Book Title: Aagam Manjusha 32 Painnagsuttam Mool 09 Devindtthav
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003932/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On ळिने - आगममंजूषा [32] देविंदत्थओ * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर M.Com. M.Ed. Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत 1998, I. स. 1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागररिजी म.सा. ने किया था। आज तक उन्ही के प्रस्थापित मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa. 2012, विक्रम संवत 2068, वीर संवत -2538 में वो ही आगम- मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। मूल आगम- मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * * है। [1]आवश्यक सूत्र-(आगम-40 ) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ निर्युक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम - 38 ) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है । [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया [4] "ओघनिर्युक्ति"-(आगम-41 ) के वैकल्पिक आगम "पिंडनिर्युक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। Online-आगममंजूषा : Address: Mnui Deepratnasagar, MangalDeep society, Opp. DholeshwarMandir, POST :- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com muni दीपरत्नसागर -मुनि दीपरत्नसागर डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ निओ सुविहिएहिं । अणुओगनाणगेज्झो नायवो अप्पमत्तेहिं ॥ 82 ॥ 20-928 // गणिविज्ञापणं समत्तं 8 ॥ आगग-32 श्री देवेन्द्रस्तवप्रकीर्णकम् अमरनरवंदिए वंदिऊण उसभाइए जिणवरिंदे । वीरवरापच्छिमते तेलुकगुरु पणमिऊणं ॥ 1 ॥ 929 ॥ कोई पढमपाउसमि सावओ समयनिच्छयविहिष्णु वन्नेइ थयमुयारं जियमाणे वदमाणम्मि ॥ 2 ॥ तस्स 929 देवेन्द्रस्तवप्रकीर्णकं, आबा- 1,2 मुनि दीपरत्नसागर Page #4 -------------------------------------------------------------------------- ________________ र पुर्णतस्स जिणं सोइयका पिया सुह्निस्न्ना। पंजलिउहा अभिमुहा सुणा थर्य बदमाणस्स ॥3॥ईव्क्लियाहिण् तिलयरयणकिए लक्रवणकिए सिर्सा। पाए अवगयमाणस्स वैदिमो ववमाणस्स ॥ 4 ॥ विणयपणएहि सिदिलमौडेहिं अपडिहया जस्स देवेहि। पाया पसंतरोसस्स वैदिमो पक्षमाणस्स ॥ 5 ॥ बत्तीस देविंदा जस्स गुणेहिं उवहम्मिया छाय्ण्। तो (प.नो) नस्स वियच्छेयं पायच्छार्य उवेहामो ॥ 6 ॥ बत्तीस देविंदत्ति भणियमितमि सा पियं भ्न्नि। अंतरभास ताहे काहेमो कौहतेणं ॥ 7 ॥ कयरे ते बत्तीसं देविंदा को व कत्थ प्रिव्सि। केवड्या कस्स ठिई को भवणपरिग्गहो तस्स ? ॥ 8 ॥ केवैया व विमाणा भवणा नगरा व इंति केविया। पुढवीण व बाहाळ उबत्त विमाण बन्नो वा ? ॥9॥का रतिव का लेणा उकोस्ण्म्जिस्म्ण्झ्न्न्न्नार्न्न्। उस्सासो निस्सासो ओही विसओवको केसिं ? ॥ 10 ॥ विणओक्यार ओवहम्मियाइ हासवसमुबहतीए । पडिपुच्छिए पियाए भणइ सुअणु ! तं निसामेहि ॥ 1 ॥ सुअणाणसागराओ मुणिओ प्द्दिपुच्छ्न्नाइजेला। पुणवागरणाबलिय नामावलियाइ इंदाणं ॥ 2 ॥ सुण वागरणावलियं स्वर्ण व पणामियं च वीरेहि। तारावलिश धवलं हियएण पसज्ञचिनेणं ॥ 3 ॥ रयणप्पभाइकुडनिकुडवासी सुतण! सतेउलेसागा । बीसं विकसियनयणा भवणवई ते निसामेह (समविट्ठी सादेविंदा) ॥ 4 ॥ दो भवणवई इंदा चमरे बहरोअणे य असुराणं (धमरिंदवलिंद असुरनिकायं 5) / दो नागकुमारिंदा भूयाणंदे य धरणे य ॥ 5 ॥ दो सुयणु ! सुवर्णिणदा वेणूदेवे य वेणुदाली या दो दीवकुमारिदा पुण्णे य तहा वसिढे y॥6॥ दो उदहिकुमारिंदा जलकते जलपमे य नामेण । अमियगइअमियवाहण दिसाकुमाराण दो इंदा ॥ 7 ॥ दो बाउकुमारिंदा बेलंग पभंजणे य नामेण । दो थणियकुमारिंदा घोसे य तहा महाघोसे ॥ 8 ॥ दो विजुकुमारिंदा हरिकंत हरिस्सहे य नामेन्न्ण्। अग्गिसिहाम्गिमाणव हुयासणवईवि दो ईदा ॥ 9 ॥ एए विकसियनयणे ! दस दिसि वियसियजसा मए खिया। भवणवरसुहनिसझे सुण भवणपरिमाहमिमेसि ॥ 20 ॥ चमरवैरोअणाणं असुरिंदाणं महाणुभागाणं । तेसिं भवणवराणं चउसट्ठिमहे सयसहस्सा ॥ 1 ॥ नागकुमारिंदाणं भूयाणंदधरणाण दुह्ण्पि। नेसि भवणवराणं चुलसीइमहे सयसहस्से ॥ 2 ॥ दो सुयणु! सुवणिवा वेणूदेवे य वेणुदाली y। तेसिं भवणवराणं बावत्तरिमो सयसहस्सा ॥ 3 ॥ बाउकुमारिदाणं वेलंबपर्भजणाण दुन्न्द्द्ण्पि। तेसिं भवणवराणं छमामहे सयसहस्सा ॥ 4 ॥ चउसट्ठी असुराणं चुलसीई वेव होइ नागार्ण मावत्तरि सुषण्णाण बाउकुमाराण छन्न उई ॥ 5 ॥ दीवदिसाउदहीणं विज्जु. कुमारिवथणियमग्गीर्ण । उहंपि जुयलयाणं छावत्तरिमो सयसहस्सा ॥ 6 ॥ इकिकम्मि य जुयले नियमा छावत्तरि syshssaa। सुंदरि ! लीलाइ ठिए ठिईविसेसं निसामेहि ॥ 7 ॥ चमरस्स सागरोवम सुंदरि! उकोसिया ठिआ भ्न्निया|साहीया बोदवा बलिस्स पयरोयर्णिदस्स दा जे दाहिणाण इंदा चमरं मुर सिया तेसिं ॥ 9 ॥ जे उत्तरेण इंदा बलिं पमुत्तूण सेसया भ्न्निया। पलिओवमाई दुषिण उ देसूणाई ठिई तेसिं ॥ 30 ॥ एसोवि ठीविसेसो सुंदररूवे ! बिसिद्गुरूवान्न्। भोमिजसुरवराणं सुण अणुभागो सुनयराण ॥ 1 ॥ जोयणसहस्समेगं ओगाहितूण भ्व्न्न्न्ग्राई। स्यणप्पभाइ सके इकारस जोयणसहस्से ॥ 2 ॥ अंतो चौरंसा खलु ahiymnnohrshaavrmnnijjaa| बा. हिरोऽविय वटा निम्मलयारामया सबे ॥ 3 ॥ उकितरफलिहा अम्भितरओ उ भवणवासीणं । भवणनगरा विरायति कणगसुसिलिट्ठपागारा ॥ 4 ॥ वरपउमणियामंडियाहि हिट्ठा सहावलटेहिं । सोहिति पट्ठाणेहिं विविहमणिभत्तिचित्तेहिं ॥ 5 ॥ चंदणपैडिएहि य आसत्तोसत्तमदामेहिं । दारेहिं पुरवरा ते पडागमालाउरा रम्मा ॥ 6 ॥ अद्वैव जोयणाई उचिद्धा हुति ते दुपारवरा । घृक्पडियाउलाई कंचणदामोषणदाणि ॥ 7 ॥ जहिं देवा भवणवई वरतरुणीगीयवाइयवेणं । निश्चसुहिया पमुझ्या गर्यपि कालं न याति ॥ 8 ॥ चमरे धरणे तह वेणुदेव पुण्णे य होइ ज्ल्क्ते। अमियगई वेलंबे घोसे य हरी य अग्गिसिहे ॥ 9 ॥ कणगमणिरयणथूभियरम्माई सवेइयाई भ्व्न्नाई। एएसिं दाहिणओ सेसाणं दाहिणे(उत्तरे)पासे ॥ 40 ॥ थौतीसा चोयाला अद्रुतीस च syshssaaii। पत्ता पन्नासा खलु दाहिणओ टुति भवणाई ॥ 1 ॥ तीसा पत्तालीसा चौतीसं चेव syshssaaii। छत्नीसा छायाला उत्तरओ hu~ti । भवणाई ॥ 2 ॥ भवणविमाणवईण तायत्तीसा य लोगपाला या सबेसिं तिमि परिसा समाणचउगुणायरक्सा उ ॥ 3 ॥ चउसट्ठी सट्ठी खलु छच सहस्सा तहेव च्त्नारि। भवणवैवाणमंतरजोइसियाणं च सामाणा ॥ 4 ॥ पंचम्गमहिसीओ चमरवीणं हवंति नाय्बा। सेसयभवर्णिदाणं उच्चेव य अग्ग्म्हिसीओ॥5॥दो चेव जंचुदीवे चत्तारि य माणुसुत्तरे सेले। उधारुणे समुद्र अट्ट य अरुणम्मि दीवम्मि ॥ 6 ॥ जनामए समुरे दीवे वा जंमि 9ति आवासा। तमामए समुद्दे दीवे वा तेसि उप्पाया ॥ 7 ॥ असुराणं नागाणं उदहिकुमाराण हुंति आवासा। वरुणवरे दीबम्मि य तत्व य तेसिं उप्पाया ॥ 8 ॥ दीवदिसाअम्गीणं पणियकुमाराण hu~ti आवासा। अरुणवरे दीवम्मि य तत्वेव य तेसिं उप्पाया ॥ 9 ॥ पाउसुवण्णिदाणं एएसिं माणुसुत्तरे सेले । हरिणो हरिप्पहस्स य विजुप्पभमालवंतेसु ॥ 50 ॥ एएसिं देवाणं बलवीरियपरकमो य जो जस्स । ते सुंदरि! पण्णेऽहं अहकर्म आणुपुत्रीए ॥ 1 ॥ जाव य जंबुद्दीवो जाप य चमरस्स चमरचंचा u। असुरेहिं असुरकण्णाहिं तस्स विसओ भरेउ~ जे ॥ 2 ॥ तं चेव समैरेगं बलिस्स बहरोयणस्स मोड । असुरेहिं असुरकण्णाहिं तस्स0 ॥ 3 ॥ धरणोवि 930 देवेन्द्रस्तवप्रकीर्णका - 3 मुनि दीपरत्नसागर Page #5 -------------------------------------------------------------------------- ________________ नागराया जंबुद्दीवं फडाइ लाइजा|त्ण् चेव समैरेग भूयाणंदे य मोबा4॥ गरुलोऽवि वेणुदेवो जंबुडीवं छइज पक्खेणं । तं चैव समाइरेग वेणुदालिम्मि बोदत्रं ॥ 5 ॥ पुण्णोवि जंबुदीचं पाणित. लेणं छइज इकेणं । तं ceva samairega havai vasiDevi bodvN||6|| इकाइ जलुम्मीए जंबुद्दीवं भरिज ज्ल्क्तो|त्ण् व समैरेगं जलप्पभे होइ बोदवं ॥ 7 ॥ अमियगैस्सवि विसओ जंबुद्दीवं तुपा. य्फीए। कंपिज निरवसेसं इयरो पुणत समैरेग ॥ 8 ॥ इकाइ वायुगुंजाइ जंबुडीवं bharija velNbo। तं व समहरेगं पभंजणे होह मोदई ॥ 9 ॥ घोसोऽपि जंबुदीवं सुंदरि ! इकेण यणियसदेणं । बहिरीकरिज सर्च इयरो पुणतं समैरेगं ॥ 60 ॥ इकाइ विजुयाए जंयुहीवं हरी पकासिजातिं व समहरेग हरिस्सहे होइ बोदवं ॥ 1 ॥ इकाह अग्गिजालाइ जंबुद्दीवं डहिज अग्गिसिहोतं चेत्र समैरेग माणवए होइबोध ॥ 2 ॥ तिरियं तु असंखिज्जा दीवसमुद्दा सएहिं रूवेहिं । अवगाढा उ करिना सुंदरि! एएसि एगयरो ॥ 3 ॥ पभूअन्नयरो इंदो जंबुद्दीवं तु वामहत्येण । छत्तं जहा धरिजा अन्नयओ मंदर चितुं ॥ 4 ॥ जंबुद्दीवं काऊण छत्तयं मंदरंव se dNddN। pabhu anayaro इंदो एसो तेर्सि बलविसेसो ॥ 5 ॥ एसा भवणबईणं भवणठिई बनिया समासेणं । सुण वाणमंतराणं भवणवईआणुपुत्रीए ॥ 6 ॥ पिसाय भूया जक्खा य रक्खसा किमरा य किण्पुरिसा। महोरगा य गंधवा अट्ठविहा वाणमंतरिया ॥ 7 ॥ एए उ समासेणं कहिया भेवाणमंतरा देवा । पत्तेयंपिय वुच्छं सोलस इंदे महीडीए ॥8काले य महाकाले सुरुव पडिरूव पुग्नभहे य । अमरवै माणभद्दे भीमे य तहा महाभीमे ॥ 9 ॥ किन्नरकिंपुरिसे खल सप्पुरिसे खलु तहा महापुरिसे । ऐकाय महाकाए गीयरर चेव गीयजसे ॥ 70 ॥ समिहिए सामाणे धाइ विधाए इसी य इसिपाले। इस्सर महिस्सरे या हबै सुवच्छे विसाले य ॥ 1 ॥ हासे हासरईविय सेए य तहा भवे म्हासेए। पयए पययावईविय नेयवा आन्नुपुवीए॥2॥ उड्ढमहे तिरियमि य वसहिं ओविति वंतरा देवा । भवणा पुण बह रयणप्पभाइ उवरीए कंडे ॥ 3 ॥ इक्के कम्मि य जुयले नियमा भवणा बसमा खल उकासेण भवति भवणवरा । खुद्दा खित्तसमाविय विदहसमया य मज्झिमया ॥5॥ताः दवा वत- 1 रिया वरतरुका nivshiyaa॥6॥काले सुरुव पुण्णे भीमे taha kinnare ya spprise| ऐकाए गीयरई जट्टेव य हुंति दाहिन्नो॥7॥ मणिकणगरयणथूभियजंबुणयवेड्याई भ्व्न्नाई। एएसि दाहिणओ सेसाणं उत्तरे पासे ॥ 8 ॥ दस वाससहस्साई ठिई जहन्ना उत्र्सुरान्न्ण्। पलिओचमं तु इकं ठिई उ उक्कोसिया तेसि ॥ 9 ॥ एसा बंतरियाणं भवणठिई वनिया स्मासेन्न्ण्। सुण जोइसालयाणं आवासविहिं सुरवराणं ॥ 80 ॥ चंदा सूरा तारागणा य नम्वत्त गहगण स्म्त्ता। पंचविहा जोइसिया ठिई वियारी य ते गणिया ॥ 1 ॥ अबकविट्टगसंठाणसंठिया फालियामया र्म्मा। जोइसियाण विमाणा तिरियलोए असंखिजा ॥ 2 ॥ धरणियलाउ समाओ सत्तहिं नउएहिं जोय्न्न्लेहि। हिट्टिआडो होइ तलो सूरो पुण अट्टहिं सएहि ॥ 3 ॥ अट्ट. सए आसीए चंदा तह चेय होइ उव्रित्ले। एग दमुत्तरसर्य बाहई जोइसस्स भवे ॥ 4 ॥ एगट्ठिभाय काऊण जोयणं तस्स भाग छ्प्प्न्न्। चंदपरिमंडल खल अड्याला होइ सरस्स ॥ 5 ॥ जहिं देवा जोइसिया व्र्त्रुन्नी। निचमुहिया ॥ 6 ॥ छप्पन खलु भागा विच्छिन्नं चंदमंडलं होइ । अडवीसं च कलाओ वाहाई तस्स बोदवं ॥ 7 ॥ अडयालीसं भागा विच्छिन्नं मुरमंडले होः। चउवीसं च कलाओ0 ॥ 8 ॥ अजोयणिया उगहा तस्सद्धं चैव हाइन्क्व्त्ता। नक्खत्तद्ध तारा तस्सद व बाहट ॥ 