Book Title: Agam 19 Nirayavaliyanam Atthamam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003737/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मलदंसणस्स पू. आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्यो नमः निरयावलियाणं-अट्ट । मनि दीपरत्नसागर Date: / /2012 Jain Aagam Online Series-19 Page #2 -------------------------------------------------------------------------- ________________ कमंको १ २ ३-१० पढमं - काले अंक १९ गंथाणुक्कमो [ दीपरत्नसागर संशोधितः ] अज्झयणं तइयं जाव दसमं सुत्तं १-१९ २०-१ २० [1] गाहा I I १-१९ २० २१ पिट्ठको २ १३ 1322 १३ [१९-निरयावलियाणं] Page #3 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मलदंसणस्स ॐ ह्रीं नमो पवयणस्स १९ निरयावलियाणं-अट्ठमं उवंगसुत्तं 0 पढमं अज्झयणं-कालं 0 [१] तेणं कालेणं तेणं समएणं रायगिहे नाम नयरे होत्था-रिद्धत्थिमिय-समिद्धे० गुणसिलए चेइए-वण्णओ, असोगवरपायवे. पुढविसिलापट्टए० । [२] तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अज्जसुहम्मे नाम अनगारे जाइसंपन्ने जहा केसी जाव पंचहिं अनगारसरहिं सद्धिं संपरिवुडे पुव्वाणुपुव्विं चरमाणे [गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणेव रायगिहे नयरे जेणेव गुणसिलए चेइए ] तेणेव उवागच्छड़ रायगिह-नयरस्स बहिया गुणसिलए चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे] विहरइ, परिसा निग्गया धम्मो कहिओ परिसा पडिगया । __[३] तेणं कालेणं तेणं समएणं अज्जसुहम्मस्स अनगारस्स अंतेवासी जंबू नामं अनगारे कासवगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए जाव संखित्तविउलतेयलेस्से अज्जसुहम्मस्स अनगारस्स अदूरसामंते उड्ढंजाणू [अहोसिरे झाणकोट्ठोवगए संजमेणं जाव भावेमाणे] विहरइ ।। [४] तए णं से भगवं जंबू जायसड्ढे जाव पज्जुवासमाणे एवं वयासी- उवंगाणं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं के अढे पन्नत्ते ? एवं खलु जंबू! एवं समणेणं भगवया महावीरेणं जाव संपत्तेणं एवं उवंगाणं पंच वग्गा पन्नत्ता तं जहा- निरयावलियाणं कप्पवडिंसियाणं पुफियाणं पुप्फचूलियाणं वण्हिदसाणं । जइ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं उवंगाणं पंच वग्गा पन्नत्ता तं जहा-निरयावलियाणं जाव वण्हिदसाणं पढमस्स णं भंते! वग्गस्स उवंगाणं निरयावलियाणं समणेणं भगवया महावीरेणं जाव संपत्तेणं कइ अज्झयणा पन्नत्ता ? एवं खलु जंबू! समणेणं भगवया महावीरेणं जाव संपत्तेणं उवंगाणं पढमस्स वग्गस्स निरयावलियाणं दस अज्झयणा पन्नत्ता तं जहा काले सुकाले महाकाले कण्हे सुकण्हे तहा महाकण्हे वीरकण्हे य बोद्धव्वे रामकण्हे तहेव य पिउसेणकण्हे नवमे दसमे महासेणकण्हे उ । ___ [५] जइ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं उवंगाणं पढमस्स वग्गस्स निरयावलियाणं दस अज्झयणा पन्नत्ता पढमस्स णं भंते! अज्झयणस्स निरयावलियाणं समणेणं भगवया महावीरेणं जाव संपत्तेणं के अढे पन्नत्ते ? एवं खलु जंबू! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे चंपा नामं नयरी होत्था रिद्धत्थिमिय समिद्धे पुन्नभद्दे चेइए, तत्थ णं चंपाए नयरीए सेणियस्स रण्णो पुत्ते चेल्लणाए देवीए अत्तए कूणिए नामं राया होत्था- महयाहिमवंत-महंत-मलय-मंदर-महिंदसारे तस्स णं कूणियस्स रण्णो पउमावई नामं देवी होत्था- सूमालपाणिपाया जाव माणुस्सए कामभोगे पच्चणुभवमाणी विहरइ तत्थ णं चंपाए नयरीए सेणियस्स रण्णो भज्जा कूणियस्स रण्णो चुल्लमाउया काली नाम देवी होत्था- सूमालपाणिपाया जाव सुरुवा | दीपरत्नसागर संशोधितः] [2] [१९-निरयावलियाण Page #4 -------------------------------------------------------------------------- ________________ अज्झयणं-१ [६] तीसे णं कालीए देवीए पुत्ते काले नामं कुमारे होत्था- सूमालपाणिपाए जाव सुरूवे तए णं से काले कुमारे अन्नया कयाइ तिहिं दंतिसहस्सेहिं तिहिं आससहस्सेहिं तिहिं रहसहस्सेहिं तिहिं मणुयकोडीहिं गरुलव्वूहे एक्कारसमेणं खंडेणं कूणिएणं सद्धिं रहमुसलं संगामं ओयाए | [७] तए णं तीसे कालीए देवीए अन्नया कयाइ कुडुंबजागरिय जागरमाणीए अयमेयारूवे अज्झत्थिए [चिंतिए पत्थिए मनोगए संकप्पे ] समुप्पज्जित्था- एवं खलु ममं पुत्ते काले कुमारे तिहिं दंतिसहस्सेहिं जाव ओयाए, से मन्ने किं जइस्सइ नो जइस्सइ ? जीविस्सइ नो जीविस्सइ ? पराजिणिस्सइ नो पराजिणिस्सइ ? कालं णं कुमारं अहं जीवमाणं पासिज्जा ? ओहयमण [संकप्पा करयलपल्हत्थमुही अट्टज्झाणोवगया ओमंथियवयणनयनकमला दीनविवण्णवयणा] झियाइ ।। तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरिए, परिसा निग्गया तए णं तीसे कालीए देवीए इमीसे कहाए लखवाए समाणीए अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था- एवं खलु समणे भगवं महावीरे पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे इहमागते जाव विहरइ तं महाफलं खलु तहारूवाणं [अरहंताणं भगवंताणं नामगोयस्स वि सवणयाए किमंग पुण अभिगमन-वंदन-नमंसणपडिपच्छण-पज्जुवासणयाए एगस्स वि आरयिस्स धम्मियस्स सुवणयस्स सवणयाए किमंग पुण] विउलस्स अट्ठस्स गहणयाए तं गच्छामि णं समणं भगवं जाव पज्जुवासामि इमं च णं एयारूवं वागरणं पुच्छिस्सामित्तिकट्ट एवं संपेहेइ संपेहेत्ता कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- खिप्पामेव भो! देवाणुप्पिया धम्मियं जाणप्पवरं जुत्तमेव उवट्ठवेह उवद्ववेत्ता जाव पच्चप्पिणंति | तए णं