________________ एवं खलु जंबू! तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था, पुन्नभद्दे चेइए, कूणिए राया, पउमावई देवी, तत्थ णं चंपाए नयरीए सेणियस्स रन्नो भज्जा कूणियस्स रन्नो चुल्लमाउया सुकाली नामं देवी होत्था सूमाला० तीसे णं सुकालीए देवीए पुत्ते सुकाले नाम कुमारे होत्था-सुकुमाले० | तए णं से सुकाले कुमारे अन्नया कयाइ तिहिं दंतिसहस्सेहिं जहा कालो कुमारो निरवसेसं तं चेव भाणियव्वं जाव महाविदेहे वासे अंतं काहिइ / एवं निरयावलियाणं बीयस्स अज्झयणस्स अयमढे पन्नत्ते, त्तिबेमि / 0 बित्तीयं अज्झयणं समत्तं . 03-10 अज्झयणाणि 0 [21] एवं सेसावि अट्ट अज्झयणा नेयव्वा पढमसरिसा. नवरं मायाओ सरिसनामाओ / निरयावलियाणं समत्तं, निक्खेवो सव्वासिं भाणियव्वो / 0 3-10 अज्झयणाणि समत्तानि . मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च “निरयावलियाणं-उवंगसुत्तं सम्मत्तं' 19 / निरयावलियाणं अट्ठमं उवंगसत्तं सम्मत्तं | दीपरत्नसागर संशोधितः] [14] [१९-निरयावलियाण