9 ॥ जायणमद तत्ता गाऊय पचधणुसया हुति। गहनक्खत्तंगणाणं तारविमाणाण विखंभो ॥ 90 ॥ जो जस्सा विक्खंभो तस्सद्ध चेव होइ बाह्र्छ्। तं तिउणं सविसेसं परीरओ होइ बोद्धवो ॥ 1 ॥ सोलस चेव सहस्सा अट्ट य चौरो य दुन्नि य shssaa। जोइसिआण चिमाणा वहति देवाभिओगाओ ॥ 2 ॥ पुरषो वहति सीहा दाहिणओ कुंजरा महाकाया । पञ्चस्थिमेण वसहा तुरगा पुण उत्तरे पासे ॥ 3 ॥ चंदेहि उ सिग्घयरा सूरा सूरेहि तह गहा सिग्घा । नक्खत्ता उ गहेहि य नक्षत्तेहिं तु ताराओ॥4॥ सबप्पगई चंदा तारा पुण हुंति सबसिग्घगई । एसो गईबिसेसो जोइसियाणं तु देवाणं ॥ 5 ॥ अप्पिढियाओ नारा नक्खत्ता खलु नओ महिड्ढियया । नक्खत्तेहिं तु गहा गहेहिं सूरा तओ चंदा ॥ 6 ॥ savambhitara'bhII मूलो पुण सत्रबाहिरो भमै । सबोवरिं च साई भरणी पुण # सबहिटिमया ॥ 7 ॥ साहा गहनखत्ता मजमेगा इंति चंदसूराणं । हिट्ठा समं च उप्पिं ताराओ चंदसूराणं ॥ 8 ॥ पंचेच धणुसयाई जहनयं अंतरं तु ताराणं । दो चेव गाउआई निवाघा. एण उक्कोसं ॥ 9 ॥ दोनि सए छाबडे जहन्नयं अंतरं तु ताराणं । पारस चेव सहस्सा दो वायाला य उक्कोसा ॥ 10 ॥ एयस्स चंदजोगो सत्तहि खंडिओ अहोर्त्ता। ते हंति नव मुहुत्ता सत्तावीस कलाओं a॥1॥ सयभिसया भरणी अद्दा अस्सस साइजिट्टा या एए छमक्खत्ता पन्नरसमुहत्तसजागा क्खना पणयालमहत्तसंजोगा ॥ 3 ॥ अवसेसा नक्सत्ता पनरसया hu~ti तीसिमुहुचा। चंदंमि एस जोगो नक्वत्ताणं मुन्नेय्रो॥4॥ अभिई उप मुहले चत्तारि अ केवले अहोर्ते। सूरण समं बच्चद् इत्तो सेसाण बुच्छामि ॥ 5 ॥ सयभिसया भरणीओ अद्दा अस्सेस साइ जिट्टा y। वच्चंति cha'horate इकवीसं मुहुत्ते y॥6॥ तिन्नेव उत्तराई पुणवसू रोहिणी य वी साहा। वचंति मुहुने निन्नि चेव बीसं भोर्त्ते॥7॥ अवसेसा नक्खत्ता पण्णरसवि सूरसहगया ज्ण्ति। बारस चेव मुहुत्ते तेरस य समे अहोरते ॥ 8 ॥ दो चंदा दो सूरा नक्खत्ता खलु 5 931 देवेन्द्रस्तवपकीर्णकं आढा-4-106 मुनि दीपरत्नसागर Page #6 -------------------------------------------------------------------------- ________________ हवंति छ्प्प्न्ना। छावत्तरं गहसयं जंबुद्दीचे बियारीणं ॥ 9 ॥ इकं च सयसहस्सं तित्तीसं खलु भवे सहस्साइं नव य सया पण्णासा तारागणकोडिकोडीणं ॥ 110 ॥ चत्तारि चेत्र चंदा चत्तारि य सूरिया लवणजले (तोए) वारं नक्खत्तसयं गहाण तिन्नेव बावन्ना ॥ 1 ॥ दो चैव सयसहस्सा सत्तडिं खलु भवे सहस्साई नव य सया लवणजले तारा0 ॥ 2 ॥ चडवीसं ससिरविणो नक्खत्तसया य तिण्णि छ्त्तीसा। इकं च गहसहस्सं छप्पन्नं धायईसंडे ॥ 3 ॥ अद्वेब सयसहस्सा तिणि सहस्सा य सत्त य सया उ धायैसंडे दीवे तारा 0 ॥ 4 ॥ वायालीसं चंदा मायालीसं च दिणयरा दित्ता । कालोदहिंमि एए चरंति संबद्धलेसागा ॥ 