सा काली देवी पहाया जाव अप्पमहग्घाभरणालंकियसरीरा बहूहिं खुज्जाहिं जाव महत्तरगवंदपरिक्खित्ता अंतेउराओ निग्गच्छइ निग्गच्छित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणप्पवर तेणेव उवागच्छइ उवागच्छित्ता धम्मियं जाणप्पवरं दुरुहइ दुहित्ता नियगपरियालसंपरिवडा चंपं नयरिं मज्झमज्झेणं निग्गच्छइ निग्गच्छित्ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छइ उवागच्छित्ता छत्तादीए [तित्थयरातिसए पासइ पासित्ता] धम्मियं जाणप्पवरं ठवेइ ठवेत्ता धम्मियाओ जाणप्पवराओ पच्चोरुहइ पच्चोरुहित्ता बहूहिं खुज्जाहिं जाव महत्तरगवंद-परिक्खित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नमंसित्ता ठिया चेव सपरिवारा सुस्सूसमाणी नमसमाणी अभिमुहा विनएणं पंजलिउडा पज्जुवासइ तए णं समणे भगवं महावीरे कालीए देवीए तीसे य महइमहालियाए इसिपरिसाए धम्म परिकहेइ जाव [एयस्स धम्मस्स सिक्खाए उवट्ठिए] समणोवासए वा समणोवासिया वा विहरमाणे आणाए आराहए भवइ, तए णं सा काली देवा समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा नि हद्वतुट्ठ-जाव एवं वयासी-एवं खलु भंते! मम पुत्ते काले कुमारे तिहिं दंतिसहस्सेहिं जाव रहमुसलं संगामं ओयाए से णं भंते! किं जइस्सइ नो जइस्सइ ? जाव कालं णं कुमारं अहं जीवमाणं पासेज्जा ? कालीइ समणे भगवं महावीरे कालिं देवि एवं वयासी- एवं खलु काली! तव पुत्ते काले कुमारे तिहिं दंतिसहस्सेहिं जाव कूणिएणं रण्णा सद्धिं रहमुसलं संगाम संगामेमाणे हयमहिय-पवरवीरघाइय-निवडिय चिंधज्झय पड़ागे निरालोयाओ दिसाओ करेमाणे चेडगस्स रण्णो सपक्खं सपडिदिसिं रहेणं पडिरहं हव्वमागए, तए णं से दीपरत्नसागर संशोधितः] [3] [१९-निरयावलियाण Page #5 -------------------------------------------------------------------------- ________________ चेडए राया कालं कुमारं एज्जमाणं पासइ पासित्ता आसुरत्ते जाव मिसिमिसेमाणे धनुं परामुसइ परामुसित्ता उसुं परामुसइ परामुसित्ता वइसाहं ठाणं ठाइ ठिच्चा आयाय- कण्णाययं उसुं करे अज्झयणं-१ करेत्ता कालं कुमारं एगाहच्चं कूडाहच्चं जीवियाओ ववरोवेइ, तं कालगए णं काली! काले कुमारे, नो चेव णं तुमं कालं कुमारं जीवमाणं पासिहिसि, तए णं सा काली देवी समणस्स भगवओ महावीरस्स अंतियं एयमट्ठे सोच्चा निसम्म महया पुत्तसोएणं अप्फुण्णा समाणी परसुनियत्ताविव चंपगलया धसत्ति धरणीयलंसि सव्वंगेहिं संनिवडिया, तए णं सा काली देवी मुहुत्तंतरेणं आसत्था विसत्था समाणी उट्ठाए उट्ठेइ उट्ठेत्ता समणं भगवं महावीरं वंदइ नमंसइ वंदित्ता नमंसित्ता एवं वयासी- एवमेयं भंते! तह मेयं भंते! अवितहमेयं भंते! असंदिद्धमेयं भंते! सच्चे णं एयमट्ठे से जहेयं तुब्भे वदह त्ति कट्टु समणं भगवं महावीरं वंदइ जाव तमेव धम्मियं जाणप्पवरं दुरुहइ दुरिहित्ता जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया । [८] भंते! त्ति भगवं गोयमे समणं भगवं महावीरं वंदड् नमंसइ वंदित्ता नमंसित्ता एवं वयासी काले णं भंते! कुमारे तिहिं दंतिसहस्सेहिं जाव रहमुसलं संगामं संगामेमाणे चेडएणं रण्णा गाहच्च कूडाहच्चं जिवियाओ ववरोविए समाणे कालमासे कालं किच्चा कहिंगते कहिं उववन्ने ? गोयमाति ! समणे भगवं महावीरे भगवं गोयमं एवं वयासी- एवं खलुं गोयमा ! काले कुमारे तिहिं दंतिसहस्सेहिं जाव जीवियाओ ववरोविए समाणे कालमासे कालं किच्चा चउत्थीए पंकप्पभाए पुढवीए हेमाभ्रे नरगे दससागरोवमट्ठिइएसु नेरइएस नेरइयत्ताए उववन्ने । [९] काले णं भंते! कुमारे केरिसएहिं आरंभेहिं केरिसएहिं [समारंभेहिं केरिसएहिं] आरंभसमारंभेहिं केरिसएहिं भोगेहिं केरिसएहिं संभोगेहिं केरिसएहिं भोग संभोगेहिं केरिसएणं वा असुभकडकम्मपब्भारेणं कालमासे कालं किच्चा चउत्थीए पंकप्पभाए पुढवीए जाव नेरइयत्ताए उववन्ने ? एवं खलु गोयमा! तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था - रिद्धत्थिमिय-समिद्धे० तत्थ णं रायगिहे नय से नामं राया होत्था, महयाहिमवंत-महंत मलय-मंदर महिंदसारे तस्स णं सेणियस्स रण्णो नंदा नामं देवी होत्था, सूमाल पाणिपाया जाव विहरइ । तस्स णं सेणियस्स रण्णो पुत्ते नंदाए देवीए अत्तए अभए नामं कुमारे होत्थासूमालपामिपाए जाव सुरूवे साम-दंड० जहा चित्तो जाव रज्जधुराए चिंतए यावि होत्था, तस्स णं सेणियस्स रण्णो चेल्लणा नामं देवी होत्था सूमाल पाणिपाया जाव विहरइ, तए णं सा चेल्लणा देवी अन्नया कयाइ तंसि तारिसगंसि वासघरंसि जाव सीहं सुमिणे पासित्ताणं पडिबुद्धा जहा पभावई जाव सुमिणपाढगा पडिविसज्जिया जाव चेल्लणा से वयणं पडिच्छित्ता जेणेव सए भवणे तेणेव अनुपविट्ठा । [१०] तए णं तीसे चेल्लणाए देवीए अन्नया कयाइ तिन्हं मासाणं बहुपडिन्ना अयमेयारूवे दोहले पाउब्भूए- धन्नाओ णं ताओ अम्मयाओ जाव जम्मजीवियफले जाओ णं सेणियस्स रन्नो उयरवलिमंसेहिं सोल्लेहि य तलिएहि य भज्जिएहि य सुरं च जाव पसन्नं च आसाएमाणीओ जाव परिभाएमाणीओ दोहलं विणेंति, तए णं सा चेल्लणा देवी तंसि दोहलंसि अविणिज्जमाणंसि सुक्का भुक्खा निम्मंसा ओलुग्गा ओलुग्गसरीरा नित्तेया दीनविमनवयणा पंडुल्लइयमुही ओमंथिय नयनवयणकमला जहोचियं पुप्फ-वत्थ-गंध-मल्लालंकारं अपरिभुंजमाणी करयलमलियव्व कमलमाला ओहयमनसंकप्पा जाव झियाइ । तए णं तीसे चेल्लणाए देवीए अंगपडियारियाओ चेल्लणं देवि सुक्कं भुक्खं जाव झियायमाणिं [दीपरत्नसागर संशोधितः ] [१९-निरयावलियाणं] [4] Page #6 -------------------------------------------------------------------------- ________________ पासति पासित्ता