________________
पासति पासित्ता जेणेव सेणिए राया तेणेव उवागच्छंति उवागच्छित्ता जाव एवं वयासी एवं खलु सामी! चेल्लणा देवी न याणामो केणइ कारणेणं सुक्का भुक्खा जाव झियाइ ।
अज्झयणं-१
तए णं से सेणिए राया तासि अंगपडियारियाणं अंतिए एयमट्ठे सोच्चा निसम्म तहेव संभंते समाणे जेणेव चेल्लणा देवी तेणेव उवागच्छइ उवागच्छित्ता चिल्लणं देविं सुक्कं भुक्खं जाव झियायमाणिं पासित्ता एवं वयासी- किं णं तुमं देवाणुप्पिए! सुक्का भुक्खा - जाव झियायासि ? तए णं सा चेल्लणा देवी सेणियस्स रण्णो एयमट्ठे नो आढाइ नो परिजाणइ तुसिणीया संचिट्ठइ, तए णं से सेणिए राया चेल्लणं देविं दोच्चंपि तच्चंपि एवं वयासी- किं णं अहं देवाणुप्पिए ! एयमट्ठस्स नो अरिहे सवणयाए जं णं तुमं एयमट्ठे रहस्सी करेसि ?
तए णं सा चेल्लणा देवी सेणिएणं रन्ना दोच्चंपि तच्चंपि एवं वुत्ता समाणी सेणियं यं एवं वयासी- नत्थि णं सामी ! से केइ अट्ठे जस्स णं तुब्भे अनरिहा सवणयाए, नो चेव णं इमस्स अट्ठस्स सवणयाए, एवं खलु सामी ! ममं तस्स ओरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुण्णाणं अयमेयारूवे दोहले पाउब्भूए धन्नाओ णं ताओ अम्मयाओ जाव जाओ णं तुब्भं उयरवलिमंसेहिं सोल्लएहिं य जाव दोहलं विणेंति, तए णं अहं सामी ! तंसि दोहलंसि अविनिज्जमाणंसि सुक्का भुक्खा जाव झियायामि ।
तणं से सेणिए राया चेल्लणं देविं एवं वयासी- मा णं तुमं देवाणुप्पिए!
ओहयमणसंकप्पा जाव झियाहिं, अहं णं तहा घत्तिहामि जहा णं तव दोहलस्स संपत्ती भविस्सइ तिकट्टु चेल्लणं देविं ताहिं इट्ठाहिं कंताहि पियाहिं मणुन्नाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं मितमहुरसस्सिरीयाहिं वग्गूहिं समासासेइ, समासासेत्ता चेल्लणाए देवीए अंतियाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सीहासने तेणेव उवागच्छइ उवागच्छित्ता सीहासणवरंसि पुरत्थाभिमुहे नीसियइ, तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहि य उवाएहिं य उप्पत्तियाए य वेनइयाए य कम्मियाए य पारिणामियाए य परिणामेमाणे- परिणामेमाणे तस्स दोहलस्स आयं वा उवायं वा ठिझं वा अविंदमाणे ओहयमनसंकप्पे जाव झियायइ ।
इमं च णं अभए कुमारे पहाए जाव सरीरे सयाओ गिहाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छ्इ उवागच्छित्ता सेणियं राय ओहयमनसंकप्पं जाव झियायमाणं पासइ पासित्ता एवं वयासी- अन्नया णं ताओ! तुब्भे ममं पास हट्ठ जाव हियया भवह, किं णं ताओ! अज्ज तुब्भे ओहयमनसंकप्पा जाव झियायह ? तं जइ णं अहं ताओ! एयमट्ठस्स अरिहे सवणयाए तो णं तुब्भे मम एयमहं जहाभूयमवितहं असंदिद्धं परिकहेह जहा णं अहं तस्स अट्ठस्स अंतगमनं करेमि ।
तए णं से सेणिए राया अभयं कुमारं एवं वयासी - नत्थि णं पुत्ता! से केइ अट्ठे जस्स तुमं अनरिहे सवणयाए, एवं खलु पुत्ता! तव चुल्लमाउयाए चेल्लणाए देवीए तस्स ओरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुन्नाणं जाव जाओ णं मम उदरवलिमंसेहिं सोल्लेहि य जाव दोहलं विणेंति तए णं सा चेल्लणा देवी तंसि दोहलंसि अविनिज्जमाणंसि सुक्का जाव झियाइ, तए णं अहं पुत्ता! तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहिं य जाव ठिई वा अविंदमाणे ओहयमनसंकप्पे जाव झियामि ।
[दीपरत्नसागर संशोधितः]
[5]
[१९-निरयावलियाणं]