5 ॥ णक्खत्तमिगसहस्सं एगमेव छावत्तरिं च सयमन्नं छच्च सया छन्नौआ महग्गहाण तिन्निय सहस्सा ॥ 6 ॥ अट्ठावीसं कालोदहिम्मि बारस य सयसहस्साई नव य सया पन्नासा ताराः ॥ 7 ॥ चोयालं चंदसयं चोयालं चैव सूरियाण सयं पुक्खरवरम्मि एए चरंति संबद्धलेसाया ॥ 8 ॥ चत्तारिं च सहस्सा बत्तीसं वहुति नक्खत्ता उच्च सया बावत्तर महम्गहा बारस सहस्सा ॥ 9 ॥ छन्नौइ सयसहस्सा चोयालीस भवे सहस्साई चत्तारी य सयाई तारा0 ॥ 120 ॥ बावतरं च चंदा पावत्तरिमेव दिणयरा दित्ता । पुक्खरवरर्दीवड्ढे चरंति एए पगासिंता ॥ 1 ॥ तिष्णि सया छत्तीसा उच्च सहस्सा महग्गहाणं तु । नक्त्यत्ताणं तु भवे सोलागि दुवे सहस्साणि ॥ 2 ॥ अडयालीस लक्खा बाबीसं खलु भत्रे shstaaii। दो य सय पुक्खरद्धे तारा0 ॥ 3 ॥ बत्तीसं चंदसयं बत्तीसं चैव सूरियाण सयं सयलं मणुस्सलोयं चरंति एए पयासिंता ॥ 4 ॥ इकारस य सहस्सा छप्पिय सोला दहाहलया । छच्च सया छनौया नक्खत्ता तिष्णि य सहस्सा ॥ 5 ॥ अट्ठासीई चत्ताई सयसहस्साइं मणुयलोगम्मि सत्त य सयामणूणा तारागणकोडिकोडीणं ॥ 6 ॥ एसो तारापिंडो सङ्घसमासेण mnnuylogmmi। बहिया पुण ताराओ जिणेहिं भणिया असंखिजा ॥ 7 ॥ एवैयं तारग्गं जं मणियं mnnuylogmjjhmmi| चारं कळंबुयापुप्फसंठियं जोइस चरई ॥ 8 ॥ रविससिगहनक्खत्ता एवड्या आहिया म्न्नुय्लोए। जेसिं नामागोयं न पागया पन्नवेर्हिति ॥ 9 ॥ छावहिं पिडयाई चंदाइबाण mnnuylogmmi। do चंदा दो सूराय हुंति इक्किकए पिडये ॥ 130 ॥ छावहिं पिडयाई नक्खत्ताणं तु मणुयलोगम्मि छप्पन्नं नक्खत्ता हुंति0 ॥ 1 ॥ छाबडी पिडयाई महम्गहाणं तु मणुयलोगम्मि छावत्तरं गहसयं च hoi0 ॥ 2 ॥ चत्तारि य पंतीओ चंदाइचाण मणुयलोगम्मि छावट्टि छावहिं होइ इक्किक्कया पंती ॥ 3 ॥ छप्पन्नं पंतीओ नक्खाणं तु मणुयलोगम्मि छावडिं0 ॥ 4 ॥ छावतरं गाणं पंतिसयं होइ मणुय लोगम्मि छात्रहिं0 ॥ 5 ॥ ते मेरुमाणुसुत्तर पयाहिणावत्तमंडला सबै अणवट्टिएहिं जोएहिं चंदा सूरा गहगणा य ॥ 6 ॥ नक्खत्ततारयाणं अवट्टिया मंडला मुणेयबा तेषि य पयाहिणावन्तमेत्र मेरुं अणुचरंति ॥ 7 ॥ रयणियरदिणयराणं उड्ढमहे एव संकमो नत्थि मंडलसंकमणं पुण अभितरवाहिरं तिरियं ॥ 8 ॥ स्यणियरदिणयराणं नक्खत्ताणं च महम्गहाणं च । चारविसेसेण भवे सुहदुक्खविही मणुस्साणं ॥ 9 ॥ तेसिं पविसंताणं तावक्खिते उ वड्ढए निय्मा। तेणेव कमेण पुणो परिहायै निक्वमिंताणं ॥ 140 ॥ तेसिं कलंबुयापुप्फसंठिया हुति ताव्खित्त्मुहा। अंतो य संकुला बाहिं च वित्थडा चंदसूराणं ॥ 1 ॥ केणं वड्ढ चंदो ? परिहाणी केण होइ चंदस्स ? / कालो वा जुण्हा वा keNa'NubhAveNa चंदस्स 1 ॥ 2 ॥ किन्हं राहुत्रिमाण नियं चंद्रेण होइ अविरहियं चौरंगुलमप्पत्तं हिद्वा चंदस्स तं चरै ॥ 