जेणेव सेणिए राया तेणेव उवागच्छंति उवागच्छित्ता जाव एवं वयासी एवं खलु सामी! चेल्लणा देवी न याणामो केणइ कारणेणं सुक्का भुक्खा जाव झियाइ । अज्झयणं-१ तए णं से सेणिए राया तासि अंगपडियारियाणं अंतिए एयमट्ठे सोच्चा निसम्म तहेव संभंते समाणे जेणेव चेल्लणा देवी तेणेव उवागच्छइ उवागच्छित्ता चिल्लणं देविं सुक्कं भुक्खं जाव झियायमाणिं पासित्ता एवं वयासी- किं णं तुमं देवाणुप्पिए! सुक्का भुक्खा - जाव झियायासि ? तए णं सा चेल्लणा देवी सेणियस्स रण्णो एयमट्ठे नो आढाइ नो परिजाणइ तुसिणीया संचिट्ठइ, तए णं से सेणिए राया चेल्लणं देविं दोच्चंपि तच्चंपि एवं वयासी- किं णं अहं देवाणुप्पिए ! एयमट्ठस्स नो अरिहे सवणयाए जं णं तुमं एयमट्ठे रहस्सी करेसि ? तए णं सा चेल्लणा देवी सेणिएणं रन्ना दोच्चंपि तच्चंपि एवं वुत्ता समाणी सेणियं यं एवं वयासी- नत्थि णं सामी ! से केइ अट्ठे जस्स णं तुब्भे अनरिहा सवणयाए, नो चेव णं इमस्स अट्ठस्स सवणयाए, एवं खलु सामी ! ममं तस्स ओरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुण्णाणं अयमेयारूवे दोहले पाउब्भूए धन्नाओ णं ताओ अम्मयाओ जाव जाओ णं तुब्भं उयरवलिमंसेहिं सोल्लएहिं य जाव दोहलं विणेंति, तए णं अहं सामी ! तंसि दोहलंसि अविनिज्जमाणंसि सुक्का भुक्खा जाव झियायामि । तणं से सेणिए राया चेल्लणं देविं एवं वयासी- मा णं तुमं देवाणुप्पिए! ओहयमणसंकप्पा जाव झियाहिं, अहं णं तहा घत्तिहामि जहा णं तव दोहलस्स संपत्ती भविस्सइ तिकट्टु चेल्लणं देविं ताहिं इट्ठाहिं कंताहि पियाहिं मणुन्नाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं मितमहुरसस्सिरीयाहिं वग्गूहिं समासासेइ, समासासेत्ता चेल्लणाए देवीए अंतियाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सीहासने तेणेव उवागच्छइ उवागच्छित्ता सीहासणवरंसि पुरत्थाभिमुहे नीसियइ, तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहि य उवाएहिं य उप्पत्तियाए य वेनइयाए य कम्मियाए य पारिणामियाए य परिणामेमाणे- परिणामेमाणे तस्स दोहलस्स आयं वा उवायं वा ठिझं वा अविंदमाणे ओहयमनसंकप्पे जाव झियायइ । इमं च णं अभए कुमारे पहाए जाव सरीरे सयाओ गिहाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छ्इ उवागच्छित्ता सेणियं राय ओहयमनसंकप्पं जाव झियायमाणं पासइ पासित्ता एवं वयासी- अन्नया णं ताओ! तुब्भे ममं पास हट्ठ जाव हियया भवह, किं णं ताओ! अज्ज तुब्भे ओहयमनसंकप्पा जाव झियायह ? तं जइ णं अहं ताओ! एयमट्ठस्स अरिहे सवणयाए तो णं तुब्भे मम एयमहं जहाभूयमवितहं असंदिद्धं परिकहेह जहा णं अहं तस्स अट्ठस्स अंतगमनं करेमि । तए णं से सेणिए राया अभयं कुमारं एवं वयासी - नत्थि णं पुत्ता! से केइ अट्ठे जस्स तुमं अनरिहे सवणयाए, एवं खलु पुत्ता! तव चुल्लमाउयाए चेल्लणाए देवीए तस्स ओरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुन्नाणं जाव जाओ णं मम उदरवलिमंसेहिं सोल्लेहि य जाव दोहलं विणेंति तए णं सा चेल्लणा देवी तंसि दोहलंसि अविनिज्जमाणंसि सुक्का जाव झियाइ, तए णं अहं पुत्ता! तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहिं य जाव ठिई वा अविंदमाणे ओहयमनसंकप्पे जाव झियामि । [दीपरत्नसागर संशोधितः] [5] [१९-निरयावलियाणं] Page #7 -------------------------------------------------------------------------- ________________ तए णं से अभए कुमारे सेणियं रायं एवं वयासी- मा णं ताओ! तुब्भे ओहयमनसंकप्पा जाव झियायह अहं णं तहा घत्तिहामि जहा णं मम चुल्लमाउयाए चेल्लणाए देवीए तस्स दोहलस्स संपत्ती भविस्सइ त्ति कट्ट सेणियं रायं ताहिं इट्ठाहिं जाव वग्गूहि समासासेइ समासासेत्ता जेणेव सए गिहे तेणेव अज्झयणं-१ उवागच्छइ उवागच्छित्ता अभिंतरए रहस्सियए ठाणिज्जे पुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छह णं तुब्भे देवाणुप्पिया! सूणाओ अल्लं मंसं सरुहिरं वत्थिपुडगं च गिण्हह ममं उवणेह । तए णं ते ठाणिज्जा पुरिसा अभएणं कुमारेणं एवं वुत्ता समाणा हद्वतुट्ठा जाव करतल जाव पडिसुणेत्ता अभयस्स कुमारस्स अंतियाओ पडिनिक्खमति पडिनिक्खमित्ता जेणेव सूणा तेणेव उवागच्छंति उवागच्छित्ता अल्लं मंसं सरुहिरं वत्थिपुडगं च गिण्हंति गिण्हित्ता जेणेव अभए कुमारे तेणेव उवागच्छंति उवागच्छित्ता करतल० जाव तं अल्लं मंसं सरुहिरं वत्थिपुडगं च उवणेति, तए णं से अभए कुमार तं अल्लं मंसं सरुहिरं कप्पणिकप्पियं करेइ करेत्ता जेणेव सेणिए राया तेणेव उवागच्छड़ उवागच्छित्ता सेणियं रायं रहस्सियगंसि सयणिज्जंसि उत्ताणयं निवज्जावेइ निवज्जावेत्ता सेणियस्स उयरवलीसु तं अल्लं मंसं सरुहिरं विरवेइ, विरवेत्ता वत्थिपुडएणं वेढेइ वेढेत्ता सवंतीकरणेणं करेइ करेत्ता चेल्लणं देविं उप्पिं पासाए उल्लोयणवरगयं ठवावेइ ठवावेत्ता चेल्लणाए देवीए अहे सपक्खिं सपडिदिसि सेणियं रायं सयणिज्जसि उत्ताणगं निवज्जावेइ, सेणियस्स रण्णो उयरवलियमसाइं कप्पणिकप्पियाइं करेइ करेत्ता सेयभायणंसि पक्खिवइ । तए णं से सेणिए राया अलियमुच्छियं करेइ करेत्ता मुहत्तंत्तरेणं अन्नमन्नेणं सद्धिं संलवमाणे चिट्ठइ, तए णं से अभए कुमारे सेणियस्स रन्नो उयरवलिमसाइं गिण्हेइ गिण्हेत्ता जेणेव चेल्लणा देवी तेणेव उवागच्छइ उवागच्छित्ता चेल्लणाए देवीए उवणेइ, तए णं सा चेल्लणा देवी सेणियस्स रन्नो तेहिं उयरवलिमसेहिं सोल्लेहिं य जाव परिभुजेमाणी दोहलं विणेइ, तए णं सा चेल्लणा देवी संपुण्णदोहला संमानियदोहला वोच्छिन्नदोहला तं गब्भं सुहंसुहेणं परिवहइ । [११] तए णं तीसे चेल्लणाए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि अयमेयारूवे जाव संकप्पे समुप्पज्जित्था- जइ ताव इमेणं दारएणं गब्भगएणं चेव पिठणो उयरवलिमसाई खाइयाइं तं सेयं खलु मे एयं गब्भं साडित्तए वा पाडित्तए वा गालित्तए वा विद्धंसित्तए वा, एवं संपेहेइ संपेहेत्ता तं गब्भं बहहिं गब्भसाडणेहि य गब्भ पाडणेहि य गब्भ गालणेहि य गब्भविद्धंसणेहि य इच्छइ तं गब्भं साडित्तए वा पाडित्तए वा गालित्तए वा विद्धंसित्तए वा नो चेव णं से गब्भे सडइ वा पडति वा गलति वा विद्धंसह वा, तए णं सा चेल्लणा देवी तं गब्भं जाहे नो संचाए गब्भसाडणेहि य जाव गब्भविद्धसणेहि य ताहे संता तंता परितंता निविण्णा समाणी अकामिया अवसवसा अट्टदुहट्टवसट्टा तं गब्भं परिवहइ । __ [१२] तए णं सा चेल्लणा देवी नवग्रहं मासाणं बहुपडिपुण्णाणं जाव सोमालं सुरुवं दारगं पयाया, तए णं तीसे चेल्लणाए देवीए इमे एयारूवे जाव समुप्पज्जित्था- जइ ताव इमेणं दारएणं गब्भगएणं चेव पिउणो उयर-वलिमसाइ खाइयाइं तं न नज्जइ णं एस दारए संवड्ढमाणे अम्हं कुलस्स अंतकरे भविस्सइ, तं सेयं खलु अम्हं एयं दारगं एगते उक्कुरुडियाए उज्झावित्तए एवं संपेहेइ संपेहेत्ता दासचेडिं सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छ णं तुमं देवाणुप्पिए! एयं दारगं एगते उक्कुरुडियाए उज्झाहि तए णं सा दासचेडी चेल्लणाए देवीए एवं वुत्ता समाणी जाव चेल्लणाए देवीए एयमदं विनएणं पडिसुणेइ पडि[दीपरत्नसागर संशोधितः] [6] [१९-निरयावलियाणं] Page #8 -------------------------------------------------------------------------- ________________ सुणेत्ता तं दारगं करयलपुडेणं गिण्हित्ता असोगवणिया उवागच्छित्ता तं दारगं एगते उक्कुरुडियाए उज्झइ, तए णं तेणं दारएणं एगते उक्कुरुडियाए उज्झितेणं समाणेणं सा असोगवणिया उज्जोविया यावि होत्था । तए णं से सेणिए राया ईमीसे कहाए लद्धढे समाणे असोगवणिया तेणेव उवागच्छित्ता तं दारगं एगते उक्कुरुडियाए उज्झियं पासेइ पासेत्ता आसुरुत्ते जाव मिसिमिसेमाणे तं दारगं करयलपुडेणं अज्झयणं-१ गिण्हइ गिण्हित्ता जेणेव चेल्लणा देवी तेणेव उवागच्छइ उवागच्छित्ता चेल्लणं देविं उच्चावयाहिं आओसणाहिं आओसइ उच्चावयाहिं निभंछणाहिं निब्भंछेइ एवं उद्धंसेइं उद्धंसेत्ता एवं वयासी- कीस णं तुमं मम पुत्तं एगते उक्कुरुडियाए उज्झावेसि त्ति कट्ट चेल्लणं देवि उच्चावयसहसावितं करेइ करेत्ता एवं वयासीतुमं णं देवाणुप्पिए! एयं दारगं अनुपुव्वेणं सारक्खमाणी संगोवेमाणी संवड्ढेहि, तए णं सा चेल्लणा देवी सेणिएणं रन्ना एवं वुत्ता समाणी लज्जिया विलिया विड्डा करतलपरिग्गहियं० सेणियस्स रण्णो एयमद्वं विनएणं पडिसुणेइ पडिसुणेत्ता तं दारगं अनुपुव्वेणं सारक्खमाणी संगोवेमाणी संवड्ढेइ । [१३] तए णं तस्स दारगस्स एगते उक्कुरुडियाए उज्झिज्जमाणस्स अग्गंगुलिया कुक्कुडिपिच्छएणं दूमिया यावि होत्था, अभिक्खणं-अभिक्खणं पूयं च सोणियं च अभिनिस्सवेइ, तए णं से दारए वेयणाभिभूए समाणे महया-महया सद्देणं आरसइ, तए णं से सेणिए राया तस्स दारगस्स आरसियसई सोच्चा निसम्म जेणेव से दारए तेणेव उवागच्छइ उवागच्छित्ता तं दारगं करयलपुडेणं गिण्हइ गिण्हित्ता तं अग्गंगुलियं आसयंसि पक्खिवइ पक्खिवित्ता पूयं च सोणियं च आसएणं आमुसइ । तए णं से दारए निव्वुए निव्वेयणे तुसिणीए संचिट्ठइ जाहे वि य णं से दारए वेयणाए अभिभूए समाणे महया-महया सद्देणं आरसइ ताहे वि य णं सेणिए राया जेणेव से दारए तेणेव उवागच्छड़ उवागच्छित्ता तं दारगं करयपुडेणं गिण्हइ निव्वुए निव्वेयणे तुसिणीए संचिट्ठइ, तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठितिपडियं करेंति बितिए दिवसे जागरियं करेंति ततिए दिवसे चंदसूरदंसणियं करेंति एवामेव निवत्ते असुइजायकम्मकरणे संपत्ति बारसाहे दिवसे अयमेयारूवं गोण्णं गुणनिप्फन्नं नामधेज्जं करेंति । जम्हा णं अम्हं इमस्स दारगस्स एगते क्कुरुडियाए उज्झिज्जमाणस्स अग्गंगुलिया कुक्कुडिपिच्छएणं दुमिया तं होउ णं अम्हं इमस्स दारगस्स नामधेज्ज-कूणिए, तए णं तस्स दारगस्स अम्मापियरो नामधेज्जं करेंति कूणिए त्ति, तए णं तस्स कूणियस्स अनुपुव्वेणं ठिइवडियं च जहा मेहस्स जाव उप्पि पासायवरगए विहरइ अट्ठओ दाओ । [१४] तए णं तस्स कूणियस्स कुमारस्स अन्नया कयाइ पुव्वरत्ता जाव समुप्पज्जित्था-एवं खलु अहं सेणियस्स रन्नो वाघाएणं नो संचाएमि सयमेव रज्जसिरिं करेमाणे पालेमाणे विहरित्तए तं सेयं खलु मम सेणियं रायं नियलबंधणं करेत्ता अप्पाणं महया-महया रायाभिसेएणं अभिसिंचावित्तए त्तिकट्ट एवं संपेहेइ संपेहेत्ता सेणियस्स रन्नो अंतराणि य छिद्दाणि य विवराणि य पडिजागरमाणे-पडिजागरमाणे विहरइ, तए णं से कूणिए कुमारे सेणियस्स रन्नो अंतरं वा जाव मम्मं अलभमाणे अन्नया कयाइ कालाईए दस कुमारे नियघरे सद्दावेइ सद्दावेत्ता एवं वयासी- एवं खलु देवाणुप्पिया! अम्हे सेणियस्स रन्नो वाघाएणं नो संचाएमो सयमेव रज्जसिरिं करेमाणा पालेमाणा विहरित्तए, तं सेयं खलु देवाणुप्पिया! अम्हं दीपरत्नसागर संशोधितः] [7] [१९-निरयावलियाण Page #9 -------------------------------------------------------------------------- ________________ सेणियं रायं नियलबंधणं करेत्ता रज्जं च रहूं च बलं च वाहनं च कोसं च कोट्ठागारं च जनवयं च एक्कारसभाए विरिचित्ता सयमेव रज्जसिरिं करेमाणाणं पालेमाणाणं जाव विहरित्तए । तए णं ते कालाईया दस कुमारा कूणियस्स कुमारस्स एयमद्वं विनएणं पडिसुणेति, तए णं से कूणिए कुमारे