Book Title: Aagam Manjusha N 43 Uttarjjhayan Nijjutti
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003953/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On ळिने - आगममंजूषा उत्तरज्झयणं-निज्जुत्ति * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर M.Com.M.Ed., Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत-1998, I.sa.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था। आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa.-2012,विक्रम संवत-2068,वीर संवत-2538 में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [1]आवश्यक सूत्र-(आगम-40) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम-38) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया तिच् [4] "ओघनियुक्ति"-(आगम-41) के वैकल्पिक आगम "पिंडनियुक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-आगममंजूषा डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ 9352 श्रीउत्तराध्ययननिर्युक्तिः- कयपवयणप्पणामो वुच्छं धम्माणुओगसंगहिअं । उत्तरझयणाणुओगं गुरुवएसाणुसारेण ॥ 1 ॥ pr0॥ नामं ठवणा दविए खित्त दिसा तावखित्त पन्नवए । पैकालसंचयपहाणनाणकमगणणओ भावे ॥ 1 ॥ जहणं सुत्तरं खलु उक्कोसं वा अणुत्तरं होइ। सेसाई उत्तराई अणुत्तराई च नेयाणि ॥ 2 ॥ कमउत्तरेण पगयं आयारस्सेव उवरिमाइं तु । तम्हा उ उत्तरा खलु अज्झयणा हंति णायव्वा ॥ 3 ॥ अंगप्पभवा जिणभासिया य प्त्तेय्बुद्ध्स्ण्वाया। बंधे मुक्खे य कया छत्तीसं उत्तरज्झयणा ॥ 4 ॥ नामं ठवणज्झयणे दव्यज्झयणे य भावज्झ्य्न्ने। एमेव य अज्झीणे आय ज्झवणेऽविय तहे ॥ 5 ॥ अज्झप्पस्साणयणं कम्माणं अवचओ उवचियाणं । अणुवचओ व णवाणं तम्हा अज्झयणमिच्छति ॥ 6 ॥ अहिगम्मंति व अत्था अणेण अहियं व न्न्य्न्न्मिच्छ्ण्ति। अहियं व साहु गच्छइ तम्हा अज्झयणमिच्छति ॥ 7 ॥ जह दीवा दीवसयं पैप्पए सो य दीप्पए दीवो। दीवसमा आयरिया अप्पं च परं च दीवंति ॥ 8 ॥ भावे पत्थमियरो नाणाई कोहमाइओ कमसो आउत्ति आगमुत्ति य लाभुत्ति य हुंति एगट्ठा ॥ 9 ॥ पछत्थिया अपत्था तत्तो उप्पिट्टणा अप्त्थ्य्री। निप्पीलणा अपत्था तिनि अपत्थाई पुत्नीए ॥ 10 ॥ अडविहं कम्मरयं पोराणं जं खवेइ जोगेहिं एवं भावज्झयणं णेयव्वं आणुपुथ्वी ॥ 11 ॥ सुयखंधे निक्खेवं णामाइ चउध्विहं परुवेडं णामाणि य अहिगारे अज्झयणाणं पवक्खामि ॥ 12 ॥ विणयसुयं 1 च परीसह 2 चौरंगिजं3 असंखयं 4 चेव । अकाममरणं5 नियंठि6 ओरम्भं 7 काविलिनं8 च ॥ 13 ॥ णमिपव्वज्ज9 दुमपत्तयं 10 च बहुसुयपुलं 11 तहेव हरिएसं 12 / चिनसंभूह 13 उसुआरिजं 14 सभिक्खु 15 समाहिठाणं 16 च ॥ 14 ॥ पावसमणिजं 17 तह संजइज 18 मियचारिया 19 नियंठिज 20 / समुहपालिनं 21 रहनेमियं 22 केसिगोयमिज्जं 23 च ॥ 15 ॥ समीओ 24 जन्नैज 25 सामायारी 26 तहा खलुकिज 27 / मुक्खगइ28 अप्पमाओ29 तव30 चरण31 पमायठाणं 3 2 च ॥ 16 ॥ कम्मप्पयडी33 लेसा34 बोढच्चे खलु णगारमग्गे35 y। जीवाजीवविभत्ती 36 छत्तीसं उत्तरज्झयणा ॥ 17 ॥ पढमे विणओ बीए परीसदा दूहंगया तिए। अहिगारो य चउत्थे होइ पमायप्पमाएति ॥ 18 ॥ मरणविभत्ती पुण पंचमम्मि विज्जा चरणं च छट्ठाज्झयणे रसगेहिपरिचाओ सत्तमे अमि अलोभे ॥ 19 ॥ निकंपया य नवमे दसमे अणुसासणोवमा भणिया । इकारसमे पृया तवरिद्धी चैव बारसमे ॥ 20 ॥ तेरसमे अ नियाणं अनियाणं चैव होइ चौदसमे । भिक्खुगुणा पन्नरसे सोलसमे बंभगुत्तीओ ॥ 21 ॥ पावाण वज्रणा खलु सत्तरसि bhogiddivijhnn'dvaare| एगुणि अप्परिकम्मे अणाहया चेव बीसैमे ॥ 22 ॥ चरिया य विचित्ता इकवीसि बावीसिमे थिरं चरणं । तेवीसैमे धम्मो चउवीसहमे य समिईओ ॥ 23 ॥ बंभगुण पनवीमे मामायारी य होइ छब्बीसे । सत्तावीस असढया अट्ठावीसे य मुक्खगई ॥ 24 ॥ एगुणतीस आवस्सगपमाओ तवो अ होइ तीसैमे चरणं च इकतीसे बत्तीसि पमाइठाणाई ॥ 25 ॥ तेत्तीसैमे कम्मं च. उतीसहमे यहुति लेसाओ। भिक्खुगुणा पणतीसे जीवाजीवा य छत्तीसे ॥ 26 ॥ उत्तरायणाणेसो पिंडत्थो वण्णिओ समासेणं इत्तो इकिकं पुण अज्झयणं कित्तैस्सामि ॥ 27 ॥ तत्थ1353 श्री उत्तराध्ययननियुक्ति मुनि दीपरत्नसागर Page #4 -------------------------------------------------------------------------- ________________ 9353 ज्झयणं पढमं विणयसुयं तस्वकमाईणि दाराणि पनवेउं अहिगारो इत्थ विणणं ॥ 28 ॥ विणओ पुष्वुदिट्ठो सुयस्स चउक्कओ उ निक्खेवो। दव्वसुय निण्हगाई भावसुय सुए उ उवउत्तो ॥ 29 ॥ संजोगे nikkhevo chakko duviho u dbvsNjoge| संजुत्तगसंजोगो नायव्वियरेयरो चेव ॥ 30 ॥ संजुत्तगसंजोगो सचित्तादीण होइ दव्वाणं । दुममणुसुवण्णमाई संतैकम्मेण जीवस्स ॥ 31 ॥ मूले कंदे खंधे तयाय साले पवालपत्तेहिं । पुप्फफले बीएहि अ संजुत्तो होइ दुममाई ॥ 32 ॥ एगरस एगवण्णे एगेगंधे तहा दुफासे y। परमाणु खंधेहि अ दुपएसाईहि" णायबो ॥ 33 ॥ जह धाऊ कणगाई सभावसंजोगसंजुया हुण्ति। इअ संतैकम्मेणं अणाइसंजुत्तओ जीवो ॥ 34 ॥ इयरेयरसंजोगो परमाणूणं तहा पएसाणं । अभिषेयमणभिपेओ अभिलावो चैव संबंधी ॥ 35 ॥ दुविहो परमाणूर्ण हवै य संठाणखंधओ चेच्। संठाणे पंचविहो दुविहो पुण होइ खंधेसुं ॥ 36 ॥ परमाणुपुग्गला खलु दुझि व बहुगा य संहता संता निव्वत्तयंति खंधं तं संठाणं अणित्थत्थं ॥ 37 ॥ परिमंडले य बट्टे तंसे चौरंसमायए चेव । घणपयर पढमवजं ओयपएसे य जुम्मे य ॥ 38 ॥ पंचग बारसगं खलु सत्तग वत्तीसगं तु व्ह्म्मि। तिय छक्कग पणतीसा चत्तारिय हुति संमि ॥ 39 ॥ नव चैव तहा चौरो सत्तावीसा य अट्ठ चौरंसे । तिगदुगपन्नरसेऽविय छच्चैव य आयए हुति ॥ 40 ॥ पणयालीसा बारस छन्भेया आययंमि संठाणे वीसा चत्तालीसा परिमंडलि हुंति संठाणे ॥ 41 ॥ धम्माइपएसाणं पंचण्ड उ जो पएससंजोगो । viSha पुण अणाईओ साईओ होति दुष्टं तु ॥ 42 ॥ अभिपेयमणभिपेओ पंचसु बिसएस होइ नायव्वो । अणुलोमोऽभिप्पेओ अणभिप्पेओ अ पडिलोमो ॥ 43 ॥ सव्वा ओसहजत्ती गंधजुत्ती य भोयणविही y। रागविहि गीयवाइयविही अभिप्पेयमणुलोमो ॥ 44 ॥ अभिलावे संजोगो दव्वे खित्ते अकाल भावे य । दुगसंजोगाईओ अक्खरसंजोगमाईओ ॥ 45 ॥ संबंधणसंजोगो सावित्ताचित्तमीसओ चैव्। दुपयाइ हिरण्णाई रहतुरगाई अ बहुहा उ ॥ 46 ॥ खेत्ते काले या तहा दुण्डवि दुविहो य होइ संजोगो । भावंमि होइ दुविहो आएसे चेवणारसे ॥ 47 ॥ आदिद्वो आएसंमि bahuvihe srisnaanncrnnge| सामित्तपञ्चयामि चेव किंचित्तओ वृच्छं ॥ 250 ॥ ओदइअ ओवसमिए खइए य तद्दा खओवसमिए y। परिणाम सन्निवाए उत्रिहो होअणाएसो ॥ 48 ॥ आएसो पुण दुविहो अप्पिअ vavahAra'Nappija चेव । इक्किको पुण तिविहो अत्ताण परे तदुभए य ॥ 49 ॥ ओवसमिए य खइए खओवसमिए य पारिणामे a। एसो चौष्विहो खलु नायव्वो अत्तसंजोगो ॥ 50 ॥ जो सन्निवाइओ खलु भावो उदएण वज्जिओ होइ। इकारससंजोगो एसोडविय अत्तसंजोगो ॥ 51 ॥ लेसा कसाय वेयण वेज अन्नाण मिच्छ मीसं च जावैया ओदइया सब्बो सो बाहिरो जोगो ॥ 52 ॥ जो सन्निवाइओ खलु भावो उदएण मीसिओ होइ। पन्नारससंजोगो सव्वो सो मीसिओ जोगो ॥ 53 ॥ बीओऽवि य आएसो अत्ताणे बाहिरे तदुभए y। संजोगो खलु भणिओ तं कित्तेऽहं समासे ॥ 54 ॥ ओदइय ओवसमिए खइए य तहा खओवसमिए । परिणामसन्निवाए अ छथ्विहो अत्तसंजोगो ॥ 55 ॥ नामंमि अ खित्तंमि अ नायब्बो बाहिरो य ( उ ) संजोगो । काले बाहिरो खलु मीसोऽवि य तदुभए होइ ॥ 56 ॥ आयरिय सीस पुत्तो पिया य जणणी य होइ धूया य भज्जा पइ सीउन्हं तमुज्ज छायाऽऽयवे चैव ॥ 57 ॥ आयरिओ तारिसओ जारिसओ नवरि हुज्ज सो चेव आयरियस्सवि सीसो सरिसो सव्येहिवि गुणेहिं ॥ 58 ॥ एवं नाणे चरणे सामित्ते अप्पणो उ (य) पिउणोत्ति मज्झं कुलेऽयमस्स य अहयं अग्भितरो मित्ति ॥ 59 ॥ पञ्चयओ य बहुविहो निश्चित्ती पञ्चओ जिणस्सेव देहाय बद्धमुका माइपीआइ अ हवंति ॥ 60 ॥ संबंधणसंजोगो कसायबहुलस्स होइ जीवस्स पहुणो वा अपहुस्स व मज्झति ममजमाणस्स ॥ 61 ॥ संबंधणसंजोगो संसाराओ अन्नुत्त्र्न्न्वासो। तं छिन्तु विष्पमुका साहू मुका तओ तेणं ॥ 62 ॥ संबंधणसंजोगे खित्ताईणं विभास जा भ्न्निया। खित्ताइसु संजोगो सो चेव विभासिअम्रो अ (u) ॥ 63 ॥ गंडी गली मराली अस्से गोणे याहुति एगडा । आइने य विणीए य भदए वावि एगट्ठा ॥ 64 ॥ अध्य0 1 / णासो परीसहाणं चौधिहो दुडिहो ya (u) dvNmi। आगमनोआगमतो नोआगमओ य सो तिविहो ॥ 65 ॥ जाणगसरीर भविए तव्यैरित्ते य से भवे दुबिहे । कम्मे नोकम्मे या कम्मंमि य अणुदओ भणिओ ॥ 66 ॥ णोकम्मंमि य तिविहो सचित्ताचित्तमीसओ चेव । भावे कम्मस्सुदओ तस्स उ दाराणिमे हुंति ॥ 67 ॥ कनो1 कस्सर व दब्बे3 समोआर4 अहिआस5 nae6 य वत्तणा7 कालो8 / खित्तु9 से 10 पुच्छा 11 निद्देसे 12 सुत्तकासे 13 य ॥ 68 ॥ कम्मप्पवायपुव्वे सत्तरसे पाहुडंमि जं सुत्तं । सणयं सोदाहरणं तं चैव इहंपि णायव्यं ॥ 69 ॥ तिपि णेगमणओ परीसहो जाव उज्जुमुत्ताओ। तिष्टं सद्दणयाणं परीसहो संजए होइ ॥ 70 ॥ पढमंमि अट्ट भंगा संगहि जीवो व अहव नोजीवो। ववहारे नोजीवो जीवदव्वं तु सेसाणं ॥ 71 ॥ समोयारो खलु दुविहो पयडीपुरिसेसु होइ नायब्बो । एएसं नाणत्तं वृच्छामि अहाणुपुब्बीए ॥ 72 ॥ णाणावरणे ए मोहम य अंतराइए चैव्। एए बावीसं परीसहा हुंति णायवा ॥ 73 ॥ पन्नाऽमाणपरिसहा णाणावरणमि हुति दुन्नेए। इको य अंतराये अलाभपरीसहो होइ ॥ 74 ॥ अरई अचेल इत्थी निसीहिया जायणा य अकोसे सकारपुरकारे चरितमोहंमि सत्तेए ॥ 75 ॥ अरईइ दुगुंछाए पुंवेय भयस्स चेव माणस्स । कोहस्स य लोहस्स य उदएण परीसहा सत्त ॥ 76 ॥ दंसणमोहे दंसणपरीसहो नियमसो भवे इको सेसा परीसहा खल इकारस वेयणीजंमि ॥ 77 ॥ पंचेव आणुपुब्बी चरिया सिजा बहेव (य) रोगे य तणफासजाउमेव य इकारस वेयणीजंमि ॥ 78 ॥ बावीसं 1354 श्री उत्तराध्ययन निर्युक्ति 1 1 मुनि दीपरत्नसागर Page #5 -------------------------------------------------------------------------- ________________ 1354 1 1 बायरसंपराए चौदस य सुहूमरागंमि छउमत्थवीयराए चौदस इक्कारस जिर्णमि ॥ 79 ॥ एसणमणेसणीजं तिन्हं aggahaNa'bhoyaNa नयाणं । अहिआसण बोद्धव्या फाय सदुज्जुसुत्ताणं ॥ 80 ॥ जं पुष्प नेगमनओ परीसहो वेयणा य दुण्हं तु । वेयण पहुच्च जीवे उज्जुसुओं सदस्स पुण आया ॥ 81 ॥ वीसं उक्कोसपए बहंति जहन्नओ हवै एगो सीओसिण चरियनिसीहिया य जुगवं न वर्हति ॥ 82 ॥ वासग्गसो अ तिन्हं मुहुत्तमंतं च होइ उज्जुसुए सदस्स एगसमयं परीसहो होइ नायडो ॥ 83 ॥ कंडू अभत्तच्छंदो अच्छीणं वेयणा तहा कुच्छी । कासं सासं चजरं अहिआसे सत्त वाससए ॥ 84 ॥ लोए संथारम्मि य परीसहा जाव उज्जुसुत्ताओ। तिण्डं सद्दनयाणं परीसहा होन्ति अत्ताणे ॥ 85 ॥ उद्देसो गुरुवयणं पुच्छा सीसस्स उ मुन्नेय्वा। निद्देमो पुणिमेख बावीस सुत्तफासे य ॥ 86 ॥ कुमारए1 नई 2 लेणे3, सिला4 पंथे5 महउए6 / तावस 7 पडिमा सीसे9. अगणि 10 निवेअ11 मुग्गरे 12 ॥ 87 ॥ वणे 13 रामे 14 पुरे 15 भिक्खे 16. संथारे 17 मावधारणं 18 / अंगविज्जा 19 sue20 भोमे 21, सीसस्सागमणे 22 इय ॥ 88 ॥ उज्जेणी हत्थिमित्तो भोगपुरे हत्यिभूइखुट्टझे अ अडवीइ वेयणट्टो पाओगओ य सादिवं ॥ 89 ॥ उज्जेणी धणमित्नो पुत्तो से खुट्टओ अ धणसम्मो । तण्हाइतोऽपीओ कालगओ एलगच्छपहे ॥ 90 ॥ रायगिहंमि वयंसा सीसा चौरो उ भदबाहुस्स । वैभारगिरिगुहाए सीयपरिगया समाहिगया ॥ 91 ॥ तगराइ अरिहमित्तो दत्तो अरहनओ य भद्दा य । वणियमहिलं चैत्ता तत्तंमि सिलायले विहरे ॥ 92 ॥ चंपाए~ सुमणुभदो जुबराया धम्मघोससीसो y। पंथंमि मसगपरिपीयसोणिओ सोऽवि कालगओ ॥ 93 ॥ वीयभय देवदत्ता गंधारं सावयं पडियरित्ता लहै सयं गुलियाणं पज्जोएणणी ( णाणि) ओजेणि ॥ 94 ॥ दहूण चेडिमरणं पभावई पवैत्तू काल्ग्या। पुक्खरकरणं गहणं दसौर पज्जोय मुयणं च ॥ 95 ॥ माया य रुहसोमा पिया य नामेण सोमदेवत्ति । भाया य फग्गुरक्खिय तोसलिषुत्ता य आयरिया ॥ 96 ॥ सिंहगिरि भदगुत्ते वयरक्खमणा पढित्तु पृष्ठगयं । पञ्चाविओ य भाया रक्खियखमणेहिं जणओ य ॥ 97 ॥ अयलपुरे जुबराया सीसो राहस्स नगरिमुजेणिं । अज्जा राहखमणा पुरोहिए रायपुत्तो य ॥ 98 ॥ कोसं बीए सिट्टी आसी नामेण तावसो तहियं मरिऊण सूयरोरग जाओ पुत्तस्स पुत्तोत्ति ॥ 99 ॥ उसभपुरं रायगिहं पाडलिपुत्तस्स होइ उप्पत्ती नंदे सगडाले थूलभद सिरिए वरकई य ॥ 100 ॥ तिन्हं अणगाराणं अभिग्गहो आसि चउन्ह मासाणं वसहीमित्तनिमित्तं को कहि वृत्थो ? निसामेह ॥ 101 ॥ गणियाघरम्मि इक्को वुत्थो बीओ उ वग्घवसहीए सप्पबसहीए तइओ को दुक्करकारओ इत्थं ? ॥ 102 ॥ वग्घो वा सप्पा वा सरीरपीडाकरा उ भैया नाणं व दंसणं वा चरितं (यं) व न पञ्चला भित्तुं ॥ 103 ॥ भयवपि थूलभदो तिक्खे चकम्मिओ न उण छिन्नो। अग्गिसिहाए वृत्थो चाउम्मासे न उण दुड्डो ॥ 104 ॥ अन्नोऽवि य अणगारो भणमाणोऽहंपि थूल्भ्द्द्स्मो। कंबलओ चंदणयाइ मैलिओ एगराईए ॥ 105 ॥ कोयरे वत्थो दत्ता सीसो अ हिंडओ तस्स । उवहरै धाइपिंडं अंगुलिजलणा य सादियं ॥ 106 ॥ निक्खतो गयौराओ कुरुदत्तसुओ गओ य साकेयं । पडिमाठियस्स कुडिया अग्गि सीसंमि जालिति ॥ 107 ॥ कोसंबी जण्णदत्तो सोमदत्तो य सोमदेवो य आयरिय सोमभूई दुव्हंपि य होइ गायत्रं ॥ 108 ॥ सन्नाइगमण वियर्ड वेरग्गा दोवि ते नईतीरे । पाजवगया नैपूरएण उदहिं तु उवणीया ॥ 109 ॥ रायगहि मालगारो अज्जुणओ तस्स भज्ज खंदसिरी । मुग्गरपाणी गोट्टी सुदंसणो वंदओ णीइ ॥ 110 ॥ सावत्थी जियसत्तू धारणि देवी य खंदओ पुत्ती । धूआ पुरंदरजसा दत्ता सा दंडईरण्णो ॥ 111 ॥ मुणिसुवयंतेवासी खंदगपमुहा य कुंभकारकडे देवी पुरंदरजसा दंडइ पालग मरूप य ॥ 112 ॥ पंच सया जंतेणं वहिआ उ पुरोहिण रुद्वेणं रागहोसतुलग्गं समकरणं चिंतयंतेहिं ॥ 113 ॥ जायणपरीसहंमी बलदेवो इत्थ होइ आहरणं । किसिपारासरढंढो अलाभए होइ आहरणं ॥ 114 ॥ महुराइ कालवेसिय जंबुय अहिउत्थ मुग्गलपुरं गया पडिसेहेई जंव्यरूपेण उवसग्गं ॥ 115 ॥ सावत्थीइ कुमारो भहो सो चारिओति वेरजे । खारेण तच्छियंगो तणफासपरीसहं विसहे ॥ 116 ॥ चंपाए~ सुनंदो नाम सावओ jaadd'dhaavnndurgRchii| कोसंबीइ दुगंधी उप्पण्णो तस्स सादिवं ॥ 117 ॥ महुराइ इंददत्तो पुरोहिओ साहुसेवओ सिट्ठी । पासायविज्ञ पाडण पायच्छिज्जेंदकीले य ॥ 118 ॥ उज्ज्ञेणी कालखमणा सागरस्वमणा सुवण्णभूमीए इंदो आउयसेसं पुच्छइ सादिकरणं च ॥ 119 ॥ परिततो वायणाए गंगाकूले पिया असगडाए । saMvacchareha'hijai बारसहि असंख्यज्झयणं ॥ 120 ॥ इमं एरिमं तं च तारिसं पिच्छ केरिसं जायं ? इय भणइ थूलभदो सन्नाइघरं गज संतो ॥ 121 ॥ ओहाविउकामोऽविय अज्जासाढो उपणीयभूमीए काऊण रायरूवं पच्छा सीमेण अणुसिहो ॥ 122 ॥ जेण भिक्खं बलिं देमि, जेण पोसेमि नाये। सा मे मही अक्कमै, जायं सरणओ भयं ॥ 123 ॥ बहुस्सुयं चित्तकहं, गंगा वहै पाडलें । वुज्झमाणग! भहं ते, लवता किंचि सुहासिय ॥ 124 ॥ जेण रोहंति बीयाणि, जेण जीयंति कासया । तस्स मज्झे विवज्जामि, jA0 ॥ 125 ॥ जमहं दिया य राओ य, तप्पेमि महसप्पिसा । तेण मे उडओ दड्ढो, jA0 ॥ 126 ॥ वग्घस्स मै भीएणं, पावगो सरणं कओ । तेण दङ्कं ममं अंगं, jA0 ॥ 127 ॥ लंघणपवणसमत्थो पुत्रिं होऊण संपई कीस ? दंडयगहियग्गहत्थो वयंस! को नामओ वाही ? ॥ 128 ॥ जिट्टासाढेस मासु, जो सुहो वाह मारुओ। तेण मे भज्जए अंगं, jA0 ॥ 129 ॥ जेण जीवति सत्ताणि, निरोहंमि अनंतए । तेण मे भज्जए अंगं, jA0 ॥ 130 ॥ जाव वृच्छं सुहं वृच्छं, पादवे निरुवदवे । 1355 श्री उत्तराध्ययन निर्युक्ति मुनि दीपरत्नसागर Page #6 -------------------------------------------------------------------------- ________________ मूलाउ उट्टिया वाडी, jA0 ॥ 131 ॥ अम्भितरया खुभिया. पिउंति य बाहिरा ज्ञ्ना। दिसं भयह मायंगा!, jA0 ॥ 132 ॥ जत्य राया सयं चोरो, भंडिओ य पुरोहिओ। दिसं भयह नायग्या!, jA0 ॥ 133 ॥ ऐगयए य सलिए, चेइयथूभगए य वायसे । भित्तीगयए य आयये, सहि ! मुहिओ हु जणो न बुज्झइ ॥ 134 ॥ तुम एव य अम्म हे ! लवे. मा हु विमाणय जक्वमागयं । जक्खाहइए हु तायए, अनि दाणि विमग्ग ताययं ॥ 135 ॥ नवमास कुच्छीइ धालिया, पासवणे पुलिशे य म्हिए|धूयाए गेहिए हडे, सलणए असलणए य मे जाये॥136॥ सयमेव य लक्व लोविया, अप्पणिआ य वियदि खान्निया। ओवाइयलओ य सि, किं छेला! बेवेत्ति वाससी? ॥ 137 ॥ kar3ae ते कुंडले य ते, अंजियक्वि ! तिलयते य ते। पवयणस्स उद्वाहकारिए, दुद्दा महि ! कतोऽमि आग्या?॥138॥राईस्रिस्व्मित्तान्नि, परछिदाणि पाससि । अप्पणो बिमित्ताणि, पासंतोऽविन पाससि ॥ 139॥ समणोऽसि संजओ असि. बंभयारी ममलेटुकंचणो । हाग्यिवाअओय ने, जिट्टज ! कि ते पडिग्गहे ? ॥ 14 ॥ 2 अआणामंठवणादविए माउयपय संगहिकए चेव्। पजव भावे य तहा सत्तेए इकगा हुंति ॥14॥न्नाम्ण् ठवणा दविए खिने काले य गणण भावे या निक्वेवो य चौहं गणणसंखाइ अहिगारो॥142॥ णामंगं ठवणंग दव्वंग चेव होइ भाव्ण्ग्। एसो खल अंगस्सा णिक्वेवो चउविहो होइ॥143॥ गंधगमोसहंग म्ज्जाउज्स्रीर्जुद्ण्र्ग्। एनो इकिफपि य णेगविहं होइ णायव्यं ॥ 144 ॥ जमदग्गिजर्3A हरेणुअ सबरनियंसणिय स्पिन्न्न्नाय्ण्। रुक्खस्म य बाहिरा तया मडियवासिय कोडि अग्धै ॥ 145 ॥ ओमीरहरिवंगणं पलं पलं भहदारुणो क्रिसो। सयपुष्फाणं भागो भागो य त्माल्प्त्त्स्स्॥146॥ एयं ण्हाणं एवं विलेवणं एस चेव प्द्द्वासो। बासवदत्ताइ कओ उदयणमभिधारयंतीए ॥ 14 ॥ दुन्नि य ग्यणी माहिंदफलं च तिण्णि य स्मूस्न्न्ण्गाई। सरसं च कणयमूलं एसा उदमट्ठमा गुलिआ॥148॥ एसा उंहरै कंटुं तिमिरं अवहेडयं सिरोगेग्ण्। तेइज्जग. चाउन्धिग मूमगमप्पावरद्धं च ॥ 149 ॥ मोलस दक्या भागा चौरो भागा य धाउगीपुष्फे । आढगमो उच्छुरसे मागहमाणेण मजंग ॥ 150 ॥ एग मुगुंदा तरं एग अहिमाझदास्यं अम्गी। एगं सामलीपंडं बद्धं आमेलओ होइ ॥ 151 ॥ मीसं उगे य उदरं पिट्टी बाहा य दुनि ऊरू y। एए खलू अटुंगा अंगोवंगाई मेसाई॥152॥ जाणावरण पहरणे जदे कुसलनणं च नीइ । दक्वनं ववसाओ सरीरमागेग्गया चेव ॥ 153 ॥ भावंगपि य दुविहं सुअमंग चेव नोसुयंगं च । सुयमंगं बारसहा चउविहं नोसुअंगं च ॥ 154 ॥ माणुस्सं धम्मसुई सद्धा नवसंजमंमि विरियं c। एए भावंगा खलु दुलभगा हुंति स्ण्सारे॥155॥ अंग दस भाग भेआ अवयवा सगल चुण्ण खंडे a। देस पएसे पधे साह पडल पजव खिले a॥156॥ दया य संजमे लजा, दुगुल्छाऽछत्रणा इअ। तितिक्खा य अहिंसा य, हिरि एगट्ठिया प्या॥157॥ माणुस्स खित्त जाई कुल रूवारोग आउयं बुद्धी। सवणुग्गह सद्धा संजमो अलोगंमि दुलाहाई ॥ 158 ॥ चुआलग पासग घने जुए ग्यणे असुमिण चके या चम्म जुगे परमाणू दस दिटुंता म्न्नुअल्ण्भे॥159॥ आलस्स moha'vanA थंभा कोहा पमाय किविन्न्त्ता। भय सोगा अनाणा वक्खेव कुऊहला रमणा ॥ 16 ॥ | एएहिं कारणेहि लदण सुदाईपि माणुस । न लहै सुई हिअकारि संसारुत्तारिणि जीवो ॥ 161 ॥ मिच्छादिट्ठी जीवो उवह परयणं न सहहै । सदहै असम्भावं उवढं वा अणुवै8 ॥ 162 ॥ सम्मदिट्टी जीवो उवइट्ट पक्यणं तु स्द्धि। सहहै असम्भावं अणभोगा गुरुनिओगा वा ॥ 163 ॥ बहुरयपएसावत्तसमुच्छ दुगतिगाबद्धिगा चेव्। एएसि निग्गमणं वुच्छामि अहाणपत्रीए ॥ 164 ॥ बहुरय जमालिपभवा जीवपएसा य तीस्गुत्ताओ। आत्ताऽऽसाढाओ सामुच्छेयाऽऽसमित्ताओ ॥ 165 ॥ गंगाओ दोकिरिया छलुगा तेरासिआण उप्प्त्ती। थेग य गुट्टमाहिल, पुट्टमबद्ध प्रूविति॥166॥ जिट्ठा सुदंसण जमालि अणुज सावस्थि tiNdg'jaanne। पंच सया य सहस्सं ढंकेण जमालि मनणं ॥ 167 ॥ गयगिहे गणसिलए वमु चौ. दमपव्यि तीस्गुत्ताओ। आमलकप्पा नयरी मित्तसिरी कूरपिंडादि ॥ 168 ॥ सियवियपोलासाढे जोगे तदिवसहिययसले y। सोहम्मि नलिणगुम्मे रायगिहे पुरि य बलभाहे ॥ 169 ॥ मिहिलाए लापिडघरे महगिरि कोडिन आसमित्तो आणेउणमणप्पवाए रायगिहे खंडरक्खा y॥170॥ नैखेडजणच उलग महगिरि घणगत अजगंगे या किरिया दो रायगिहे महातवोतीर म. णिनाए ॥ 171 ॥ पुरिमंतरंजि भुयगुह बलसिरि सिरिगुत्त रोहगुत्ते या परिवाय पुट्टसाले घोसण पडिसेहणा वाए ॥ 172 ॥ विच्छ्य सप्पे मूसग मिगी वराही य कागि पोयाई। एयाहिं विजाहिं मा उ परिवायगो क्स्लो॥173॥ मोरिय नौलि विराली वग्घी सीही य उलगि ओवाई। एयाओ विजाओ गिव्ह प्रियाय्म्ह्न्नीओ॥17॥द्स्पुर्न्ग्रुच्छुघ्रे अजरक्खिय पुसमिननियगं c। गुट्टामाहिल, नव अट्ठ सेसपुच्छा य विझस्म ॥ 175 ॥ पुट्टो जहा अबद्धो कंचुइणं कंचुओ समोइ । एवं पुट्टमवदं जीवं कम्मं समोर्3a ॥ 176 ॥ पञ्चक्खाणं मेयं अपरिमाणेण होइ का. यञ्च । जेसिं तु परीमाणं तंदुझु होइ आस्ण्सा॥17॥ रहवीरपुरं नयरं दीवगमुजाण अज्जकण्हे a। सिवभूइस्सुवहिमि पुच्छा थेराण कहणा y॥178॥ a03॥ नामंठवणपमाओ दधे भावे अ हाइ नायबो । एमेव अप्पमाओ चउनिहो होइ नाय्बो॥179॥ मज बिसय कसाया निहा विगहा य पंचमी भ्न्निया। इय पंचविहो एसो होइ पमाओ य अप्माओ॥180॥ पंचविहो अ पमाओ इहमायणमि अप्पमाओ या वणिजए उ जम्हा तेण प्माय्प्प्माय्ण्ति॥181॥ उत्तरकरणेण कयं जं किंची संखयं तु नायव्यं । सेसं असंखयं खलु असंखयस्सेस निजुत्ती॥182॥ 9355 12 श्री उत्तराध्ययन नियुक्ति मुनि दीपरत्नसागर AS Page #7 -------------------------------------------------------------------------- ________________ / नामंठवणादविए खिने काले तहेव भावे य । एसो खलु करणंमी णिक्वेवो छविहो होइ ॥ 183 ॥ दव्वकरणं तु दुविहं सन्नाकरणं व नो य स्माए। कडकरणमट्टकरणं वेलूकरणं च स्त्राए॥184॥ नोसन्नाकरणं पुण पओगसा वीससा य बोद्धव्यं । साईअमणाईअंदुविहं पुण विस्ससाकरणं ॥185॥ध्म्माध्म्मागासा एवं तिविहं भवे अन्नाईय्ण्। चक्माचक्खुप्फासे एय दुविहं तु साईय्ण्॥186॥ख्ण्धेसुअ दुपएसाइएसु अब्भेसु अब्भरुक्वेसुं । णिप्फण्णगाणि दवाणि जाणि तं वीससाकरणं ॥ 187 ॥ दुविहं पओगकरणं जीवेतर मूल उत्तरं जीवे । मूले पंच सरीरा तिमु अंगोवंगणामं च ॥ 188 ॥ सीसमुरोयरपिट्टी दोनि वाहू ahu~ti ऊरू । एए अटुंगा खलु अंगोवंगाई सेसाई॥189॥ hu~ti उर्वगा कण्णा nAsa'cchI जंघ हत्थ पाया y। अंगोवंगा अंगलिनहकेमामंसु एमाई॥19॥तेसिण् उत्तरकरणं बोदव्वं knnnnkhNdhmaaiiyN| इंदियकरणा ताणिय उवघायविसोहिओ 9ति ॥ 191 ॥ संघायणपरिसाढणौभयं तिसु दोसु नत्यि संघा. o। कालंतराइ निण्डं जहेव सुत्तमि निदिहू~ ॥ 152 ॥ इत्तो उत्तरकरणं सरीरकरणं पओगनिष्फनं । तं भेयाऽणेगविहं चउचिहमिणं समासेणं ॥ 193 ॥ संघायणा य परिसाडणा य मीसे तहेव प्द्दिसेहो। पडसंखसगथूणा उतिरिच्छाण करणं च ॥ 194॥ अजियप्पओगकरणं दब्वे वण्णाइयाण पंचण्हं । चित्तकर(ण) कुसुभाईसु विभासा उ सेसाणं ॥195॥न्न् विणा आगासेणं कीरैज किंचि खित्तमागास । वंजणपरिआवनं उच्छ्रकरणमाइअंबहुहा ॥ 196 ॥ कालो जोजावइओ जं कीरै जंमि जंमि काल्ण्मि। ओहेण नामओ पुण हवंति इकारमकरणा ॥ 