaM rAyaM evaM vayAsI evaM- khalu puttA! tumaMsi mamaM gabbhe AbhUe samANe tiNhaM mAsANaM bahupaDipunnANaM mamaM ayameyArUve dohale pAubbhUe dhannAto NaM tAto ammayAto jAva aMgapaDicAriyAo niravasesaM bhANiyavvaM jAva jAhe vi ya NaM tumaM veyaNAe abhibhUte mahattA jAva tusiNIe saMciTThasi, evaM khalu tava puttA! seNie rAyA accaMtanehAnurAgaratte / tae NaM se kUNie rAyA cellaNAe devIe aMtie eyamaDhe soccA nisamma cellaNaM deviM evaM vayAsI- duDu, NaM ammo! mae kayaM seNiyaM rAyaM piyaM devayaM gurujanagaM accaMtanehAnurAgarattaM niyalabaMdhaNaM karateNaM, taM gacchAmi NaM seNiyassa ranno sayameva niyalANi chiMdAmi ttikaTTa parasuhatthagae jeNeva cAragasAlA teNeva pahArettha gamaNAe, tae NaM seNie rAyA kUNiyaM rAyaM parasuhatthagayaM ejjamANaM pAsai pAsittA evaM vayAsI- esa NaM kaNie kamAre apatthiyapatthae jAva sirihiriparivijjae parasahatthagae iha havvamAgacchai taM na najjai NaM mamaM keNai-kumAreNaM mArissai ttikaTTa bhIe jAva saMjAyabhae tAlapuDagaM visaM AsagaMsi pakkhivai, tae NaM se seNie rAyA tAlapaDagavise AsagaMsi pakkhitte samANe mahattaMtareNaM pariNamamANaMsi nippANe niccidre jIvavippajaDhe oDaNNe | tae NaM se kUNie kumAre jeNeva cAragasAle teNeva uvAgae, seNiyaM rAyaM nippANaM nicceTuM jIvavippajaDhaM oiNNaM pAsai pAsittA mahayA piisoeNaM apphuNNe samANe parasuniyatte viva caMpagavarapAyave dhasatti dharaNIyalaMsi savvaMgehiM saMnivaDie, tae NaM se kUNie rAyA muhuttareNaM Asatthe samANe royamANe kaMdamANe soyamANe vilavamANe evaM vayAsI- aho NaM mae adhanneNaM apunneNaM akayapunneNaM duI kayaM seNiyaM rAyaM piyaM deyavaM gurujanagaM accaMtanehAnurAgattaM niyabalabaMdhaNaM karateNaM mama mUlAgaM ceva NaM seNie rAyA dIparatnasAgara saMzodhitaH] 18] [19-nirayAvaliyANa Page #10 -------------------------------------------------------------------------- ________________ kAlagae ttikaTTa Isara-talavara-jAva saMdhivAlasaddhiM saMpararivuDe royamANe jAva mahayA iDDhIsakkAra-samudaeNaM seNiyassa ranno nIharaNaM karei, bahUiM loiyAiM mayakiccAI karei / tae NaM se kUNie rAyA eeNaM mahayA manomAnasieNaM dukkheNaM abhibhUe samANe annayA kayAiM aMteurapariyAlasaMparivur3e sabhaMDamattovagaraNamAyAe rAyagihAo paDinikkhamittA jeNeva caMpA nayarI teNeva uvAgacchai, tattha vi ya NaM viulabhogasamiisamaNNAgae kAleNaM appasoe jAe yAvi hotthA / [16] tae NaM se kUNie rAyA annayA kayAi kAlAIe dasa kumAre saddAvei saddAvettA rajjaM ca jAva janavayaM ca ekkArasabhAe viriMcai viriMcittA sayameva rajjasiriM karemANe pAlemANe viharar3a / [17] tattha NaM caMpAe nayarIe seNiyassa ranno putte cellaNAe devIe attae kUNiyassa ranno ajjhayaNaM-1 sahoyare kanIyase bhAyA vehalle nAmaM kumAre hotthA- sUmAle jAva surUve, tae NaM tassa vehallassa kumArassa seNieNaM rannA jIvaMtaeNaM ceva seyaNae gaMdhahatthI aTThArasavaMke hAre ya