अन्नया कयाइ सेणियस्स रण्णो अंतरं जाणइ जाणित्ता सेणियं रायं नियलबंधणं करेइ करेत्ता अप्पाणं महया-महया रायाभिसेएणं अभिसिंचावेइ, तए णं से कूणिए कुमारे राया जाएमहया० तते णं से कूणिए राया अन्नया कयाइ पहाए जाव सव्वालंकार विभूसिए चेल्लणाए देवीए पायदए अज्झयणं-१ हव्वमाग्गच्छइ । [१५] तए णं से कणिए राया चेल्लणं देविं ओहयमनसंकप्पं जाव झियायमाणिं पासइ, पासित्ता चेल्लणाए देवीए पायग्गहणं करेइ, करेत्ता चेल्लणं देविं एवं वयासी- किं णं अम्मो! तुम्हें न तुट्ठी वा न ऊसए वा न हरिसे वा न आनंदे वा ? जं णं अहं सयमेव रज्जसिरिं जाव विहरामि, तए णं सा चेल्लणा देवी कूणियं रायं एवं वयासी- कहं णं पुत्ता! ममं तुट्ठी वा उस्सए वा हरिसे वा आनंदे वा भविस्सइ ? जं णं तुमं सेणियं रायं पियं देवयं गुरुजनं अच्चंतनेहानुरागरत्तं नियलबंधणं करेत्ता अप्पाणं महया-महया रायाभिसेणं अभिसिंचेसि, तए णं से कूणिए राया चेल्लणं देवि एवं वयासी- घाएउकामे णं अम्मो! ममं सेणिए राया, एवं मारेउं बंधेउ निच्छुमिठ कामए णं अम्मो! ममं सेणिए राया, तं कहं णं अम्मो! ममं सेणिए राया अच्चंत नेहानरागरत्ते ? तए णं सा चेल्लणा देवी कूणियं रायं एवं वयासी एवं- खलु पुत्ता! तुमंसि ममं गब्भे आभूए समाणे तिण्हं मासाणं बहुपडिपुन्नाणं ममं अयमेयारूवे दोहले पाउब्भूए धन्नातो णं तातो अम्मयातो जाव अंगपडिचारियाओ निरवसेसं भाणियव्वं जाव जाहे वि य णं तुमं वेयणाए अभिभूते महत्ता जाव तुसिणीए संचिट्ठसि, एवं खलु तव पुत्ता! सेणिए राया अच्चंतनेहानुरागरत्ते । तए णं से कूणिए राया चेल्लणाए देवीए अंतिए एयमढे सोच्चा निसम्म चेल्लणं देविं एवं वयासी- दुडु, णं अम्मो! मए कयं सेणियं रायं पियं देवयं गुरुजनगं अच्चंतनेहानुरागरत्तं नियलबंधणं करतेणं, तं गच्छामि णं सेणियस्स रन्नो सयमेव नियलाणि छिंदामि त्तिकट्ट परसुहत्थगए जेणेव चारगसाला तेणेव पहारेत्थ गमणाए, तए णं सेणिए राया कूणियं रायं परसुहत्थगयं एज्जमाणं पासइ पासित्ता एवं वयासी- एस णं कणिए कमारे अपत्थियपत्थए जाव सिरिहिरिपरिविज्जए परसहत्थगए इह हव्वमागच्छइ तं न नज्जइ णं ममं केणइ-कुमारेणं मारिस्सइ त्तिकट्ट भीए जाव संजायभए तालपुडगं विसं आसगंसि पक्खिवइ, तए णं से सेणिए राया तालपडगविसे आसगंसि पक्खित्ते समाणे महत्तंतरेणं परिणममाणंसि निप्पाणे निच्चिद्रे जीवविप्पजढे ओडण्णे | तए णं से कूणिए कुमारे जेणेव चारगसाले तेणेव उवागए, सेणियं रायं निप्पाणं निच्चेटुं जीवविप्पजढं ओइण्णं पासइ पासित्ता महया पिइसोएणं अप्फुण्णे समाणे परसुनियत्ते विव चंपगवरपायवे धसत्ति धरणीयलंसि सव्वंगेहिं संनिवडिए, तए णं से कूणिए राया मुहुत्तरेणं आसत्थे समाणे रोयमाणे कंदमाणे सोयमाणे विलवमाणे एवं वयासी- अहो णं मए अधन्नेणं अपुन्नेणं अकयपुन्नेणं दुई कयं सेणियं रायं पियं देयवं गुरुजनगं अच्चंतनेहानुरागत्तं नियबलबंधणं करतेणं मम मूलागं चेव णं सेणिए राया दीपरत्नसागर संशोधितः] 18] [१९-निरयावलियाण Page #10 -------------------------------------------------------------------------- ________________ कालगए त्तिकट्ट ईसर-तलवर-जाव संधिवालसद्धिं संपररिवुडे रोयमाणे जाव महया इड्ढीसक्कार-समुदएणं सेणियस्स रन्नो नीहरणं करेइ, बहूइं लोइयाइं मयकिच्चाई करेइ । तए णं से कूणिए राया एएणं महया मनोमानसिएणं दुक्खेणं अभिभूए समाणे अन्नया कयाइं अंतेउरपरियालसंपरिवुड़े सभंडमत्तोवगरणमायाए रायगिहाओ पडिनिक्खमित्ता जेणेव चंपा नयरी तेणेव उवागच्छइ, तत्थ वि य णं विउलभोगसमिइसमण्णागए कालेणं अप्पसोए जाए यावि होत्था । [१६] तए णं से कूणिए राया अन्नया कयाइ कालाईए दस कुमारे सद्दावेइ सद्दावेत्ता रज्जं च जाव जनवयं च एक्कारसभाए विरिंचइ विरिंचित्ता सयमेव रज्जसिरिं करेमाणे पालेमाणे विहरड़ । [१७] तत्थ णं चंपाए नयरीए सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए कूणियस्स रन्नो अज्झयणं-१ सहोयरे कनीयसे भाया वेहल्ले नामं कुमारे होत्था- सूमाले जाव सुरूवे, तए णं तस्स वेहल्लस्स कुमारस्स सेणिएणं रन्ना जीवंतएणं चेव सेयणए गंधहत्थी अट्ठारसवंके हारे य पुव्वदिन्ने, तए णं से वेहल्ले कुमारे सेयणएणं गंधहत्थिणा अंतेउरपरियालसंपरिवुडे चंपं नयरिं मझमज्झेणं निग्गच्छइ, निग्गच्छित्ता अभिक्खणं-अभिक्खणं गंगं महानई मज्झणयं ओयरइ, तते णं सेयणए गंधहत्थी देवीओ सोंडाए गिण्हइ गिण्हित्ता ताओ उद्धयत्तइ, त्ता अप्पेगइयाओ पुढे ठवेइ अप्पेगइयाओ खंधे ठवेइ अप्पेगइयाओ कुंभे ठवेइ अप्पेगइयाओ सीसे ठवेइ अप्पेगइयाओ दंतमूसले ठवेइ अप्पेगइयाओ सोंडाए गहाय उड्ढं वेहासं उव्विहइ अप्पेगइयाओ सोंडागयाओ अंदोलावेइ अप्पेगइयाओ दंतंतरेसु नीणेइ अप्पेगइयाओ सीभरेणं ण्हाणेइ अप्पेगइयाओ अनेगेहिं कीलावणेहि कीलावेइ, तए णं चंपाए नयरीए सिंधाडग-तिग-चउक्क-चच्चर-महापह पहेसु बहुजनो अन्नमन्नस्स एवमाइक्खड़ जाव एवं परूवेइ एवं खलु देवाणुप्पिया! वेहल्ले कुमारे सेयणएणं गंधहत्थिणा अंतेउरं तं चेव जाव अनेगेहिं कीलावणएहिं कीलावेइ तं एस णं वेहल्ले कुमारे रज्जसिरिफलं पच्चणुभवमाणे विहरइ, नो कुणिए राया । तते णं तीसे पउमावईए देवीए इमीसे कहाए लद्धट्ठाए समाणीते अयमेयारूवे जाव समुप्पज्जित्था एवं खलु वेहल्लेकुमारे सेयणएणं गंधहत्थिणा जाव अनेगेहिं कीलावणएहिं कीलावेति, तं एस णं वेहल्लकमारे रज्जसिरिफलं पच्चणब्भवमाणे विहरति, नो कोणिए राया, तं किं णं अम्हं वा जाव जनवएणं वा जइ णं अम्हं सेयणगे गंधहत्थी नत्थि ? तं सेयं खलु ममं कूणियं रायं एयमद्वं विन्नवित्तए त्तिकट्ट एवं संपेहेइ संपेहेत्ता जेणेव कूणिए राया तेणेव उवागच्छड़ उवागच्छित्ता करतल जाव एवं वयासी- एवं खलु सामी! वेहल्ले कुमारे सेयणएणं गंधहत्थिणा जाव अनेगेहिं कीलावणएहिं कीलावेइ, तं किं णं सामी! अम्हं रज्जेणं वा जाव जनवएणं वा जइ णं अम्हं सेयणए गंधहत्थी नत्थि ? तए णं से कूणिए राया पउमावईए देवीए एयमदं नो आढाइ नो परिजाणइं तुसिणीए संचिट्ठइ, तए णं सा पउमावई देवी अभिक्खणं-अभिक्खणं कूणियं रायं एयमटुं विन्नवेइ, तए णं से कूणिए राया अन्नया कयाइ वेहल्लं कुमारं सद्दावेइ सद्दावेत्ता सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं जायइ, तए णं से वेहल्ले कुमारे कूणियं रायं एवं वयासी- एवं खलु सामी! सेणिएणं रण्णा जीवंतएणं चेव सेयणए दीपरत्नसागर संशोधितः] [9] [१९-निरयावलियाण Page #11 -------------------------------------------------------------------------- ________________ गंधहत्थी अट्ठारसवंके य हारे दिन्ने, तं जइ णं सामी! तुब्भे ममं रज्जस्स य जाव जनवयस्स य अद्धं दलयह तो णं अहं तुब्भं सेयणयं गंधहत्थिं अट्ठारसवंकं च हारं दलयामि | तए णं से कूणिए राया वेहल्लस्स कुमारस्स एयमद्वं नो आढाइ नो परिजाणइ, अभिक्खणंअभिक्खणं सेयणगं गंधहत्यिं अट्ठारसवंकं च हारं जायइ, तए णं तस्स वेहल्लस्स कुमारस्स कूणिएणं रन्ना अभिक्खणं अभिक्खणं सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं जायमाणस्स एवं संकप्पे समुप्पज्जित्था एवं अक्खिविउकामे णं गिहिउकामे णं उद्दालेउकामे णं ममं कूणिए राया सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं तं जाव न अक्खिवइ न गिण्हइ न उद्दालेइ ममं कणिए राया ताव सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं गहाय अंतेउरपरियालसंपरिवुडस्स सभंडमत्तदोवगरणमायाए चंपाओ नयरीओ पडिनिक्खमित्ता वेसालीए नयरीए अज्जगं चेडयं रायं उवसंपज्जित्ताणं विहरित्तए । एवं संपेहेइ संपेहेत्ता कूणियस्स रण्णो अंतराणि य जाव पडिजागरमाणे विहरइ, तए णं से वेहल्ले कमारे अन्नया कयाइ कणियस्स रण्णो अंतरं जाणइत्ता सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं अज्झयणं-१ गहाय अंतेउर परियालसंपरिवुड़े सभंडमत्तोवगरणमायाए चंपाओ नयरीओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव वेसाली नयरी तेणेव उवागच्छइ उवागच्छित्ता वेसालीए नयरीए अज्जगं चेडयं रायं उवसंपिज्जित्ता णं विहरइ तए णं से कूणिए राया इमीसे कहाए लद्धढे समाणे- एवं खलु वेहल्ले कुमारे ममं असंविदिते णं सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं गहाय अंतेउर परियालसंपरिवुडे जाव अज्जगं चेडयं रायं । उवसंपज्जित्ता णं विहरइ, तं सेयं खलं मम सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं आणे दूयं पेसित्तए | एवं संपेहेइं संपेहेत्ता दूयं सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छह णं तुमं देवाणुप्पिया! वेसालिं नयरिं, तत्थ णं तुमं ममं अज्जगं चेडगं रायं करतलं वद्धावेत्ता एवं वयाहि- एवं खलु सामी! कूणिए राया विन्नवेइ एस णं वेहल्ले कुमारे कूणियस्स रन्नो असंविदितेणं सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं गहाय इहं हव्वमागए, तए णं तुब्भे सामी कूणियं रायं अनुगिण्हमाणा सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं कूणियस्स रन्नो पच्चप्पिणह वेहल्लं कुमारं च पेसेह, तए णं से दूए कूणिएणं रन्ना एवं वुत्ते समाणे करतल० जाव पडिसुणेत्ता जेणेव सए गिहे तेणेव उवागच्छइ उवागच्छित्ता जहा चित्तो तहा जाव चेडयं रायं जएणं विजएणं वद्धावेइ वद्धावेत्ता एवं वयासी- एवं खलु सामी! कूणिए राया विन्नवेइ- एस णं वेहल्ले कुमारे तहेव भाणियव्वं जाव वेहल्लं कुमारं च पेसेह । तए णं से चेडए राया तं दूयं एवं वयासी जह चेव णं देवाणुप्पिया! कूणिए राया सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए ममं नत्तुए तहेव णं वेहल्ले वि कुमारे सेणियस्स रण्णो पुत्ते चेल्लणाए देवीए अत्तए ममं नत्तुए, सेणिएणं रण्णा जीवंतेणं चेव वेहल्लस्स कुमारस्स सेयणगे गंधहत्थी भट्ठारसवंके य हारे पव्वविदिण्णे, तं जइ णं कूणिए राया वेहल्लस्स रज्जस्स य जनवयस्स य अद्धं दलयइ तो णं अहं सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं कूणियस्स रण्णो पच्चप्पिणामि, वेहल्लं च कुमारं पेसेमि, न तं दूयं सक्कारेइ संमाणेइ पडिविसज्जेइ । तए णं से दूए चेडएणं रण्णा पडिविसज्जिए समाणे जेणेव चाउघंटे आसरहे तेणेव उवागच्छइ उवागच्छित्ता चाउग्घंटे आसरहं दुरुहति, वेसालिं नयरिं मज्झमज्झेणं निग्गच्छइ निग्गच्छित्ता सुहेहिं वसही हिं पायरासेहिं जाव वद्धावेत्ता एवं वयासी- एवं खल सामी! चेडए राया आणवेइ- जए चेव णं कूणिए राया सेणियस्स रण्णो पुत्ते चेल्लणाए देवीए अत्तए ममं नत्तुए तं चेव भाणियव्वं जाव वेहल्लं च दीपरत्नसागर संशोधितः] [10] [१९-निरयावलियाण Page #12 -------------------------------------------------------------------------- ________________ कुमारं पेसेमि, तं न देतिणं सामी! चेडए राया सेयणगं अट्ठारसवंकं हारं च वेहल्लं च नो पेसेति, तए णं से कूणिए राया दोच्चंपि दूयं सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छ णं तुमं देवाणुप्पिया! वेसालिं नयरिं तत्थ णं तुमं मम अज्जगं चेडगं रायं जावं एवं वयाहि- एवं खलु सामी ! कूणिए राया विन्नवेइ- जाणि काणि वि रयणाणि समुप्पज्जंति सव्वाणि ताणि रायकुलगामीणि, सेणियस्स रण्णो रज्जसिरिं करेमाणस्स पालेमा-णस्स