19 ॥ बबं च बालवं चेच. कोलवं थीविलोअणं । गराइ वणियं चेव, विट्टी हवै सत्तमी ॥ 198 ॥ सौणि चउप्पयं नागं, किसुग्धं करणं था। एए चत्तारि धुवा, सेसा करणा चला सत्त ॥ 15 ॥ किण्हचउद्दसि रनि सौर्णि पडिवजए सया करणं । इत्तो अहक्कम खलु चउप्पयं नाग किंग्धं ॥ 20 ॥ भावकरणं तु दुविहं जीवाजीवेसु होइ नायचं । तत्थ उ अजीवकरणं तं पंचविहंतु नायचं ॥ 201 ॥ वण्णरसगंधफासे संठाणे चेव होइ नायव्वं । पंचविहं पंचविहं duviha'TTavihaM च पंचविहं ॥ 202 ॥ जीवकरणं तु दुविहं सुयकरणं चेव नो य सुयकरणं । बदमबद्धं च सुअंनिसीहमनिमीबदं तु ॥ 203 ॥ नोसुयकरणं दुविहं गुणकरणं तह य जुंजणाकरणं । गुण तवसंजमजोगा जुंजण मणवायकाए y॥204॥ कम्मगसरीरकरणं आउअकरणं असंखयं तं तु । तेण' हिगारो तम्हा उ अप्पमाओ चरितमि ॥ 205 ॥ दुविहो य होइ दीवो दव्वदीयो य भावदीवो य । इविकोऽविअ दुविहो आसासपगासदीवो a॥206॥ मंदीणमसंदीणो संधिअमस्मंधिए अ बोह्व्वे। आसासपगासे अ भावे दुविहो पुन्निविको॥207॥a04॥ कामाण उ णिक्खेवो चउब्बिहो छविहो यमरणस्स । कामा पुवुद्दिट्ठा पगयमभिप्पेयकामेहिं ॥ 208 ॥ दबमरणं कुसुभाइएस भावि आउम्पओ मुन्नेय्ब्बो। ओहे भवतभविए मणुस्सभविएण अहिगारो॥209॥ मरणविभत्तिपरुवण अणुभावो चेव तह पएसगं । कै मरै एगसमयं ? कैखुनो बावि इकिके ? ॥ 210 ॥ मरणमि इक्कमिके कइभागो मरै shjiivaannN?| अणुसमय संतरं वा इक्विक किचिरं कालं? ॥ 211 ॥ आवीचि ओहि अंतिय वलायमरणं वसट्टमरणं c। अंतोमाई नम्भाव बालं तह पंडियं मीसं ॥ 212 / / छउमत्थमरण केवलि बेहाणस गिद्धपिट्टमरणं c। मरणं भत्तपरिण्णा इंगिणि पाओवगमणं च ॥ 213 ॥ सत्तरस विहाणाई मरणे गुरुणो भणंति गुन्न्काला। तेमि नामविभनि बुच्छामि अहाणुपुत्रीए ॥ 214 ॥ अणुसमयनिरंतरमवीइसन्नियं तं भणति पंचविहं । दवे खिने काले भवे य भावे य संसारे ॥ 215 ॥ एमब आहिमरणं जाणि मओ नाणि चेच मगि पुन्नो। एमेव आइयंतियमरणं नवि मरै नाई पणो ॥ 216 ॥ संजमजोगविसना मरति जे तं वलायमरणं तु । इंदियविसयवसगया मरति जे तं वस तु ॥ 217 ॥ रजाइ गारवेण य बहुम्सुयमएण चाऽवि दुचरियं । जे न कहंति गुरुणं न हु ते आराहगा हुण्ति॥218॥ गारवपकनिचुहा ऐयारं जे परम्स न कहति । दमणनाणचरित्ने ससाउमरणं हवै तेसिं ॥ 219 ॥ एयं ससमरणं मरिऊण महभए दुरंतंमि । सुइर भमंति जीवा दीहे संसारकतारे । / 220 ॥ मोतुं अकम्मभूमगनरतिरिए सुरगणे अ नेरिए। सेसाणं जीवाणं नम्भवमरणं तु केमिचि ॥ 221 ॥ अविग्यमरणं बालं मरणं विग्याण पंडियं विति। जाणाहि बालपंडियमरणं पुण देसविग्याणं ॥ 222 ॥ मणपजवोहिनाणी सुअमैनाणी मरंति जे समणा । छउमत्थमग्णमेयं केवलिमरणं तु केवरिणो ॥ 223 ॥ गिद्धाइभक्वणं गिद्धपिट्ट उच्चंधणाइ वेहास्ण्। एए दुनिवि मरणा कारणजाए अणुण्णाया ॥ 224 ॥ भनपरिण्णा इंगिणी पाओवगमं च तिणि म्ग्न्नाई। णण उविसिद्रा॥225॥ सोचकमो अनिरुवक्कमो अ विद्दोऽणभाव म्र्न्न्ण्मि। आउगकम्मपएसग्गणंतणता पएसेहिं ॥ 226 ॥ दुन्नि व निनि वचनारिपंच मरणाई आऐम्र्न्न्मि। कई मरै एगसमयंसि विभासावित्थरं जाणे ॥ 227 ॥ सब्वे भवस्थजीवा मरंति आचीइ सया मरणं । ओहिं च आइअंतिय दुनिवि एयाइ~ भ्य्न्नाए॥228॥ ओहि च आहांतिय चान, नह पंडिअंच मीसं च । छउमं केवलिमरणं अनुनेणं विरुझंति ॥ 225 ॥ संखमसंखमणता कमो उ इकिकगमि अप्स्न्थे। सनट्टग अणुबंधो पसन्थए केवलिमि सई ॥ 230 ॥ मरणे अणंतभागो इकिके मरै आइमं मोनुं |अन्नुस्म्याई नेयं पढमचरिमंतरं नन्थि ॥ 231 ॥ सेसाणं मरणाणं नेओ संतरनिरंतरो उ ग्मो। माइंसपज्जवसिया सेसा पढमिछ. गमणाइ ॥ 232 / / मने एए. दारा मरणविभत्तीइ vaNNiA kmso। सगलणिउणे पयत्ये जिणचौदसपुचि भासंति ॥ 233 ॥ एगंतपसस्था तिणि इत्थ मरणा जिणेहिं प्न्न्ना। मनपरिणा 5 0 श्री उत्तराध्ययन नियुक्ति मुनि दीपरत्नसागर 9356 Page #8 -------------------------------------------------------------------------- ________________ 9357 इंगिणी पाउवगमणं च कमजिनं ॥ 234 ॥ इत्थं पुण अहिगारो णायशो होइ म्न्नुअम्र्न्नेन्न्ण्। मुत्तुं अकाममरणं सकाममरणेण मरियां ॥ 235 ॥ a05 ॥ नामं ठवणा दविए खित्ते काले पहाण पइ भावो । एएसि महंताणं पडिवक्खो खुइया हुंति ॥ 236 ॥ निक्खेवो नियंठमि चौडिहो दुडिहो य दव्वंभि आगमनोआगमओ नोआगमतो य सो तिविहो ॥ 237 ॥ जाणगसरीरभविए तब्वतिरित्ते य निन्न्ह्गाईसुण्। भावंमि नियंठो खलु पंचविहो होइ नायब्बो ॥ 238 ॥ उकोसो उ नियंठो जहनओ चेव होइ न्नाय्च्यो। अजहन्नमणुकोसा हुंति नियंठा असंखिजा ॥ 239 ॥ दुविहो य होइ गंथो बज्झो अग्भितरो य नायो। अंतो य चौदसविहो दसहा पुण बाहिरो गंधो ॥ 240 ॥ कोहो माणो माया लोभे पिजे तहेव दोसे य मिच्छत्त वेअ अरै रई हास सोगे मय दुगंछा ॥ 241 ॥ खेत्तं वत्थू धणधनसंचओ मित्तनाइसंजोगो । जाणसयणासणाणि अ दासीदासं च कुवियं च ॥ 242 ॥ सावज्जगंधमुक्का अग्भितरबाहिरेण ग्ण्स्सेन्न्। एसा खलु निजुत्ती सुहागनियंठसुत्तस्स ॥ 243 ॥ a06 ॥ निक्खेवो उ उम्मे चउब्विहो दुब्बिहो य दव्वंमि । आगमनोआगमओ नोआगमओ अ सो तिविहो ॥ 244 ॥ जाणगसरीरभविए तव्वरिते असो पुणो तिविहो । एगभविअ बढाऊ अभिमुहओ नामगोए अ ॥ 245 ॥ उरभाउणामगोयं वेयंतो भावज उ ओरुभो। तत्तो समुट्टियमिणं ओरन्भिजंति अज्झयणं ॥ 246 ॥ ओर य कागणी अंबर अ ववहार सागरे चेब्। पंचेए दिट्टंता ओरग्भिजमि अज्झयणे ॥ 247 ॥ आरंभे रसगिडी दुग्गतिगमणं च पञ्चवाओ y। उक्मा कया उरम्भे ओरब्भिजस्स निजुत्ती ॥ 248 ॥ आउरचिन्नाई एयाई, जाई चरई न्ण्दिओ। सुकत्तणेहि लाढाहि, एवं दीहाउलक्खणं ॥ 249॥a. 8 ॥ निक्खेवो कविलंमी चउव्विहो दुब्बिहो य द्व्व्ण्मि। आगमनोआगमओ नोआगमओ सो तिविहो ॥ 250 ॥ जाणगसरीरभविए तव्वतिरित्ते य सो पुणो तिविहो। एगभविअचदाउअ अभिमुहओ नामगोए अ ॥ 251 ॥ कविलाउणामगोयं वेयंतो भावओ भवे कविलो । तत्तो समुट्टियमणं अज्झयणं काविलिति ॥ 252 ॥ कोसंबी कासव जसा कविलो सावत्थि इंददत्तो य इब्भे य सालिभद्दे धणसिट्टि पसेणई राया ॥ 253 ॥ कविलो निश्चियपरिवेसिआइ आहार्मित्त्स्ण्तुत्त्त्ते। बावारिओ (य) दुहि मासेहिं सो निग्गओ रत्तिं ॥ 254 ॥ दक्खिण्णे पत्थंतो बद्धो अ तओ अ अप्पिओ र्न्न्न्नो। राया से देइ वरं किं देमी ? केण ते अत्थो ? ॥ 255 ॥ जहा लाहो तहा लोहो, लाहा लोहो प्द्ध्ति। दोमासकयं कज्जं, कोडिएवि न निट्टियं ॥ 256 ॥ कोडिंपि देमि अजेति भणइ राया पहिट्ठमुहवण्णो । सोऽवि चहऊण कोडिं समणो जाओ समिअपावो ॥257 ॥ छम्मासे छउमत्यो अट्ठारस जोयणाईं राय्गिहि। वलभद्दप्पमुहाणं इकडदासाण पंच सए ॥ 258 ॥ ऐसेसे उप्पण्णे होही अट्टो इमोत्ति नाऊन्न्ण्। अदाणगमणचित्तं करेइ धम्मया गीयं ॥ 259 ॥ a0 8 || निक्लेवो उ नमिमि चउब्विहो du0 ॥ 260 ॥ जाणग0 [ सरीरभविए तव्वरिते ya0' ] ॥ 261 ॥ नमिआउनामगोयं वेयंतो भावतो नमी होद्द्'| तस्स य खलु पव्वज्जा नमिपब्वजंति अज्झयणं ॥ 262 ॥ पव्वज्जानिक्खेवो चउब्विहो अन्नतित्थिगा द्व्ये। भावंमि उ पवजा आरंभ परिग्गहचाओ ॥ 263 ॥ करकंडू कलिंगेसु, पंचालेसु य दुम्मुहो। नमी राया विदेहेसु गंधारेसु य नग्गई ॥ 264॥ बसभे अ इंदकेऊ वलए अंबे अ पुष्फिए बोही। करकंडु दुम्मुहस्सा नमिस्स गंधाररण्णो a॥ 265 ॥ मिहिलावैस्स णमिणो छम्मासायंक विज्जपडिसेहो । कत्तिज सुमिणगदंसण अहिमंदरनं दिघोसे a॥ 266 ॥ दुन्निवि नमी विदेहा रज्जाई पयहिऊण पव्वइआ । एगो नमितित्थयरो एगो पत्तेयबुद्धो a॥ 267 ॥ जो सो नमितित्थयरो सो साहस्सिय परिब्बुडो भ्य्व्ण्। गंधमवहाय पव्वद पुत्तं रज्जे ठवे ऊणं ॥ 