puvvadinne, tae NaM se vehalle kumAre seyaNaeNaM gaMdhahatthiNA aMteurapariyAlasaMparivuDe caMpaM nayariM majhamajjheNaM niggacchai, niggacchittA abhikkhaNaM-abhikkhaNaM gaMgaM mahAnaI majjhaNayaM oyarai, tate NaM seyaNae gaMdhahatthI devIo soMDAe giNhai giNhittA tAo uddhayattai, ttA appegaiyAo puDhe Thavei appegaiyAo khaMdhe Thavei appegaiyAo kuMbhe Thavei appegaiyAo sIse Thavei appegaiyAo daMtamUsale Thavei appegaiyAo soMDAe gahAya uDDhaM vehAsaM uvvihai appegaiyAo soMDAgayAo aMdolAvei appegaiyAo daMtaMtaresu nINei appegaiyAo sIbhareNaM NhANei appegaiyAo anegehiM kIlAvaNehi kIlAvei, tae NaM caMpAe nayarIe siMdhADaga-tiga-caukka-caccara-mahApaha pahesu bahujano annamannassa evamAikkhar3a jAva evaM parUvei evaM khalu devANuppiyA! vehalle kumAre seyaNaeNaM gaMdhahatthiNA aMteuraM taM ceva jAva anegehiM kIlAvaNaehiM kIlAvei taM esa NaM vehalle kumAre rajjasiriphalaM paccaNubhavamANe viharai, no kuNie rAyA / tate NaM tIse paumAvaIe devIe imIse kahAe laddhaTThAe samANIte ayameyArUve jAva samuppajjitthA evaM khalu vehallekumAre seyaNaeNaM gaMdhahatthiNA jAva anegehiM kIlAvaNaehiM kIlAveti, taM esa NaM vehallakamAre rajjasiriphalaM paccaNabbhavamANe viharati, no koNie rAyA, taM kiM NaM amhaM vA jAva janavaeNaM vA jai NaM amhaM seyaNage gaMdhahatthI natthi ? taM seyaM khalu mamaM kUNiyaM rAyaM eyamadvaM vinnavittae ttikaTTa evaM saMpehei saMpehettA jeNeva kUNie rAyA teNeva uvAgacchar3a uvAgacchittA karatala jAva evaM vayAsI- evaM khalu sAmI! vehalle kumAre seyaNaeNaM gaMdhahatthiNA jAva anegehiM kIlAvaNaehiM kIlAvei, taM kiM NaM sAmI! amhaM rajjeNaM vA jAva janavaeNaM vA jai NaM amhaM seyaNae gaMdhahatthI natthi ? tae NaM se kUNie rAyA paumAvaIe devIe eyamadaM no ADhAi no parijANaiM tusiNIe saMciTThai, tae NaM sA paumAvaI devI abhikkhaNaM-abhikkhaNaM kUNiyaM rAyaM eyamaTuM vinnavei, tae NaM se kUNie rAyA annayA kayAi vehallaM kumAraM saddAvei saddAvettA seyaNagaM gaMdhahatthiM aTThArasavaMkaM ca hAraM jAyai, tae NaM se vehalle kumAre kUNiyaM rAyaM evaM vayAsI- evaM khalu sAmI! seNieNaM raNNA jIvaMtaeNaM ceva seyaNae dIparatnasAgara saMzodhitaH] [9] [19-nirayAvaliyANa Page #11 -------------------------------------------------------------------------- ________________ gaMdhahatthI aTThArasavaMke ya hAre dinne, taM jai NaM sAmI! tubbhe mamaM rajjassa ya jAva janavayassa ya addhaM dalayaha to NaM ahaM tubbhaM seyaNayaM gaMdhahatthiM aTThArasavaMkaM ca hAraM dalayAmi | tae NaM se kUNie rAyA vehallassa kumArassa eyamadvaM no ADhAi no parijANai, abhikkhaNaMabhikkhaNaM seyaNagaM gaMdhahatyiM aTThArasavaMkaM ca hAraM jAyai, tae NaM tassa vehallassa kumArassa kUNieNaM rannA abhikkhaNaM abhikkhaNaM seyaNagaM gaMdhahatthiM aTThArasavaMkaM ca hAraM jAyamANassa evaM saMkappe samuppajjitthA evaM akkhiviukAme NaM gihiukAme NaM