3 ॥ छावहिं 2 दिवसे 2 उ सुकपक्वस्स जं परिवइढइ चंदो खवेइ तं चेव कालेणं ॥ 4 ॥ पन्नरसइभागेण यं पन्नरसमेव चैकमै पन्नरसहभागेण य पुणोवि तं चैव पक्कमै ॥ 5 ॥ एवं बढइ चंदो परिहाणी eva hoi cNdss। कालो वा जुन्हा वा तेणय ( 'णु) भावेण चंदस्स ॥ 6 ॥ अंतो मणुस्सखेत्ते हवंनि चारोवगा य उबवण्णा पंचविहा जोइसिया चंदा सूरा गहगणा य ॥ 7 ॥ तेण परं जे सेसा cNdaaicghtaarnkkhttaa| natthi गई नवि चारो अवट्टिया ते मुणेया ॥ 8 ॥ दो चंदा इह दीवे चत्तारि य सागरे लवणनोए धाइयसंडे दीवे वारस चंदा य सूरा y॥ 9 ॥ एगे जंबुद्दीवे दुगुणा लवणे चउम्गुणा हुति कालोयए तिगुणिया ससिसूरा घायईसंडे ॥ 150 ॥ चायैडप्पभिई उहिट्टा निगुणिया भवे चंदा आइ चंदसहिया अनंतराणंतरे खित्ते ॥ 1 ॥ रिक्खग्गहतारग्गा दीवसमुद्दाण इच्छले नाउं तस्स ससीहि उ गुणियं रिफ्खग्गहतारयग्गं तु ॥ 2 ॥ बहिया उ माणुसनगम्स caMdasUrANa'vaDiyA जोगा चंदा अभीइजुत्ता सूरा पुर्ण हुंति पुस्सेहिं ॥ 3 ॥ चंदाओ सूरस्स य सूरा ससिणो य अंतरं होई । पण्णाससहस्साइं जोयणाणं अणूणाई ॥ 4 ॥ सूरम्स य सूरम्स य ससिणो समिणो य अंतरं होइ पहिया उ माणुसनगस्स जोअणाणं सयसहस्सं ॥ 5 ॥ सूरंतरिया चंदा चंदंतरिया उ दिणयरा दित्ता । चितरलेसागा सुलेसा मंदलेसा य ॥ 6 ॥ अड्डासीयं च गहा अद्वावीसं च हुति नक्खत्ता एगससीपरिवारो एतो ताराण वृच्छामि ॥ 7 ॥ छाबडि सहस्साई नव चैव सवाई प्ण्च्स्य्राई। एससी परिवारो नारागणकोडिकोडीणं ॥ 8 ॥ वाससहस्सं पलिओदमं च सूराण सा ठिई भणिया पलिओक्म चंद्रार्ण वाससयसहस्समन्महियं ॥ 9 ॥ पलिओयमं गहाणं नक्खताणं च जाण पलिय पलियउत्थो भाओ ताराणवि सा लिई भणिया ॥ 160 ॥ पलिओचमभागो ठिई जहण्णा उ जोइसगणस्स पलिओम मुकोसं वाससयसह स्समम्भहिये ॥ 1 ॥ भववैयाणवंतर जोइसवासी ठिई मए कहिया कप्पवईवि य बुच्छं बारस इंदे महीडीए ॥ 2 ॥ पढमो सोहम्मबई ईसाणवई उ भन्नए बीओ तत्तो सर्णकुमारो हवा चउत्थो उ माहिदो ॥ 3 ॥ पंचमए पुष बंभो छट्टो पुण लंतओऽत्य देविंदो । सत्तमओ महसुको अट्टमओ भवे सहस्सारो ॥ 4 ॥ नवमो य आणहंदो दसमो उण पाणौऽस्थ देविंदो आरण (233) 932 देवेन्द्रस्तवप्रकीर्णक, जादा- 106 - 174 1 मुनि दीपरत्नसागर Page #7 -------------------------------------------------------------------------- ________________ इकारसमो बारसमो अचुए इण्दो॥5॥ एए पारस इंदा कप्पवई कप्पसामिया भ्न्निया। आणाईसरियं वा तेण परं नस्थि देवाणं ॥ 3 ॥ तेण परं देवगणा सयैच्छियभावणाइ उव्व्न्ना। गेविजेहि न सको उववाओ अन्नलिंगेणं ॥ 7 ॥ जे देसणवावन्ना लिंगरगहणं करंति साम्न्न्न्ने। तेसिपिय उववाओ उक्कोसो जाव गेविजा ॥ 8 ॥ इत्थ किर विमाणाणं बत्तीसं वणिया सयसहस्सा । सोहम्मकप्पवइणो सक्कस्स महाणुभागस्स ॥ 