268 ॥ बीओवि नमी राया रजं चइऊण गुणसयसमग्गं गंथमवहाय पवै अहिगारो एत्थ बीएणं ॥ 269 ॥ पुप्फुत्तराउ चवणं पव्वज्जा होइ एग्स्मेन्न्ण्। पत्तेयबुद्ध केवलि सिद्धि गया एगसमयेणं ॥ 270 ॥ सेअं सुजायं सुविभत्तसिंगं, जो पासिआ वसहं गुडमज्झे । रिद्धिं अरिद्धिं समुपेहिआ णं, कलिंगरायावि सक्खि धम्मं ॥ 271 ॥ जो इंदकेउं समलंकियं तु, दडुं पडतं पविलुप्पमाणं रिद्धिं अरिद्धिं समुपेहिआ णं, पंचालरायावि समिक्ख धम्मं ॥ 272 ॥ वृद्धिं च हाणि च ससीव दट्टु, पूरावरेगं च महानईणं । अहो अणिचं अधुवं नच्चा, पंचालरायावि समिक्ख धम्मं ॥ 273 ॥ बहुयाणं सद्दयं सुच्चा, एगस्स य असहयं वलयाण नमी राया, निक्खतो मिहिलाहिवो ॥ 274 ॥ जो चूअरुक्खं तु मणाभिरामं समंजरीपल्लवपुष्कचित्तं रिद्धिं अरिद्धिं समुपेहिआ णं, गंधाररायावि समिक्ख धम्मं ॥ 275 ॥ जया रजं च रटुं च पुरं अंतेउरं था। सब्वमेअं परिचज, संचयं किं करेसिमं ? ॥ 276 ॥ जया ते पेइए रज्जे, कया किचकरा बहु तेसिं किचं परिचज, अज किञ्चकरो भवं ॥ 277 ॥ जया सव्वं परिचज, मुक्खाय घडसी भवं । परं गरहसी कीस ?, अत्तनीसेसकारए ॥ 278 ॥ मुक्खमग्गं पवनेसु, साहस ब्ण्भ्यारिसु। अहिअत्थं निवारिंतो, न दोसं वतुमरिहसि ॥ 279 ॥ a. 8 // निक्खेवो उ दुमंमि चउच्विहो दुविहो य होइ दव्वंमि आगमणोआगमओ णोआगमओ भवे तिविहो ॥ 280 ॥ जाणगसरीरभविए तव्वैरित्तो य सो भवे तिविहो । एगभवियबद्धाऊ अमिमुहओ नामगोए य ॥ 281 ॥ दुमयाउनामगोयं वेयंतो भावज दुमो होइ। एमेव य पत्तस्सवि निक्खेवो" चउब्बिहो होइ ॥ 282 ॥ दुमपत्तेणोवकम्म अहाठिईए उपक्रमेणं च इत्थ कयं आइंमी तो तं दुमपत्तमज्झयणं ॥ 283 ॥ मगहापुस्नयराओ वीरेण विसजणं तु सीसाणं । सालमहासालाणं पिट्टीचंपं च आगमणं ॥ 284 ॥ पव्वज्जा गागिलिस्स य नाणस्स य उप्पया उ तिम्हपि आगमणं चंपपुरिं वीरस्स अवंदणं तेसिं ॥ 285 ॥ चंपाइ पुण्णभ मि 1358 श्री उत्तराध्ययननियुक्ति मुनि दीपरत्नसागर प्रक Page #9 -------------------------------------------------------------------------- ________________ 9358 1 1 चेइए नायओ पहिअकित्ती । आमंतेउं समणे कहेइ भयवं महावीरो ॥ 286 ॥ अट्ठविहकम्ममहणस्स तस्स पगईविसुद्धलेसस्स । अट्ठावए नगवरे णिसीहिए मिडियट्टस्स ॥ 287 ॥ उसभस्स भरपिउणो तेलुकपगासनिग्गयजसस्स जो आरोढुं बंदै चरिमसरीरो अ सो साहू ॥ 288 ॥ साहुं संवासेई य असाहुं किर न स्ण्व्सावेइ। अह सिद्धपत्रओ सो पासे वेयसिहरस्स ॥ 289 ॥ चरिमसरी साहू आरुहै नगबरं न अन्नोति एयं तु उदाहरणं कासीअ तहिं जिणवरिंदो ॥ 290 ॥ सोऊण तं भगवओ गच्छइ तहिं गोजमो पहिअकित्ती आरुहई तं नगवरं पडिमाओ वंदै जिणाणं ॥ 299 ॥ अह आगओ सपरिसो सबिट्टीए तहिं तु वेस्म्न्नो। वंदित्तु चेइयाई अह बंदै गोअमं भयवं ॥ 292 ॥ अह पुंडरीअनायं कहेइ तहिं गोयमो पहिअकित्ती । दसमस्स य पारणए पव्वावेसी कोडिनं ॥ 293 ॥ तस्स य वेसमणस्सा परिसाए सुरवरो पयणुकम्मो तं पुंडरीयनायं गोयमकहिअं निसामेइ ॥ 294 ॥ घित्तॄण पुंडरीअं वग्गुविमाणाओ सो चुओ संतो तुंबवणे धर्णागिरिस्स अज्जसुनंदासुओ जाओ ॥ 295 ॥ दिने कोडिने या सेवाले चेव होइ तइए य इकिकस्स य तेसि परिवारो पंच पंच सया ॥ 296 ॥ हेहिलाण चउत्थं मज्झि हाणं तु होइ छहं तु । अट्टममुवरिडाणं आहारो तेसिमो होइ ॥ 297 ॥ कंदाई सचित्तो हिद्विद्वाणं तु होइ आहारो। बीआणं अवित्तो तइआणं सुकसेवालो ॥ 298 ॥ तं पासिऊण इट्टि गोयमरिसिणो तओ तिव्ग्गावि। अणगारा पव्वइआ सम्परिवारा विगयमोहा ॥ 299 ॥ एगस्स खीरभोअणहेऊ नाणुप्पया मुन्नेय्वा। एगस्स परिसादंसणेण एगस्स य जिणंमि ॥ 300 ॥ केवलिपरिसं तत्तो वयंता गोयमेण भणिआ य । इउ एह वंदह जिणं कयकिश्च जिणेण सो भणिओ ॥ 301 ॥ सोऊण तं अरहओ हियएणं गोयमोऽवि चिंतेइ नाणं मे न उपजह भणिओ य जिषेण सो ताहे ॥ 302 ॥ चिरसंस चिरपरिचिअं चिरमणुगयं च मे जाण । देहस्स य भेयंमि य दुष्णिवि तुला भविस्सामो ॥ 303 ॥ जह मन्ने एअम अम्हे जाणामु खीणसंसारा तह मने एअमहं विमाणवासीवि जाणंति ॥ 304 ॥ जाणगपुच्छं पुच्छइ अरहा किर गोयमं पहिअकित्ती किं देवाणं वयणं गिज्झं आतो जिणवराणं ? ॥ 305 ॥ सोऊण तं भगबओ मिच्छायारस्स सो उबट्ठाइ तनीसाए भयवं सीसाणं देइ अणुसिद्धिं ॥ 306 ॥ परियडियलावण्णं चलंतसंधिं मुयंतबिंटागं पत्तं च वसणपत्तं कालप्पतं भणइ गाहं ॥ 307 ॥ जह तुम्भे तह अम्हे तुम्भेहि अ होहिहा जहा अम्हे अप्पाहेइ पडतं पंडुयपत्तं किसलयाणं ॥ 308 ॥ नवि अस्थि नवि अ होहि उछावो किसलपंडुपत्ताणं । उवमा खलु एस क्या भवियजणविवोहणडाए ॥ 309 ॥ बहुए सुय पूजाए य तिण्डंपि चौकओ य निक्खेवो। दशबहुगेण बहुगा जीवा तह पुग्गला चेव ॥ 310 ॥ भावबहुएण बहुगा चौदस पुत्रा अन्न्त्ग्म्जुत्ता। भावे खओवसमिए स्वैयंमि य केवलं नाणं ॥ 311 ॥ दव्वसुय पोंडयाइ अहवा लिहियं तु पुत्थ्याईसुण्। भावसुयं पुण दुविहं सम्मसुयं चैव मिच्छयं ॥ 312 ॥ भवसिद्धिया उ जीचा सम्मदिट्टी उ जं अहिज्ज्ति। नं सम्मसुएण सुयं कम्मट्ठविहस्स सोहिकरं ॥ 313 ॥ मिच्छदिट्ठी जीवा अभव्यसिद्धी य जं जहिजति । तं मिच्छसुरण सुर्य कम्मादाणं च तं भणियं ॥ 394 ॥ ईसरतलवरमाडंविआण सिवईदखंदविण्हूणं जा किर कीरै पूआ सा पूआ दव्वओ होई ॥ 315 ॥ तित्थयरकेवलीणं सिद्धायरिआण सव्वसाहूणं जाकिर कीरै पूआ सा पूआ भावओ होइ ॥ 396 ॥ जे किर चौदसपृथ्वी सव्वक्खरसन्निवाइणो निउणा । जा तेर्सि पूआ खलु सा भावे तीइ अहिगारो ॥ 317 ॥ a. 11 // नामं ठवणादविए0 ॥ 318 ॥ जाणगसरीरभविए0 ॥ 319 ॥ हरिएसनामगो वेअंतो भावओ अ ह्रिएसो। तत्तो समुट्टियमिणं हरिएसिजति अज्झयणं ॥ 320 ॥ पुण्वभवे संखस्स उ जुबरनो अंतिअं तु पवज्जा जाईमयं तु काउं हरिएसकुलमि आयाओ ॥ 321 ॥ महराए संखो खलु पुरोहिअसुओ अ गयौरे आसी। दढण पाडिहेरं हुयवहरत्थाइ निक्खतो ॥ 322॥ हरिएसा चंडाला सोवाग मयंग बाहिरा पाणा । साणधणा य मयासा सुमाणवित्तीय नीया य ॥ 323 ॥ जम्मं मयंगतीरे वाणारसिगंडितिंदुगवणं च कोसलिएसु सुभद्दा इसिवंता जनवाडंमि ॥ 324 ॥ बलकुट्टे बलकोट्टो गोरी गंधारि सुविणग vsNto। नामनिरुत्ती उणसप्प संभवो दुदुहे बीओ ॥ 325 ॥ भहएणेव होअव्वं, पावह महाणि bhddj। saviso hammae sappo, भेरुंडो तत्थ मुम्बै ॥ 326 ॥ इत्थीण कहित्थ बहई, जणवयरायकहित्थ व्ही। पडिगच्छह रम्म बिंदुअं, ऐसहसा बहुमुंडिए जणे ॥ 327 ॥ a. 12 // चित्ते संभूमि अ निक्खेवो चौकओ दुहा दब्बे आगमनोआगमओ नोआगमओ अ सो तिविहो ॥ 328 ॥ जाणगसरीरभविए तव्वतिरिते य सो पुणो तिविहो। एगभविअ बढाऊ अभिमुहओ नामगोए य ॥ 329 ॥ चित्तेसंभूआउं वेअंतो भावओ अ नायो। तत्तो समुद्दिअमिणं अज्झचित्तसंभूयं ॥ 330 ॥ सागेए चंडवडिंभयस्स पुत्तो अ आसि मुन्निच्ण्दो। सोऽवि अ सागरचंदस्स अंतिए पञ्चए समणो ॥ 331 ॥ तव्हाछुहाकिलंतं समणं दडूण अडविनीतं । पडिग्रहणाय बोही पत्ता गोवालपुत्तेहिं ॥ 332 ॥ तत्तो दुनि दुगुंछं काउं दासा दसन्नि आयाया दुखि अ उसुआरपुरे अहिगारो बंभदतेणं ॥ 333 ॥ राया य तत्थ बंभो कहओ तइओ कणेरदत्तोति । राया य पुष्कचूलो दीहो पुण होइ कोसलिओ ॥ 334 ॥ एए पंच वयंसा सबै सहदारदरिसिणो भोचा। संवच्छरं अणूणं वसंति इकिकरजंमि ॥ 335 ॥ गया य बंभदत्तो धणुओ सेणावई अ वरघणुओ इंदसिरी इंदजसा इन्दुवसु चुलणि देवीओ ॥ 336 ॥ चित्ते अ विज्जुमाला विजुमई चित्तसेणओ भ्हा। पंथग नागजसा पुण कित्तिमई कित्तिसेणा य 1355 श्री उत्तराध्ययननियुक्ति मुनि दीपरत्नसागर Page #10 -------------------------------------------------------------------------- ________________ // 337 // देवी अ नागदत्ता जसवै रयणवह जक्ख हरिलो y। वच्छी अ चारुदत्तो उसभो कच्चाइणी य सिला ॥ 