uddAleukAme NaM mamaM kUNie rAyA seyaNagaM gaMdhahatthiM aTThArasavaMkaM ca hAraM taM jAva na akkhivai na giNhai na uddAlei mamaM kaNie rAyA tAva seyaNagaM gaMdhahatthiM aTThArasavaMkaM ca hAraM gahAya aMteurapariyAlasaMparivuDassa sabhaMDamattadovagaraNamAyAe caMpAo nayarIo paDinikkhamittA vesAlIe nayarIe ajjagaM ceDayaM rAyaM uvasaMpajjittANaM viharittae / evaM saMpehei saMpehettA kUNiyassa raNNo aMtarANi ya jAva paDijAgaramANe viharai, tae NaM se vehalle kamAre annayA kayAi kaNiyassa raNNo aMtaraM jANaittA seyaNagaM gaMdhahatthiM aTThArasavaMkaM ca hAraM ajjhayaNaM-1 gahAya aMteura pariyAlasaMparivur3e sabhaMDamattovagaraNamAyAe caMpAo nayarIo paDinikkhamai paDinikkhamittA jeNeva vesAlI nayarI teNeva uvAgacchai uvAgacchittA vesAlIe nayarIe ajjagaM ceDayaM rAyaM uvasaMpijjittA NaM viharai tae NaM se kUNie rAyA imIse kahAe laddhaDhe samANe- evaM khalu vehalle kumAre mamaM asaMvidite NaM seyaNagaM gaMdhahatthiM aTThArasavaMkaM ca hAraM gahAya aMteura pariyAlasaMparivuDe jAva ajjagaM ceDayaM rAyaM / uvasaMpajjittA NaM viharai, taM seyaM khalaM mama seyaNagaM gaMdhahatthiM aTThArasavaMkaM ca hAraM ANe dUyaM pesittae | evaM saMpeheiM saMpehettA dUyaM saddAvei saddAvettA evaM vayAsI- gacchaha NaM tumaM devANuppiyA! vesAliM nayariM, tattha NaM tumaM mamaM ajjagaM ceDagaM rAyaM karatalaM vaddhAvettA evaM vayAhi- evaM khalu sAmI! kUNie rAyA vinnavei esa NaM vehalle kumAre kUNiyassa ranno asaMviditeNaM seyaNagaM gaMdhahatthiM aTThArasavaMkaM ca hAraM gahAya ihaM havvamAgae, tae NaM tubbhe sAmI kUNiyaM rAyaM anugiNhamANA seyaNagaM gaMdhahatthiM aTThArasavaMkaM ca hAraM kUNiyassa ranno paccappiNaha vehallaM kumAraM ca peseha, tae NaM se dUe kUNieNaM rannA evaM vutte samANe karatala0 jAva paDisuNettA jeNeva sae gihe teNeva uvAgacchai uvAgacchittA jahA citto tahA jAva ceDayaM rAyaM jaeNaM vijaeNaM vaddhAvei vaddhAvettA evaM vayAsI- evaM khalu sAmI! kUNie rAyA vinnavei- esa NaM vehalle kumAre taheva bhANiyavvaM jAva vehallaM kumAraM ca peseha / tae NaM se ceDae rAyA taM dUyaM evaM vayAsI jaha ceva NaM devANuppiyA! kUNie rAyA seNiyassa ranno putte cellaNAe devIe attae mamaM nattue taheva NaM vehalle vi kumAre seNiyassa raNNo putte cellaNAe devIe attae mamaM nattue, seNieNaM raNNA jIvaMteNaM ceva vehallassa kumArassa seyaNage gaMdhahatthI bhaTThArasavaMke ya hAre pavvavidiNNe, taM jai NaM kUNie rAyA vehallassa rajjassa ya janavayassa ya addhaM dalayai to NaM ahaM seyaNagaM gaMdhahatthiM aTThArasavaMkaM ca hAraM kUNiyassa raNNo paccappiNAmi, vehallaM ca kumAraM pesemi, na taM dUyaM sakkArei saMmANei paDivisajjei / tae NaM se dUe ceDaeNaM raNNA paDivisajjie samANe jeNeva cAughaMTe Asarahe teNeva uvAgacchai uvAgacchittA cAugghaMTe AsarahaM duruhati, vesAliM nayariM majjhamajjheNaM niggacchai niggacchittA suhehiM vasahI hiM