दुवे रयणा समुप्पन्ना तं जहा - सेयणए गंधहत्थी अट्ठारसवंके हारे, तं णं तुब्भे सामी! रायकुलपरंपरागयं ठिइयं अलोवेमाणा सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं कूणियस्स रन्नो पच्चप्पिणह, वेहल्लं कुमारं च पेसेह, तणं से दूए कूणिस्स रन्नो तहेव जाव वद्धावेत्ता एवं वयासी- एवं खलु सामी! कूणि राया विन्नवेइ- जाव वेहल्लं कुमारं च पेसेह, तए णं से चेडए राया तं दूयं एवं वयासी- जह चेव णं देवाणुप्पिया! कूणिए राया सेणियस्स रन्नो पुत्तो चेल्लणाए देवीए अत्तए जहा पढमं जाव वेहल्लं च कुमारं पेसेमि, न अन्नहा-तं दूयं सक्कारेइ संमाणेइ पडिविसज्जेइ, तए णं से दूए जाव कूणियस्स रन्नो वृद्धावेत्ता अज्झयणं - १ एवं वयासी- चेडए राया आणवेति जह चेव णं देवाणुप्पिया ! कूणिए राया सेणियस्स रन्नो पुत्ते चेल्लाए देवीए अत्तए जाव वेहल्लं च कुमारं नो पेसेइ, तए णं से कूणिए राया तस्स दूयस्स अंतिए एयमट्ठे सोच्चा निस्सम्म आ मिसिमिसेमाणे तच्चं दूयं सद्दावेइ सद्यावेत्ता एवं वयासी- गच्छ णं तुमं देवाणुप्पिया! वेसालीए नयरीए चेडगस्स रन्नो वामेणं पारणं पादपीठं अक्कमाहि अक्कमित्ता कुंतग्गेणं लेहं पनावेहि पनावेत्ता आसुरु जाव मिसिमिसेमाणे तिवलियं भिउडिं निलाडे साहट्टु चेडगं रायं एवं वयाहि- हं भो! चेडगराया अपत्थियपत्थगा! दुरंत जाव परिवज्जिया एस णं कूणिए राया आणवेइ- पच्चप्पिणाहिं णं कूणियस्स रण्णो सेयणयं गंधहत्थिं, अट्ठारसवंकं च हारं, वेहल्लं च कुमारं पेसेहिं अहवा जुद्धसज्जे चिट्ठाहि, एस णं कूणि राया सबले सवाहने सखंधावारे णं जुद्धसज्जे इह हव्वमागच्छइ । तणं से दूर करयल तहेव जाव जेणेव चेडए राया तेणेव उवा० त्ता करतल० जाव वद्धा० त्ता एवं वयासी- एस णं सामी ममं विनयपडिवत्ती इमा कूणियस्स रन्नो आणत्ती चेडगस्स रन्नो वामेणं पाएणं पायपीढं अक्कमइ अक्कमित्ता आसुरत्ते कुंतग्गेणं लेहं पणामेइ तं चेव सबलखंधावारे णं इह हव्वमागच्छइ, तए णं से चेडए राया तस्स दूयस्स अंतिए एयमट्ठे सोच्चा निसम्म आसुरुत्ते जाव साहद्दु एवं वयासी- न अप्पिणामि णं कूणियस्स रन्नो सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं, वेहल्लं च कुमारं नो पेसेमि, एस णं जुद्धसज्जे चिट्ठामि तं दूयं असक्कारियं असंमाणिय अवद्दारेणं निच्छुहावेइं । [१८] तए णं से कूणिए राया तस्स दूयस्स अंतिए एयमट्ठे सोच्चा निसम्म आसुरुत्ते कालादीए दस कुमारे सद्दावेइ सद्यावेत्ता एवं वयासी- एवं खलु देवाणुप्पिया! वेहल्ले कुमारे ममं असंविदित्ते णं सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं अंतेउरं सभंडं च गहाय चंपाओ निक्खमइ, निक्खमित्ता वेसालिं० अज्जगं चेडयं रायं उवसंपज्जित्ता णं विहरइ, तते णं मए सेयणगस्स गंधहत्थिस्स अट्ठारस-वंकस्स हारस्सय अट्ठाए दूया पेसिया, ते य चेडएण रन्ना इमेणं कारणेणं पडिसेहित्ता अदुत्तरं च णं ममं तच्चे [ दीपरत्नसागर संशोधितः ] [11] [१९-निरयावलियाणं] Page #13 -------------------------------------------------------------------------- ________________ दूर असक्कारिए असमाणिए अवदारेणं निच्छुहाविए तं सेयं खलु देवाणुप्पिया! अम्हं चेडगस्स रण्णो जुत्तं गिण्हित्तए । तए णं ते कालादीया दस कुमारा कूणियस्स रन्नो एयमढे विनएणं पडिसुणेति, तए णं से कूणिए राया ते कालादीए दस कुमारे एवं वयासी- गच्छह णं तुब्भे देवाणुप्पिया! सएसु-सएसु रज्जेसु पत्तेयं-पत्तेयं ण्हाया जाव पायच्छित्ता हत्थिखंधवरगया पत्तेयं-पत्तेयं तिहिं दंतिसहस्सेहिं तिहिं आससहस्सेहिं तिहिं रहसहस्सेहिं तिहिं मणुस्सकोडीहिं सद्धिं संपरिवुडे सव्विड्ढीए जाव रवेणं सएहिंतो-सएहितो नयरेहिंतो पडिनिक्खमह पडिनिक्खमित्ता ममं अंतियं पाउब्भवह | तए णं ते कालादीया दस कुमारा कूणियस्स रण्णो एयमहूँ सोच्चा सएसु सएसु रज्जेसु पत्तेयं पत्तेयं ण्हाया जाव तीहिं मणुस्सकोडीहिं सद्धिं संपरिवूडा जाव रवेणं सएहिंतो सएहिंतो नगरेहितो पडिनिक्खमित्ता जेणेव अंगजनवए जेणेव चंपा नयरी जेणेव कूणिए राया तेणेव उवागया करयल-जाव वद्धाति, तए णं से कूणिए राया कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया! आभिसेक्कं हत्थिरयणं पडिकप्पेह हय-गय-रह-पवरजोह-कलियं चाउरंगिणिं सेणं सन्नाहेह ममं एयमाणत्तियं पच्चप्पिह जाव पच्चप्पिणंति । तए णं से कूणिए राया जेणेव मज्जणघरे तेणेव उवागच्छइ जाव पडिनिग्गच्छित्ता जेणेव अज्झयणं-१ बाहिरिया उवट्ठाणसाला जाव गयवइ नरवई दुरूढे, तए णं से कूणिए राया तिहिं दंतिसहस्सेहिं जाव रवेणं चंपं नयरिं मज्झमज्झेणं निग्गच्छइ निग्गच्छित्ता जेणेव कालादीय दस कुमारा तेणेव उवागच्छइ उवागच्छित्ता कालादीएहिं दसहिं कुमारेहिं सद्धिं एगतो मिलायइ, तए णं से कूणिए राया तेत्तीसाए दंतिसहस्सेहिं जाव तेत्तीसाए मणुस्सकोडीहिं सद्धिं संपरिवुडे सव्विड्ढीए जाव रवेणं सुहेहिं वसही पायरासेहिं नाइविगिटेहिं अंतरावासेहिं वसमाणे वसमाणे अंगजनवयस्स मज्झंमज्झेणं जेणेव विदेहे जनवए जेणेव वेसाली नयरी तेणेव पहारेत्थ गमणाए | तए णं से चेडए राया इमीसे कहाए लद्धढे समाणे नव मल्लई नव लेच्छई कासीकोसलहा अट्ठारसवि गणरायाणो सद्दावेइ सद्दावेत्ता एवं वयासी- एवं खलु देवाणुप्पिया वेहल्लेकुमारे कूणियस्स रन्नो असंविदिए णं सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं गहाय इहं हव्वमागए, तए णं कूणिएणं सेयणगस्स गंधहत्थिस्स अट्ठारसवंकस्स य हारस्स अट्ठाए तओ दूया पेसिया, ते य मए इमेणं कारणेणं पडिसेहिया, तए णं से कणिए ममं एयमहूँ अपडिसणमाणे