338 ॥ धणदेवे वसुमित्ते सुदंसणे दारुए य निय्द्दिआले। पुत्थी पिंगल 81 पोए सागरदत्ते य दीव्सिहा॥339॥ कंपिले मलयवई वणराई सिंधुदत्त सोमा यातह सिंधुसेण पजुन्नसेण वाणीर par3अगा y॥340॥ हरिएसा गोदत्ता कणेरुदत्ता कणेरु पैगा y। कुंजर कणेरुसेणा इसि bur3I कुरुमई देवी ॥ 341 ॥ कंपिआलं गिरितडगं चंपा हस्थिणपुरं च साएयं । समकडगं ओसाणं (नंदोसा) वंसीपासाय समकडगं ॥ 342 ॥ समकडगाओ अडवी तण्हा वडपायचंमि स्ण्केओ। गहणं वरवणुअस्स य बंधणमकोसणं चेव ॥ 343 ॥ सो हम्मई अमचो देहि कुमारं कहिं तुमे नीओ? / गुलियविरेयणपीओ कवड मओ छविओ तेहिं ॥344॥त्ण् सोऊण कुमारो भीओ अह उष्पहं प्लाइत्था। काऊण थेररूवं देवो वाहेसिअ कुमारं ॥ 345 ॥ वडपुरगवंभवलयं वडथलग चेव होइ कोस्ण्बी। बाणारसि रायगिहि गिरिपुर महुरा ya ahichtnaa॥346|| वणहत्थी अकुमारं जणयह आहरण ब्स्न्न्गुन्न्लुद्धो। वच्चंतो अ पुराओ (वडपुरओ) अहिछत्तं अंतरा गामो ॥ 347 ॥ गहणं नईकुडंगं गहणतरागाणि prishiaaanni। देहाणि पुण्णपत्तं पिअं खुणो दारओ जाओ॥348॥ सुपैढे कुसकुंडि भिकुंडिवित्तासिअंमि जिअस्त्तू। महुराओ अहिछत्तं वचंता अंतरा लहै ॥ 349 ॥ इंदपुरे रुहपुरे सिवदत्त विसा - हदत्त धूआओ। बडुअत्तणेण लहै कमाओ दुनि रजं च ॥ 350 ॥ रायगिह मिहिल हस्थिणपुरं च चंपा तहेव सावत्थी । एसा उ नगरहिंडी बोदवा बंभदत्तस्स ॥ 351 ॥ रयणुप्पया य विजओ बोद्धबो दीहरोसमुक्खे य । संभरणनलिणिगुम्म जाईइ पगासणं चेव ॥ 352 ॥ जाईइ पगास निवेयणं च जाईझ्यासणं चित्ते । चित्तस्स य आगमणं इडिपरिचाग सुत्नत्थो ॥ 353 ॥ इत्थीरयणपुरोहियभजाणं चुग्गहो विन्नास्ण्मि। सेणाचैस्स भेओ वकमणं चेव पुत्ताणं ॥ 354 ॥ संगाम अत्थि भेओ मरणं पुण चूयपायवुजाणे । कडगस्स य निवभेओ दंडो अ पुरोहियकुलस्स ॥ 355 / / जौघरपासायंमि अ दारे य सयंवरे अ थाले अ । तत्तो अ आसए हथिए अ तह कुंडए चेव ॥ 356 ॥ कुकुडरहतिलपत्ते सुदंसणो दारूए य nynnidd'e। पत्नच्छिज्जमयंवर कलाउ तह आसणे चेय ॥ 357 ॥ कंचुयपजुण्णमि अ हत्थी वणकुंजरे कुरुमई अ । एए कन्नालंभा बोदवा बंभदत्तस्स ॥ 358 ॥ a.13॥ उसुआरे निक्खेवो cau0 ॥ 359 ॥ जाण ॥ 360 ॥ उसुआरनामगोए वेयंतो भावओ अ उसुआरो । तत्तो समुट्ठियमिणं उसुआरिजंति अज्झयणं । / 361 ॥ पुत्रभवे संघडिया संपीआ अन्न्म्न्त्र्म्न्नुर्त्ता। भुत्तूण भोगभोए निम्गंधा पञ्चए समणा ॥ 362 ॥ काऊण य सामनं पउमगुम्मे विमाणि उववना पलिओवमाई चौरो ठिई उकोसिया तेसिं ॥ 363 ॥ तत्तो अचुआ संता कुरुजणवयपुरवरंमि उसुआरे । छावि जणा उववचा चरिमसरीरा विगयमोहा ॥ 364 ॥ राया उसुयारो या कमलावै देवि अग्गमहिसी से । भिगुनामे य पुरोहिय वासिट्ठा मारिया तस्स ॥ 365 ॥ उसुआरपुरे नयरे उसुआरपुरोहिओ अ अन्न्व्न्य्चो। पुत्तस्स कए बहुसो परितप्पंती दुअम्गावि ॥ 366 ॥ काऊण समणरूवं तहि देवो पुरोहि भणइ । होहिंति तुज्झ पुना दुन्नि जणा देव्लोग्चुआ॥367॥ तेहि अ पन्चाइज तया य न करेह अंतरायं ण्हे । ते पबै संता बोहेहिती जणं बहुअं ॥ 368 ॥ तं वयणं सोऊणं नगराओ निति ते वयम्मामे । बद्दति अने तहि गाहिति अणं असम्भावं ॥ 369 ॥ एए समणा धुत्ता पेयपिसाया य पोरसादा यामा तेसिं अलिअहा मा भे पुत्ता ! विणासिज्जा ॥ 37 ॥ दट्टण तहिं समणे जाई पोराणिअंच स्रिऊन्न्ण्। bAhita'mmApiyaraM उसुआरं राय्पुत्त्ण्च्॥371॥ सीमंधरो यराया भिगू अवासिट्टरायपत्ती य । बंभणी दारगा चव, छप्पए प्रिनिव्वा॥ 372 ॥ a.14॥ निक्खवा भिक्खूमी चुव्विहो0॥373॥ जाणगसरीरभविए तब्बैरित्ते अनिण्हगाईसु । जो भिंदेइ खुहं खलु सो भिक्खू भावओ होइ ॥ 374 ॥ भेत्ता य भेयणं वा नायचं भिदियवयं चेव्। इकिपि अ दुविहं दवे भावे अ नायत्रं ॥ 375 ॥ रहकारपरसुमाई दारूगमाई अ दवओ हुंति । साहू kamma'TTavihaM तवो अभावंमि नायवो ॥ 376 ॥ रागदोसा दंडा जोगा तह गारवा य सल्ला y। विगहाओ सण्णाओ खुहं कसाया पमाया y॥377॥ एयाइं तु खुहाई जे खलु भिदंति सुव्या रिसओ । ते भिन्नकम्मगंठी उचिंति अयरामरं ठाणं ॥ 378 ॥ a.15॥ णामंठवणादविए माउयपयसंगहेक्कए चेव । पजव भावे य तहा सत्तेए इक्कगा हुंति ॥ 379 ॥ दससु अछको दवे नायवो दसपएसिओ ख्ण्धो। ओगाहणाठिईए नायवो पज्जवदुगे अ ॥ 380 ॥ बंभंमि (मी) उ चौकं ठवणाभंमि ब्ण्भ्न्नुप्प्त्ती। दवंमि वस्थिनिग्गहु अनाणीणं मुणेयवो ॥ 381 ॥ भावे उ वस्थिनिग्गहु नायवो तस्स र्क्ख्न्न्त्त्त्ताए। ठाणाणि ताणि वजिज्ज जाणि भणियाणि अज्झयणे ॥ 382 ॥ चरणे छक्को दशे गइचरणं चेव भक्खणे चरणं । खित्ते काले जंमि उ भावे उ गुणाण आयरणं ॥ 383 ॥ समाहीइ चौक दवं दवेण जेण उ स्माही। भावंमि नाणदसणतवे चरिते अनायवं ॥ 384 ॥ नामंठवणादविए khitta'ddhA उडू उवरई vshii। संजम पग्गह जोहे अचल गणण संधणा भावे ॥ 385 ॥ a. 16 // पावे छकं दवे सञ्चित्ताचित्तमीसगं चेवा खित्तंमि निरयमाई कालो ऐदुस्स्माईओ॥386॥ भावे पावं इणमो हिंस मुसा चोरिअंच अब्बभातत्तो परिग्गहो चिअ अगुणा भणिआ य जे सुते॥38॥ समणे चउक्कनिक्खेवओ उ दमि निन्न्ह्गाईआ। नाणी संजमसहिओ नायवो भावओ समणो ॥ 388 ॥ जे भावा अकरणिज्जा इहमज्झयणमि वनिआ जिणेहिं । ते भावे सेवंतो नायवो 136 श्री उत्तराध्ययन नियुक्ति 2 मुनि दीपरनसागर 9351 Page #11 -------------------------------------------------------------------------- ________________ पाव्स्म्न्नोत्ति॥389॥ एयाई पावाई जे खल वर्जति सुवया रिसो|ते पावकम्ममुक्का सिदिमविग्घेण वचंति ॥390॥a.17॥ निक्खेवो संजइजमि cu0॥391॥ जाणगसरीरमविए. | ॥ 392 ॥ संजयनाम गोयं वेयंतो भावसंजओ होइ|त्त्तो समुट्ठियमिणं अज्झयणं संजइजति ॥ 393 ॥ कपिपुरखरंमि अनामेणं संजओ न्र्व्रिण्दो। सो सेणाए सहिओ नासीरं निग्गओ कैया ॥ 394aa हयमारूडो राया मिए छहित्ताण kesrujaanne। te tattha u uttatye bahei rasamucchio sNto||395|| aha केसरमुजाणे नामेणं गहभालि अन्न्गारो। अप्फोवमंडवंमि अ झायै झाणं झविजदोसो ॥ 396 ॥ अह आसगओ राया तं पासिय संभमागओ तत्याभणइ अहा जह इण्टि इसिवज्झाए मणा लित्तो॥39॥ वीसजिऊण आसं अह अणगारस्स एइ सो पास्। विणएण बंदिऊणं अवराहं ते खमावेड ॥ 398 ॥ अह मोणमस्सिओ सो अणगारों नरवई न वाह्न्नि। तस्स तवतेयभीओ इणमडे सो उदाह्र्ह्॥399॥ कपिलपराहिवई नामेणं संजओ अहं राया। तुज्झ सरणागओऽम्हि निहहिहा मा मि तेएणं ॥400॥अभ्य्ण् तुज्झ नरवई ! जलबुबुअसंनिमे अमान्नुस्से|कि हिंसाइ पसजसि जाणतो अपणो दुक्खं? ॥ 401 ॥ सव्वमिणं चइऊणं अवसस्स जया य होइ गंतव्यं । किं भोगेसु पसजसि? किंपागफलोवमनिमेसुं ॥ 402 ॥ सोऊण य सो धम्म tassa'NagArassa अंतिए राया। अणगारो पाइओ रजं चइउं गुन्न्स्म्म्॥403॥ काऊण तवचरणं बहुणि वासाणि सो धुय्किलेसो|त्ण् ठाणं संपत्तो जं संपत्ता na soyNti॥40॥ a.18|| nikkhevo a मिआए चौकओ दुविहो ॥ 405 ॥ जाण ॥ 406 ॥ मिअआउनामगोयं वेयंतो भावओ मिओ होइ। एमेव य पुत्तस्सवि चौकओ होइ निक्खेवो॥407॥ मिगदेवीपुत्ताओ बलसिरिनामा समुट्ठियं ज्म्हा। तम्हा मिगपुत्तिज अज्झयणं होइ नायव्यं ॥ 408 ॥ सुग्गीचे नयरंमि अराया नामेण आसि ब्ल्भ्दो। तस्सासि अग्गमहिसी देवी उ मिगावई नाम्ण्॥409॥ तेसि दुण्डवि पुत्तो आसी नामेण बलसिरी धीम्ण्। वयरोसभसंघयणो जुवराया च्र्म्भ्व्धारी॥410॥ उनंदभाणहिअओ पासाए नंदणंमि सो र्म्मे। कीलै पमदासहिओ देवो दुगुदगो चेव ॥ 411 ॥ अह अन्नया कयाई पासायतलंमि so Thio sNto। आलोएड पुरवरे रुंदे मम्मो गुणसमग्गे ॥ 