pAyarAsehiM jAva vaddhAvettA evaM vayAsI- evaM khala sAmI! ceDae rAyA ANavei- jae ceva NaM kUNie rAyA seNiyassa raNNo putte cellaNAe devIe attae mamaM nattue taM ceva bhANiyavvaM jAva vehallaM ca dIparatnasAgara saMzodhitaH] [10] [19-nirayAvaliyANa Page #12 -------------------------------------------------------------------------- ________________ kumAraM pesemi, taM na detiNaM sAmI! ceDae rAyA seyaNagaM aTThArasavaMkaM hAraM ca vehallaM ca no peseti, tae NaM se kUNie rAyA doccaMpi dUyaM saddAvei saddAvettA evaM vayAsI- gaccha NaM tumaM devANuppiyA! vesAliM nayariM tattha NaM tumaM mama ajjagaM ceDagaM rAyaM jAvaM evaM vayAhi- evaM khalu sAmI ! kUNie rAyA vinnavei- jANi kANi vi rayaNANi samuppajjaMti savvANi tANi rAyakulagAmINi, seNiyassa raNNo rajjasiriM karemANassa pAlemA-Nassa duve rayaNA samuppannA taM jahA - seyaNae gaMdhahatthI aTThArasavaMke hAre, taM NaM tubbhe sAmI! rAyakulaparaMparAgayaM ThiiyaM alovemANA seyaNagaM gaMdhahatthiM aTThArasavaMkaM ca hAraM kUNiyassa ranno paccappiNaha, vehallaM kumAraM ca peseha, taNaM se dUe kUNissa ranno taheva jAva vaddhAvettA evaM vayAsI- evaM khalu sAmI! kUNi rAyA vinnavei- jAva vehallaM kumAraM ca peseha, tae NaM se ceDae rAyA taM dUyaM evaM vayAsI- jaha ceva NaM devANuppiyA! kUNie rAyA seNiyassa ranno putto cellaNAe devIe attae jahA paDhamaM jAva vehallaM ca kumAraM pesemi, na annahA-taM dUyaM sakkArei saMmANei paDivisajjei, tae NaM se dUe jAva kUNiyassa ranno vRddhAvettA ajjhayaNaM - 1 evaM vayAsI- ceDae rAyA ANaveti jaha ceva NaM devANuppiyA ! kUNie rAyA seNiyassa ranno putte cellAe devIe attae jAva vehallaM ca kumAraM no pesei, tae NaM se kUNie rAyA tassa dUyassa aMtie eyamaTThe soccA nissamma A misimisemANe taccaM dUyaM saddAvei sadyAvettA evaM vayAsI- gaccha NaM tumaM devANuppiyA! vesAlIe nayarIe ceDagassa ranno vAmeNaM pAraNaM pAdapIThaM akkamAhi akkamittA kuMtaggeNaM lehaM panAvehi panAvettA Asuru jAva misimisemANe tivaliyaM bhiuDiM nilADe sAhaTTu ceDagaM rAyaM evaM vayAhi- haM bho! ceDagarAyA apatthiyapatthagA! duraMta jAva parivajjiyA esa NaM kUNie rAyA ANavei- paccappiNAhiM NaM kUNiyassa raNNo seyaNayaM gaMdhahatthiM, aTThArasavaMkaM ca hAraM, vehallaM ca kumAraM pesehiM ahavA juddhasajje ciTThAhi, esa NaM kUNi rAyA sabale savAhane sakhaMdhAvAre NaM juddhasajje iha havvamAgacchai / taNaM se dUra karayala taheva jAva jeNeva ceDae rAyA teNeva uvA0 ttA karatala0 jAva vaddhA0 ttA evaM vayAsI- esa NaM sAmI mamaM vinayapaDivattI imA kUNiyassa ranno ANattI ceDagassa ranno vAmeNaM pAeNaM pAyapIDhaM akkamai akkamittA Asuratte kuMtaggeNaM lehaM paNAmei taM ceva sabalakhaMdhAvAre NaM iha havvamAgacchai, tae NaM se ceDae rAyA tassa dUyassa aMtie eyamaTThe soccA nisamma Asurutte jAva sAhaddu evaM vayAsI- na appiNAmi NaM kUNiyassa ranno seyaNagaM gaMdhahatthiM