चाउरंगिणीए सेना सद्धिं संपरिवडे जज्झसेज्जे इहं हव्वमागच्छइ, तं किं णं देवाणुप्पिया! सेयणगं गंधहत्यिं अट्ठारसवंकं च हारं कूणियस्स रण्णो पच्चप्पिणामो ? वेहल्लं कमारं पेसेमो ? उदाह जज्झित्था ? तए णं नव मल्लई नव लेच्छवि कासी कोसलगा अट्ठारसवि-गणरायाणो एवं वयासी- नो एयं सामी! जुत्तं वा पत्तं वा रायसरिसं वा जं णं सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं कूणियस्स रन्नो पच्चप्पिणिज्जइ वेहल्ले य कुमारे सरणागए पेसिज्जइ, तं जइ णं कूणिए राया चाउरंगिणीए सेनाए सद्धिं संपरिवुडे जुज्झसज्जे इहं हव्वमागच्छइ, तए णं अम्हे कूणिएणं रन्ना सद्धिं जुज्झामो, तए णं से चेडए राया ते नव मल्लई जाव गणरायाणो एवं वयासी- जइ णं देवाणुप्पिया! तुब्भे कूणिएणं रण्णा सद्धिं जुज्झह तं गच्छह णं देवाणुप्पिया! सएसु-सएसु रज्जेसु जहा कालादीया जाव जएणं विजएणं वद्धाति । दीपरत्नसागर संशोधितः] [12] [१९-निरयावलियाण Page #14 -------------------------------------------------------------------------- ________________ तए णं से चेडए राया कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया! आभिसेक्कं हत्थिरयणं पडिकप्पेह जहा कूणिए जाव गयवइं नरवई दुरूढे, तए से चेडए राया तिहिं दंतिसहस्सेहिं जहा कूणिए जाव वेसालिं नयरिं मज्झंमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव ते नव मल्लई जाव गणरायाणो तेणेव उवागच्छइ । तए णं से चेडए राया सत्तावण्णाए दंतिसहस्सेहिं जाव सत्तावण्णाए मणस्सकोडीएहिं सद्धि संपरिवुडे सव्विड्ढीए जाव दुंदुहि-निग्धोसनाइयरवेणं सुहेहिं वसहीहिं-पायरासेहिं नाइविगिटेहिं अंतरावासेहिं वसमाणे-वसमाणे विदेहं जनवयं मज्झमज्झेणं जेणेव देसपंते तेणेव उवागच्छइ उवागच्छित्ता खंधावारनिवेसं करेइ करेत्ता कूणियं रायं पडिवालेमाणे जुज्झसज्जे चिट्ठइ । तए णं से कूणिए राया सव्विड्ढीए जाव रवेणं जेणेव देसपंते तेणेव उवागच्छइ उवागच्छित्ता चेडयस्स रन्नो जोयणंतरियं खंधावारनिवेसं करेड, तए णं ते दोन्निवि रायाणो रणभमिं सज्जावेंति सज्जावेत्ता रणभूमि जयंति, तए णं से कूणिए राया तेत्तीसाए दंतिसहस्सेहिं जाव मणुस्सकोडीहिं गरुलव्वूहं रएइ रएत्ता गरुलव्वूहेणं रहमुसलं संगाम उवायाते, तए णं से चेडगे राया सत्तावण्णाए दंति-सहस्सेहिं जाव मणुस्सकोडीहिं सगडवूहं रएइ रएत्ता सगडवूहेणं रहमुसलं संगामं उवायाते, तए णं ते दोण्ह-वि राईणं अणीया सण्णद्ध जाव गहियाउह-पहरणा मंगइतेहिं फलएहिं निक्कट्ठाहिं असीहिं असंगाएहिं तोणेहिं सजीवेहिं धणूहिं समुक्खित्तेहिं सरेहिं समुल्लालियाहिं डावाहिं ओसारियाहिं ऊरुघंटाहिं छिप्पतूरेणं वज्जमाअज्झयणं-१ णेणं महया उक्किट्ठसीहनाय-बोलकलकलरवेणं समुद्दरवभूयं पिव करेमाणा सव्विड्ढीए जाव रवेणं हय-गया हयगएहिं गयगया गयगएहिं रहगया रएगएहिं पायत्तिया पायत्तिएहिं अन्नमन्नेहिं सद्धिं संपलग्गा यावि होत्था । तए णं ते दोण्हवि राईणं अनिया नियगसामीसासनानरत्ता महया जनक्खयं जनवहं जनप्प-मदं जनसंवट्टकप्पं नच्चंतकबंधकरभीमं रुहिरकद्दमं करेमाणा अन्नमन्नेणं सद्धिं जुज्झंति, तए णं से काले कुमारे तिहिं दंतिसहस्सेहिं जाव तिहिं मनुस्सकोडीहिं गरुलव्वहेणं एक्कासमेणं खंधेणं कूणिएणं रन्ना सद्धिं रहमुसलं संगाम संगामेमाणे हयमहिय जहा भगवया कालीए देवीए परिकहियं जाव जीवियाओ ववरोवेइ । तं एयं खलु गोयमा! काले कुमारे एरिसएहिं आरंभेहिं जाव एरिसएणं असुभकडकम्म पब्भारेणं कालमासे कालं किच्चा चउत्थीए पंकप्पभाए पुढवीए हेमाभे नरए जाव नेरइयत्ताए उववन्ने । ___[१९] काले णं भंते! कुमारे चउत्थीओ पुढवीओ अनंतरं उव्वट्टित्ता कहिं गच्छिहिइ कहिं उववज्जिहिइ ? गोयमा! महाविदेहे वासे जाइं कुलाइं भवंति तं० अड्ढाइं जहा दढपइण्णो जाव सिज्झिहिइ महिइ जाव अंतं काहिइ, तं एवं खल जंब! समणेमं भगवया महावीरेणं जाव संपत्तेणं निरयावलियाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते, त्तिबेमि ।। • पढमं अज्झयणं समत्तं . 0 बित्तीयं अज्झयणं सुकालं 0 [२०] जइ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं निरयावलियाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते दोच्चस्स णं भंते! अज्झयणस्स निरयावलियाणं समणेणं भगवया महावीरेणं जाव संपत्तेणं के अट्रे पन्नत्ते ? दीपरत्नसागर संशोधितः] [13] [१९-निरयावलियाण Page #15 -------------------------------------------------------------------------- ________________ एवं खलु जंबू! तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था, पुन्नभद्दे चेइए, कूणिए राया, पउमावई देवी, तत्थ णं चंपाए नयरीए सेणियस्स रन्नो भज्जा कूणियस्स रन्नो चुल्लमाउया सुकाली नामं देवी होत्था सूमाला० तीसे णं सुकालीए देवीए पुत्ते सुकाले नाम कुमारे होत्था-सुकुमाले० | तए णं से सुकाले कुमारे अन्नया कयाइ तिहिं दंतिसहस्सेहिं जहा कालो कुमारो निरवसेसं तं चेव भाणियव्वं जाव महाविदेहे वासे अंतं काहिइ / एवं निरयावलियाणं बीयस्स अज्झयणस्स अयमढे पन्नत्ते, त्तिबेमि / 0 बित्तीयं अज्झयणं समत्तं . 03-10 अज्झयणाणि 0 [21] एवं सेसावि अट्ट अज्झयणा नेयव्वा पढमसरिसा. नवरं मायाओ सरिसनामाओ / निरयावलियाणं समत्तं, निक्खेवो सव्वासिं भाणियव्वो / 0 3-10 अज्झयणाणि समत्तानि . मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च “निरयावलियाणं-उवंगसुत्तं सम्मत्तं' 19 / निरयावलियाणं अट्ठमं उवंगसत्तं सम्मत्तं | दीपरत्नसागर संशोधितः] [14] [१९-निरयावलियाण