412 ॥ अह पिच्छइ रायपहे वोलंतं समणसंजयं तत्थ । तवनियमसंजमधरं सुअसागरपारगं धीरं ॥ 413 ॥ अह देहद रायसुओ ते समणं अणमिसाइ दित्त्त्थीए। कहि एरिसय रूर्व विट्ठ मनेमए पुच्वं? ॥ 41 ॥ एवमणुचिंतयंतस्स सनीनाणं तहिं smuppttN। puvvabhave सामनं मएवि एवं कयं आसि ॥ 415 ॥ सो लद्धबोहिलामो चलणे जणगाण बंदिउ भणडावीसजिउमिच्छामो काहं समणत्तणं ताया! ॥ 416 ॥ नाऊण निच्छयमई एव करेहिति तेहि सो भ्न्निओ|ध्नोऽसि तुम पुत्ता ! जंसि विरत्तो सुहसएसु ॥ 417 ॥ सीहत्ता निक्समिउं सीहत्ता चेव विहरसु पुत्ता!| जह नवरि धम्मकामा विरत्तकामा उ विहरन्ति ॥ 418 ॥ नाणेण दसणेण य चरित्ततवनियमसंजमगुणेहिं । खंतीए मुत्तीए होदि तुम bar3अमाणो u॥419॥ संवेगजणिअहासो मुक्ख्ग्म्न्न्ब्द्चिण्ध्स्बाहो। अम्मापिऊण वयणं सो पंजलिओ पडिच्छीय ॥ 420॥द्दीए निक्खंतो काउं समणत्तणं परमपोरं तत्थ गओ सो धीरो जत्थ गया खीणसंसारा ॥421॥a.19॥नाम् ठवणादविए खित्ते फाले अठाण पइ भावे। एएसि खुडगाणं पडिवक्ख महंतगा हुंति ॥ 422 ॥ निक्वेवो नियंठमि चौकओ दुविः॥423॥ जाणगसरीरभविए तव्वैरिते अनिन्न्ह्गाईसु। भावे पंचविहे खलु इमेहिं दारेहिं सो नेओ॥424॥ पण्णवण 1 वेयर रागे3 कप्प4 चरित्त5 पडिसेवणा6 नान्ने7| तित्थर लिंग9 सरीर10 खित्ते11 काल12 gai13 ठी14 संजम15 निगासे16 ॥ 425 ॥ जोगु17 वओग18 कसाये19 लेसा20 परिणाम21 बंधणे22 उदए23 / कम्मोदीरण24 उपसंपजहण25 सण्णा26 य आहारे27॥426 ॥ भवा28'ऽगरिसे29 कालं30 तरे31 समुग्धाय32 खित्त33 फुसणा34 या भावे35 परिमाणे36 खलु महानियंठाण अप्प्छु37॥427॥ सावजगंथमुक्का अम्भितरवाहिरेण गंषेण । एसा खलु निजुत्ती महानियंठस्स सुत्तस्स ॥ 428 ॥a.20॥ समुदेण पालियंमि अ निक्खे चौकओ दुविद दव्ये । Aga0 ॥ 429 ॥ समुदपालिआउं वेयंतो भावओ य नाय्ब्यो। तत्तो समुट्ठियमिणं स्मुद्पालिज्माय्न्न्ण्॥430॥ चंपाए सत्यवाहोनामेणं आसि पालिओ नाम्ण्। वीरवरस्स भगवओ सो सीसो खीणमोहस्स ॥ 431 ॥ अह अन्नया कयाई पोएणं गणिमधरिमभरिएणं । यो नगरं संपत्तो पिहुंडं नाम नामेणं ॥ 432 ॥ ववहरमाणस्स तहिं पिहुंडे देइ वाणिओ पूजा तंपि अ पत्ति पित्तृण निग्गओ सो सदेसस्स ॥ 433 ॥ अह सा सत्याहसुआ समुहमज्झमि पसबई पुत्तं । पिअदसणसव्वंगं नामेण समुत्पालित्ति ॥ 434 ॥ खेमेणं संपत्तो सो पालिअसावगो घरं निययं । धाईदसदपविडो अह बाइ सो उदाहिनामो॥435॥ बावत्तरि कलाओ असिक्खिजओ नीइकोविओ जाहे|तो जुब्वणमफुलो जाओ पिअदसणो अहिजे ॥ 436 ॥ अह तस्स पिया पति आणेई रुविणित्ति नामेणे । चउसद्विगणोवेयं अमरवहणं सरिसरुवं ॥ 437 ॥ अह रूविणीइ सहिओ कीला सो भवणपुंडरीअंमि । दोगुदगुव्व देवो किंकरपरिवारिओ निचं ॥ 438 ॥ अह अभया कयाई ओलोयणसंठिओ स्गिहिन्नीओ। वज्झ नीणिजंतं अमिजतं जणसएहिं ॥ 439 ॥ अह भणइ सचिनाणी भीओ संसारिआण दुक्खान्न्ण्। नीआण पाचकम्माण हा जहा पावगं इन्न्मो॥440॥ संबुद्धो सो भयवं संवेगमणुत्तरं ca sNptto। आपुच्छिऊण जणए निक्खंतो खाय्ज्स्कित्ती॥441॥ काऊण तवचरणं 1361 श्री उत्तराध्ययननियुक्तिः मुनि दीपरनसागर 9360 Page #12 -------------------------------------------------------------------------- ________________ कर 8 बहूणि वासाणि सो धुयकिलेसो । तं ठाणं संपत्तो जं संपत्ता न सोयंति ॥ 442 ॥ a.21॥ रहनेमीनिक्खेवो चौकओ दुविह होइ द्मि। Aga0 ॥ 443 ॥ जाण ॥ 444 ॥ रहनेमि। नामगोअं वेयंतो भावओ अ र्ह्नेमी। तत्तो समुट्ठियमिणं रहनेमिजति अज्झयणं ॥ 445 ॥ सोरियपुरंमि नयरे आसी राया समुहविजओत्ति । तस्सासि अम्गमहिसी सिवत्ति देवी । अन्नुज्ण्गी॥446॥ तेसि पुत्ता चौरो अरिटनेमी तहेव र्ह्नेमी। तइओ अ सच्चनेमी चउत्थओ होइ दढनेमी ॥44॥जो सो अरिद्वनेमी बावीसैमो अहेसि सो अरिहा। रहनेमी स्च्च्नेमी। एए पत्तेयबुद्धा u॥448॥ रहनेमिस्स भगवओ गिहत्यए चौर hu~ti वाससया । संवच्छर छउमत्यो पंचसए केवली हुण्ति॥449॥ नववाससए वासाहिए उ सव्वाउगस्स नायव्वं । एसो उचेच कालो रायमईए उ नाय्व्वो॥450॥a.22॥निक्खेवो गोअममी चौकओ दुविहो0॥451॥ जान्न्॥45॥गोय्म्नामागोय्ण् वेयंतो भावगोयमो होइ। एमेव य केसिस्सवि निक्खेवों चउक्कओ होइ ॥ 453 ॥ गोअम केसीओ आ संवायसमुट्टियं तु जम्हेयं । तो केसिगोयमिजं अज्झयणं होइ नायब्ब ॥ 454 ॥ सिक्खावए1 अलिंगेर a, सत्तूणं च प्राजे। पासावगत्तणे4 चेव, तंतूदरणबंधणे5 ॥ 455 ॥ अगणिणिव्वावणे6 चेव, तहा दुह्स्स्निग्घे। तहा पहपरित्राय8, म्हासोअनिवार्न्ने9॥456॥ संसारपारगमणे10, तमस्स य विधाय ठाणोवसंपया12चेव, एवं बारसस कमो ॥ 457 ॥ a.23॥ निक्खेव पवयणंमि (य) चउत्रिहो दविहो य होड दब्बंमि । आगमनोआगमओ नोआगमओ असो तिविहो । ॥ 458 ॥ जाणगसरीरभविए तब्वैरित्ते कुतित्थिमाईसु । भावे दुवालसंग गणिपिढग होइ नायव्वं ॥ 459 ॥ मायमि उ निक्खेवो चउम्विहो दुविहो0 ॥ 460 ॥ जाणगसरीरभविए तब्वैरिने अ भायणे द्व्ण्। भावमि अ समिईओ मायं खलु पवयणं जत्थ ॥ 461 ॥ अट्ठसुवि समिईसु अदुवालसंग समोअरै ज्म्हा। तम्हा पचयणमाया अज्झयणं होइ नायवं ॥ 462 ॥ a.24 // nikkhevo jannami a caukao duviho ya hoi dvNmi|aagmnoaagmo नोआगमओ असो तिविहो ॥ 463 ॥ जाणगसरीरभविए तव्वैरिते अमाह्न्नाईसुण्। तबसंजमेसु जयणा भावे जन्मो मुणेयव्यो ॥ 464 ॥ जयघोसो अणगारो विजयघोसस्स ज्ञ्किमि। तत्तो समुट्ठियमिणं अज्झयणं जनैजति ॥ 465 ॥ वाणारसिनयरीए दो विप्पा आसि कास्व्म्ग्त्ता। धणकणगांवउलकोसा छकम्मरया चुब्वेया॥466॥ दोवि अजमला भाउअ संपी कयाई जयघोसो हाइउंगओ ग्ण्गे। अह पिच्छह मंडुक्कं सप्पेण तहिं गसिजंतं ॥ 468 ॥ सप्पोऽवि अकुललेणं उक्खित्तो पाडिओ य भूमीए। सोवि अ कुललो सप्पं अकमिउं अच्छए तत्य ॥ 46 ॥ सप्पोऽवि कुललवसगओ मंडुकं खाइ चिंचिआइयं । सोऽवि अ कुललो खायै सप्पं चंडेहिं गासेहिं ॥ 470 ॥ तं अनमजघायं जयघोसो पासिऊण प्द्दिबुदो। गंगाओ उत्तरिडं समणाणं आगओ वसहि ॥ 47 ॥ सो समणो पव्वइओ निग्गंथो svvgNdhummukko। वोसिरिऊण असारे केसेहिं समं प्रिक्से॥472॥ पंचमहव्वयजुत्तो पंचिंदिअसंवुडो गुन्न्स्मिदो। घडणजयणपहाणो जाओ समणो समिअपावो ॥ 473 ॥ अह एगराइआए पडिमाए सो मुणी विह्र्मान्नो। वसुहं दूइजतो पत्तो वाणारसिं नयरिं ॥ 474 ॥ सो उज्जाणनिसनो मासखमणेण खेइय्स्रीरो। भिक्खट्ठ बंभणिजे उबढिओ जन्नवाडमि ॥ 475 ॥ अह भणई जयघोसं कीस तुमं आगओ ? इह भ्ण्ते!| नहु ते दाहामि इओ जायाहि हु अन्नओ भिक्ख ॥ 476 ॥ सो एवं पडिसिद्धो जनवाईमि जायगेण थिण्। परमत्यदिट्ठसारो नेव य तुट्ठो नवि अरुत्त्त्थो॥477॥ अह भणई अणगारो जं जायग! आउसो निसामेह । वतचरिय भिक्खचरिया दिट्ठा साहण चरणमि ॥ 478 ॥ रजाणि उ अवहाया रायसिरिं अ (तस्) णुचरंति भिक्खाए। समणस्स उ मुक्करसा भिक्खा चरणं च करणं च ॥ 479 ॥ संजाणंतो भणई जयघोसं जायगो 2 विज्य्घोसो। अस्थि उ पभूअमन्नं भुंजौ भयवं! पगामाए ॥ 48 ॥ भिक्खेण न मे कर्ज ममं करणं तु धम्मचरणेणं । पडिकज धम्मचरणं मा संसारंमि हिंडिहिसि ॥ 481 ॥ मो समणा पव्वइओ धम्म सोऊण tassa smnnss। जयघोसविजयघोसा सिद्धि गया खीन्न्स्ण्सारा॥48॥ a.25॥निक्खेवो सामंमि (य) चाउविहोदविहो होइ द्व्मि। आगमनोआगमओ नाआगमओ य सो तिविहो॥ 483 ॥ जाणगसरीरभविए तवैरित्ते असक्कराईसुं । भावंमि दसविहं खलु इच्छामिच्छाइ होइ॥ 484 ॥ इच्छा मिच्छा तहक्कारो, आवस्मिआ य निसीहिआ। आपुच्छणा य पडिपुच्छा, छंदणा य निम्ण्त्न्ना॥485॥ उवसंपया य काले सामायारी भवे दसविहा u। एएसि तु पयाणं पत्तेय परुवणं बुच्छं ॥ 