aTThArasavaMkaM ca hAraM, vehallaM ca kumAraM no pesemi, esa NaM juddhasajje ciTThAmi taM dUyaM asakkAriyaM asaMmANiya avaddAreNaM nicchuhAveiM / [18] tae NaM se kUNie rAyA tassa dUyassa aMtie eyamaTThe soccA nisamma Asurutte kAlAdIe dasa kumAre saddAvei sadyAvettA evaM vayAsI- evaM khalu devANuppiyA! vehalle kumAre mamaM asaMviditte NaM seyaNagaM gaMdhahatthiM aTThArasavaMkaM ca hAraM aMteuraM sabhaMDaM ca gahAya caMpAo nikkhamai, nikkhamittA vesAliM0 ajjagaM ceDayaM rAyaM uvasaMpajjittA NaM viharai, tate NaM mae seyaNagassa gaMdhahatthissa aTThArasa-vaMkassa hArassaya aTThAe dUyA pesiyA, te ya ceDaeNa rannA imeNaM kAraNeNaM paDisehittA aduttaraM ca NaM mamaM tacce [ dIparatnasAgara saMzodhitaH ] [11] [19-nirayAvaliyANaM] Page #13 -------------------------------------------------------------------------- ________________ dUra asakkArie asamANie avadAreNaM nicchuhAvie taM seyaM khalu devANuppiyA! amhaM ceDagassa raNNo juttaM giNhittae / tae NaM te kAlAdIyA dasa kumArA kUNiyassa ranno eyamaDhe vinaeNaM paDisuNeti, tae NaM se kUNie rAyA te kAlAdIe dasa kumAre evaM vayAsI- gacchaha NaM tubbhe devANuppiyA! saesu-saesu rajjesu patteyaM-patteyaM NhAyA jAva pAyacchittA hatthikhaMdhavaragayA patteyaM-patteyaM tihiM daMtisahassehiM tihiM AsasahassehiM tihiM rahasahassehiM tihiM maNussakoDIhiM saddhiM saMparivuDe savviDDhIe jAva raveNaM saehiMto-saehito nayarehiMto paDinikkhamaha paDinikkhamittA mamaM aMtiyaM pAubbhavaha | tae NaM te kAlAdIyA dasa kumArA kUNiyassa raNNo eyamahU~ soccA saesu saesu rajjesu patteyaM patteyaM NhAyA jAva tIhiM maNussakoDIhiM saddhiM saMparivUDA jAva raveNaM saehiMto saehiMto nagarehito paDinikkhamittA jeNeva aMgajanavae jeNeva caMpA nayarI jeNeva kUNie rAyA teNeva uvAgayA karayala-jAva vaddhAti, tae NaM se kUNie rAyA koDubiyapurise saddAvei saddAvettA evaM vayAsI- khippAmeva bho devANuppiyA! AbhisekkaM hatthirayaNaM paDikappeha haya-gaya-raha-pavarajoha-kaliyaM cAuraMgiNiM seNaM sannAheha mamaM eyamANattiyaM paccappiha jAva paccappiNaMti / tae NaM se kUNie rAyA jeNeva majjaNaghare teNeva uvAgacchai jAva paDiniggacchittA jeNeva ajjhayaNaM-1 bAhiriyA uvaTThANasAlA jAva gayavai naravaI durUDhe, tae NaM se kUNie rAyA tihiM daMtisahassehiM jAva raveNaM caMpaM nayariM majjhamajjheNaM niggacchai niggacchittA jeNeva kAlAdIya dasa kumArA teNeva uvAgacchai uvAgacchittA kAlAdIehiM dasahiM kumArehiM saddhiM egato milAyai, tae NaM se kUNie rAyA tettIsAe daMtisahassehiM jAva tettIsAe maNussakoDIhiM saddhiM saMparivuDe savviDDhIe jAva raveNaM suhehiM vasahI pAyarAsehiM nAivigiTehiM aMtarAvAsehiM vasamANe vasamANe aMgajanavayassa majjhaMmajjheNaM jeNeva videhe janavae jeNeva vesAlI nayarI teNeva pahArettha gamaNAe | tae NaM se ceDae rAyA imIse kahAe laddhaDhe samANe nava mallaI nava lecchaI kAsIkosalahA aTThArasavi gaNarAyANo saddAvei saddAvettA evaM vayAsI- evaM khalu devANuppiyA vehallekumAre kUNiyassa ranno asaMvidie NaM seyaNagaM gaMdhahatthiM aTThArasavaMkaM ca hAraM gahAya ihaM havvamAgae, tae NaM kUNieNaM seyaNagassa gaMdhahatthissa aTThArasavaMkassa ya hArassa aTThAe tao dUyA pesiyA, te ya mae imeNaM kAraNeNaM paDisehiyA, tae NaM se kaNie mamaM eyamahU~ apaDisaNamANe cAuraMgiNIe senA saddhiM saMparivaDe jajjhasejje ihaM havvamAgacchai, taM kiM NaM devANuppiyA! seyaNagaM gaMdhahatyiM aTThArasavaMkaM ca hAraM kUNiyassa raNNo paccappiNAmo ? vehallaM kamAraM pesemo ? udAha jajjhitthA ? tae NaM nava mallaI nava lecchavi kAsI kosalagA aTThArasavi-gaNarAyANo evaM vayAsI- no eyaM sAmI! juttaM vA pattaM vA rAyasarisaM vA jaM NaM seyaNagaM gaMdhahatthiM aTThArasavaMkaM ca hAraM kUNiyassa ranno paccappiNijjai vehalle ya kumAre saraNAgae pesijjai, taM jai NaM kUNie rAyA cAuraMgiNIe senAe saddhiM saMparivuDe jujjhasajje ihaM havvamAgacchai, tae NaM amhe kUNieNaM rannA saddhiM jujjhAmo, tae NaM se ceDae rAyA te nava mallaI jAva gaNarAyANo evaM vayAsI- jai NaM devANuppiyA! tubbhe kUNieNaM raNNA saddhiM jujjhaha taM gacchaha NaM devANuppiyA! saesu-saesu rajjesu jahA kAlAdIyA jAva jaeNaM vijaeNaM vaddhAti / dIparatnasAgara saMzodhitaH] [12] [19-nirayAvaliyANa Page #14 -------------------------------------------------------------------------- ________________ tae NaM se ceDae rAyA koDubiyapurise saddAvei saddAvettA evaM vayAsI- khippAmeva bho devANuppiyA! AbhisekkaM hatthirayaNaM paDikappeha jahA kUNie jAva gayavaiM naravaI durUDhe, tae se ceDae rAyA tihiM daMtisahassehiM jahA kUNie jAva vesAliM nayariM majjhaMmajjheNaM niggacchai, niggacchittA jeNeva te nava mallaI jAva gaNarAyANo teNeva uvAgacchai / tae NaM se ceDae rAyA sattAvaNNAe daMtisahassehiM jAva sattAvaNNAe maNassakoDIehiM saddhi saMparivuDe savviDDhIe jAva duMduhi-nigdhosanAiyaraveNaM suhehiM vasahIhiM-pAyarAsehiM nAivigiTehiM aMtarAvAsehiM vasamANe-vasamANe videhaM janavayaM majjhamajjheNaM jeNeva desapaMte teNeva uvAgacchai uvAgacchittA khaMdhAvAranivesaM karei karettA kUNiyaM rAyaM paDivAlemANe jujjhasajje ciTThai / tae NaM se kUNie rAyA savviDDhIe jAva raveNaM jeNeva desapaMte teNeva uvAgacchai uvAgacchittA ceDayassa ranno joyaNaMtariyaM khaMdhAvAranivesaM kareDa, tae NaM te donnivi rAyANo raNabhamiM sajjAveMti sajjAvettA raNabhUmi jayaMti, tae NaM se kUNie rAyA tettIsAe daMtisahassehiM jAva maNussakoDIhiM garulavvUhaM raei raettA garulavvUheNaM rahamusalaM saMgAma uvAyAte, tae NaM se ceDage rAyA sattAvaNNAe daMti-sahassehiM jAva maNussakoDIhiM sagaDavUhaM raei raettA sagaDavUheNaM rahamusalaM saMgAmaM uvAyAte, tae NaM te doNha-vi rAINaM aNIyA saNNaddha jAva gahiyAuha-paharaNA maMgaitehiM phalaehiM nikkaTThAhiM asIhiM asaMgAehiM toNehiM sajIvehiM