486 ॥ आयारे निक्वेवो चउक्कओ दुविहो0 ॥ 487 ॥ जाणगसरीरभविए तबैरिने यनामणाईसुं । भावंमि दसविहाए सामायारीइ आयरणा ॥ 488 ॥ इच्छाइसाममेसुं आयरणं वण्णिअं तु जम्हेत्थ । तम्हा सामायारी अजायणं होइ नायकं ॥ 489 ॥ a.26॥ निक्खेवो खलंकमि चउविहो0 ॥ 490 ॥ जाणगसरीरभविए तबैरिने बदमाईसुं । पडिलोमो सात्येसु भावओ होइ उ खलंको ॥ 491 ॥ अबदाली उत्तसओ जोत्तजुगभंज तुत्तभंजो a। उप्पहविप्पहगामी एय खलूका भवे गोणा ॥ 492 ॥ जं किर दवं खुजं ककडगुरुयं तहा दुरवणाम । तं दधेसु खलुंकं बंककु. डिलवेढमाइदं ॥ 493 ॥ सुचिरंपि बंकडाई होहिंति अणुजइजमाणाई । करमंदिदारूआई गयंकुसाई व चिंटाई 1494 ॥ दंसमसगस्समाणा जलुयकविच्छ्यसमा य जे हुंति । ते किर 69/ 32 श्री उत्तराध्ययननियुक्ति मुनि दीपरनसागर Page #13 -------------------------------------------------------------------------- ________________ हओण्ति खलंका तिक्वमिउचंडमहविजा ॥ 495 ॥ जे किर गुरुपडिणीआ सबला असमाहिकारगा पाचा । ahigaraNakAraga'ppA जिणवयणे ते किर खलंका ॥ 496 ॥ पिसुणा परोवतावी भिन्नरहस्सा परं pribhvNti। निविअणिज्जा य सदा जिणवयणे ते किर खलंका ॥ 49 ॥ तम्हा खलंकभावं चइऊणं पंडिएण पुरिसेणं । कायबा होइ मई उज्जुसभावमि भावेणं ॥ 498 ॥ a.27॥ निक्वेवो मुक्खमि (य) चउविहो ॥ 499 ॥ जाणगसरीरभविए तत्वहरिते अनियलमाईसु । अट्टविहकम्ममुक्खो नायवो भावओ मुक्खो ॥ 510 ॥ निक्खेवो मग्गंमि (वि) चउबिहो0 ॥ 501 ॥ जाणगसरीरभविए तबैरित्ते अ ज्ल्थ्लाईसुण्। भावंमि नाणदसणनवचरणगुणा मुणेयवा । / 502 ॥ निक्खेवो उ गईए चौकओ दुविहो ॥ 503 ॥ जाणगसरीरभविए तवैरिते अ पुग्ग्लाईसुण्। भावे पंचविहा खलु मुक्खगईए अहीगारो॥504॥ मुक्खो मग्गो अगई वणिजइ जम्ह इत्थ अज्झ्य्न्ने। तं एअज्झयणं नायवं mukkhmmggii॥505|| a.28|| आयाणपएणेयं सम्मत्तपरकमंति अज्झयणं । गुण्णं तु अप्पमायं एगे पुण बीयरायसुयं ॥ 506 ॥ निक्खेवो अपमाए चुवि0॥507॥ जाणगभवियसरीरे तबैरिने अमि. तमाईसु । भावे अन्नाणासंवराइसु होइ नायवो ॥ 508 ॥ निक्खेवो असुअंमी चौकओ दुविहो ॥ 509 ॥ जाणगमवियसरीरे तबैरिने असो उ पंचविहो । अंडय बओण्डय वालय वागय तह कीडए चेव ॥ 510 ॥ भावसुअं पुण दुविहं सम्मसु चेव होइ मिच्छसुयं । अहियारो सम्मसुए इहमज्झयगंमि नाय्चो॥51॥ सम्मत्तमप्पमाओ इहमज्झयणमि वण्णिओ जेन्न्ण्। तम्हेयं अज्झयणं णाय अप्प्माय्सुअण्॥512॥ a.29॥ निक्खेवो (u) तवंमि चुबिहो0॥513॥ जाणगभक्यिसरीरे तवझरिते अ पंचतवमाई । भावमि होइ दुविहो बज्झो अम्भितरो चेव ॥ 514 ॥ मग्गगईणं दुण्हवि पुत्रुट्टिओ चउक्कनिक्खेवो । पगयं तु भावमम्गे सिद्धिगईए उनायचं ॥ 515 ॥ दुविहतवोमग्गगई वन्निजइ जम्ह इत्य अज्झयणे । तम्हा एअज्झयणं तवमग्गगइत्ति नायचं ॥ 516 ॥ a.30॥ निक्खेवो चरणमि (मी) चउचिहो दुविहो य होइ दवंमिआथागमनोआगमओ नोआगमओ य सो तिविहो ॥ 517 ॥ जाणगसरीरभविए तबहरित गइभिक्खमाईसुं । आचरणे आचरणं भावे चरणं तु णायचं ॥ 518 ॥ णिक्खेवो उ विहीए चउबिहो दुविहो य होइ दवंमि । आगमनोआगमओ नोआगमओ यसो तिविहो॥519॥ जाणगसरीरभविए tabairitte ya iNdiytthesuN| भावविही पुण दुविहा संजमजोगो तवो चेव ॥ 520 ॥ पगयं तु भावचरणे भावविहीए अ होइ नाय्व्ण्। चाऊण अचरणविहिं चरणविहीए उ जइयचं ॥ 521 ॥ a.31॥निक्खेवो अपमाए चुविहो॥522॥ जाणगन्तवैरिते अम्ज्माईसु। निदा विकह कसाया विसएसु भावओ प्माओ॥523॥ नाम ठवणा दविए खित्तद्धा उडू उबरई bshii। संजम पम्गह जोहे अयल गणण संधणा भावे ॥ 524 ॥ भावप्पमाय पगय वाससहस्सं उग्गं तवमाइगरस्स आय्र्ण्त्स्स्। जो किर पमायकालो अहोरत्तं tu sNkliaN॥526|| वारस वासे अहिए तवं चरंतस्स ब्द्मान्न्स्स्। जो किर पमायकालो अंतमहत्तं tu sNkliaN॥527aa jesi tu पमाएणं गच्छइ कालो निरत्थओ ध्म्मे। ते संसारमणंत हिंडंति पमायदोसेणं ॥ 528 ॥ तम्हा खलुप्पमायं चइऊणं पंडिएण पुरिसेणं । दसणनाणचरिते कायवो अप्पमाओ u॥529॥ a.32॥ कम्ममि अ निक्खेवो चउबिहो ॥ 530 ॥ जाणगभवियसरीरे तबैरितं च तं भवे दुविहं । कम्मे नोकम्मे या कम्ममि अ अणुदओ भ्न्निओ॥531॥ नोकम्मदवकम्म नायव लेप्पकम्ममाईआभावे उदओ भणिओ कम्मट्टविहस्स नाय्बो॥532॥ निक्खेवो पयडीए चउव्विहो0 ॥ 533 ॥ जाणगभवियसरीरा तव्वैरित्ता य सा पुणो दुविहा। कम्मे नोकम्मे या कम्ममि अ अणुदओ भणिओ ॥ 534 ॥ नोकम्मे दव्वाई गणपाउम्ग मुक्कगाई c। भाचे उदओ भणिओ मूलपयडि उत्तराणं c॥535॥ पगइठिई अणुभागं पएसकम्मं च सुटुनाऊणं । एएसिं संवरे खलु खवणे उसयावि जइअव्वं ॥536॥a.33॥ लेसाणं निक्खेवो चउक्कओ दुविह होइ नायव्यो0 ॥ 537 ॥ जाणगभवियसरीरा तव्वैरित्ता य सा पुणो दुविहा । कम्मा नोकम्मे या नोकम्मे हुंति दुविहा u॥538॥ जीवाणमजीवाण यदुविहा जीवाण होइ नायव्वा । भयमभवसिद्धिआणं दुविहाणवि होइ सत्तविहा । / 539 ॥ अजीवकम्म णोदव्यलेसा सा दसविहा उनाय्ब्वा। चंदाण य सूराण य गहगणनक्खत्तताराणं ॥ 540 ॥ आभरणच्छायणादसगाण मणिकागिणीण जालेसा। अजीवदब्बलेसा नायव्वा दसविद्दा एसा ॥ 541 ॥ जा दव्यकम्मलेसा सा नियमा छब्बिहा उ नायव्वा । किण्हा नीला काऊ तेऊ पम्हा य सुका y॥542॥ दुविहा उ भावलेसा विसुद्धलेसा नहेब अविमुद्धा। दुविहा विसुद्धलेसा उवसमखइआ कसायाणं ॥ 54 ॥ अविसुद्धभावलेसा सा दुबिहा नियमसो उ नाय्वा। पिजंमि अदोसंमि अ अहिगारो क्म्म्लेसाए॥544॥ नोकम्मदव्वलेसा पओगसा वीससा उ नाय्व्वा। भावे उदओ भणिओ छण्हं लेसाण जीवेसु ॥ 545 ॥ अज्झयणे निक्खेवो चौकओ दुविह होइ नाय्व्यो॥546॥ जाणगभवियसरीरं तब्वैरित्तं च पोत्थगाईसुं । अज्झप्पस्साणयणं नायध्वं भावमज्झयणं ॥ 54 ॥ एयासि लेसाणं नाऊण सुहासुहं तु परिणामं । चइऊण अप्पसत्थं पसत्थलेसासु जइअवं ॥ 548 a.34॥ अणगारे निक्खेवो उविहो दुविह होइ नायचो0 ॥ 549 ॥ जाणगभवियसरीरे तवहग्नेइ अनिन्न्ह्गाईसु। भावे सम्मदिट्टी अगारवासा विन्निमुको॥550॥ मम्गगईणं दुण्हवि पुबुदिट्टो चुक्क्निक्खेवो। अहिगारो भावभग्गे सिद्धिगईए उ नायबो ॥ 551 ॥ a.35॥ निक्खेवो जीवंमि अचउविहो दुबिह होइ नाय्बो0॥552॥ जाणगभवियसरीरे तपाइरित्ते य जीवदवं तु। भावंमि दसविहो खलु परिणामो जीवदवस्स ॥ 553 ॥ निक्वेवो a(s)जीवंमी चउत्रिहो दुबिह होइ नायबो0 ॥ 554 ॥ जाणगभवियसरीरे 9362116 श्री उत्तराध्ययननियुक्ति मुनि दीपरत्नसागर Page #14 -------------------------------------------------------------------------- ________________ तवहरिते अजीवदवं तु|भाव्ण्मि दसविहो खलु परिणामो a(s)जीवदवस्स ॥ 555 ॥ निक्खेवों विभत्तीए चउविहो दुविह होइ द्र्व्मि। ॥ 556 ॥ जाणगभावयसरीरा तबैरित्ता य से भवे दुविहा। जीवाणमजीवाण य जीवविभत्ती तहिं दुविहा॥557॥ सिद्धाणमसिद्धाण य अजीवाणं तु होइ दुविहा u। रूविणमरूवीण य विभासिया जहा सुत्ते॥558॥ भावंमि विभत्ती खलु नायवा छबिहंमि भाव्मि। अहिगारो इत्थं पुण दक्वविभत्तीइ अज्झयणे ॥559॥a.36॥जे किर भवसिद्धीया परित्तसंसारिआय भविआयाते किर par3हति धीरा छत्तीसं उत्तरज्झयणे ॥56॥जे hu~ti अभवसिद्धिय गंथिअसत्ता अणंतसंसाराते संकिलिहकम्मा अभाविया उत्त्र्ज्झाए॥561॥ तम्हा जिणपनत्ते अणंतगमपजवेहि स्ण्जुत्ते। अज्झाए~ जहाजोगं गुरूपसाया अहिजिआजा॥562॥ इति श्रीउत्तराध्ययननियुकिः श्रीभद्रबाहुस्वामिभिः कृता स्माप्ता॥shriisiddhkssetriiyshriivrdhmaanjainaagmmNdire सकलागमानामियमादावुत्कारिता शोधिता च त्पोग्च्छीयाचार्यान्न्द्साग्रेन्न्॥shriiviirsy संवत्र2467 आषाढशुक्लपंचम्यां र्विवास्रे।