dhaNUhiM samukkhittehiM sarehiM samullAliyAhiM DAvAhiM osAriyAhiM UrughaMTAhiM chippatUreNaM vajjamAajjhayaNaM-1 NeNaM mahayA ukkiTThasIhanAya-bolakalakalaraveNaM samuddaravabhUyaM piva karemANA savviDDhIe jAva raveNaM haya-gayA hayagaehiM gayagayA gayagaehiM rahagayA raegaehiM pAyattiyA pAyattiehiM annamannehiM saddhiM saMpalaggA yAvi hotthA / tae NaM te doNhavi rAINaM aniyA niyagasAmIsAsanAnarattA mahayA janakkhayaM janavahaM janappa-madaM janasaMvaTTakappaM naccaMtakabaMdhakarabhImaM ruhirakaddamaM karemANA annamanneNaM saddhiM jujjhaMti, tae NaM se kAle kumAre tihiM daMtisahassehiM jAva tihiM manussakoDIhiM garulavvaheNaM ekkAsameNaM khaMdheNaM kUNieNaM rannA saddhiM rahamusalaM saMgAma saMgAmemANe hayamahiya jahA bhagavayA kAlIe devIe parikahiyaM jAva jIviyAo vavarovei / taM eyaM khalu goyamA! kAle kumAre erisaehiM AraMbhehiM jAva erisaeNaM asubhakaDakamma pabbhAreNaM kAlamAse kAlaM kiccA cautthIe paMkappabhAe puDhavIe hemAbhe narae jAva neraiyattAe uvavanne / ___[19] kAle NaM bhaMte! kumAre cautthIo puDhavIo anaMtaraM uvvaTTittA kahiM gacchihii kahiM uvavajjihii ? goyamA! mahAvidehe vAse jAiM kulAiM bhavaMti taM0 aDDhAiM jahA daDhapaiNNo jAva sijjhihii mahii jAva aMtaM kAhii, taM evaM khala jaMba! samaNemaM bhagavayA mahAvIreNaM jAva saMpatteNaM nirayAvaliyANaM paDhamassa ajjhayaNassa ayamaDhe pannatte, ttibemi / / * paDhamaM ajjhayaNaM samattaM . 0 bittIyaM ajjhayaNaM sukAlaM 0 [20] jai NaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM nirayAvaliyANaM paDhamassa ajjhayaNassa ayamaDhe pannatte doccassa NaM bhaMte! ajjhayaNassa nirayAvaliyANaM samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM ke aTre pannatte ? dIparatnasAgara saMzodhitaH] [13] [19-nirayAvaliyANa Page #15 -------------------------------------------------------------------------- ________________ evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM caMpA nAmaM nayarI hotthA, punnabhadde ceie, kUNie rAyA, paumAvaI devI, tattha NaM caMpAe nayarIe seNiyassa ranno bhajjA kUNiyassa ranno cullamAuyA sukAlI nAmaM devI hotthA sUmAlA0 tIse NaM sukAlIe devIe putte sukAle nAma kumAre hotthA-sukumAle0 | tae NaM se sukAle kumAre annayA kayAi tihiM daMtisahassehiM jahA kAlo kumAro niravasesaM taM ceva bhANiyavvaM jAva mahAvidehe vAse aMtaM kAhii / evaM nirayAvaliyANaM bIyassa ajjhayaNassa ayamaDhe pannatte, ttibemi / 0 bittIyaM ajjhayaNaM samattaM . 03-10 ajjhayaNANi 0 [21] evaM sesAvi aTTa ajjhayaNA neyavvA paDhamasarisA. navaraM mAyAo sarisanAmAo / nirayAvaliyANaM samattaM, nikkhevo savvAsiM bhANiyavvo / 0 3-10 ajjhayaNANi samattAni . muni dIparatnasAgareNa saMzodhitAH sampAditAzca "nirayAvaliyANaM-uvaMgasuttaM sammattaM' 19 / nirayAvaliyANaM aTThamaM uvaMgasattaM sammattaM | dIparatnasAgara saMzodhitaH] [14] [19-nirayAvaliyANa