9 ॥ ईसाणकप्पवइणो अट्ठावीसं भवे सयसहस्सा । बारस्स सयसहस्सा कप्पम्मि सर्णकुमारम्मि ॥ 170 ॥ अद्वैव सयसहस्सा माहिदंमि उ भवंति कप्पम्मि । चत्तारि सयसहस्सा कप्पम्मि उ बमलोगम्मि ॥ 1 ॥ इत्थ किर विमाणार्ण पन्नासं लंतए सहस्साई । चत्तारि महासुके छच सहस्सा सहस्सारे ॥ 2 ॥ आणयपाणयकप्पे चत्तारि सयाऽऽरणचुए तिन्नि। सत्त विमाणसयाई चउसुचि एएसु कप्पेसु ॥ 3 ॥ एयाई विमाणाई कहियाई जाई जत्य कप्पम्मि । कप्पवईणवि सुंदरि! ठिईविसेसे निसामेहि ॥ 4 ॥ दो सागरोवमाई सकस्स ठिई महाणुभागस्स । साहीया ईसाणे सत्तेव सणकुमारम्मि ॥ 5 ॥ माहिंदै साहियाई सत्त दस चेव ब्ण्भ्लोग्म्मि। चौदस लंतै कप्पे सत्तरस भवे महासुके ॥ 6 ॥ कप्पम्मि सहस्सारे अट्ठारस सागरोवमाई त्थीइ। एगुणा(गुणवीसा)'ऽणयकप्पे वीसा पुण पाणए कप्पे ॥ 7 ॥ पुण्णा य इकवीसा उदहिसनामाण आरणे क्प्पे। अहम अच्चुयम्मि कप्पे बाबीसं सागराण ठिई ॥ 8 ॥ एसा कप्पवईणं कप्पठिई वण्णिया स्मासेन्न्ण्। gevija'NuttarANaM suNa'NubhAgaM विमाणाणं ॥ 9 ॥ तिण्णेव य गेविजा हिडिहा मज्झिमा य उवरिडा । इकिकपि य तिविहं नव एवं हुंति गेविजा ॥ 180 ॥ सुदसणा अमोहा य, सुप्पबुद्धा ज्सोध्रा। वच्छा सुवच्छा सुमणा, सोमणसा पियदसणा ॥ 1 ॥ एकारसुत्तरं हेडिमए सनुत्तरं च म्ज्झिमे। सयमेगं उवरिमए पंचव अन्नुत्त्र्विमान्ना॥2॥ हेडिमगेविजाणं तेवीसं सागरोवमाई त्थीइ। इकिकमारुहिजा अट्टहिं सेसेहिं नमिवंगी ! ॥ 3 ॥ विजयं च बेजयंती जयंतमपराजियं च बोद्ध्व्ण्। सबट्टसिद्धनाम होइ चौहं तु मज्झिमयं ॥ 4 ॥ पुवेण होइ विजयं दाहिणओ होइ वेजयंतं तु। अवरेणं तु जयंत अवराइयमुत्तरे पासे ॥ 5 ॥ एएसु विमाणेसु उ तित्तीसं सागरोवमाई त्थीइ। सबढसिद्धनामे अजहन्नुक्कोस तित्तीसा ॥ 6 ॥ हिडिल्ला उवरिष्डा दो दो juyl'dcNdsNtthaannaa| पडिपुण्णचंदसंठाणसंठिया मज्झिमा चुरो॥7॥ गेषिजाऽऽवलिसरिसा गेविना तिषिण 2 आस्न्ना। हुड्यसंठाणाई अणुत्तराई विमाणाई ॥ 8 ॥ घणउदहिपइट्ठाणा सुरभवणा दोसु hu~ti क्प्पेसुण्। तिसु वाउपैटाणा तदुभयसुपइट्ठिया तिन्नि ॥ 9 ॥ तेण परं उवरिमया आगासंतरपैडिया स्के। एस पइट्ठाणविही उड्डे लोए विमाणाणं ॥ 190 ॥ किण्हा नीला काऊ तेऊलेसा य भ्व्न्न्व्ण्त्रिया। जोइससोहम्मीसाण तेउलेसा मणेयवा ॥ 1 ॥ कप्पे सणंकमारे माहिंदे चेव बंभलोए y। एएसु पम्हलेसा तेण परं सुक्कलेसा u॥2॥ कणगत्तयरत्ताभा सुरवसभा दोसु hu~ti क्प्पेसु। तिमु hu~ti पम्हगोरा तेण परं सुकिला देवा ॥ 3 ॥ भवणवैबाणमंतरजोइसिया hu~ti स्त्त्र्य्न्नीया। kappabaINa'i ! सुंदरि! सुण उच्चत्तं सुरवराण ॥ 4 ॥ सोहम्मीसाणसुरा उचते हुति स्त्त्र्य्न्नीया। दो दो कप्पा tur3A दोसुवि परिहायए रयणी ॥ 5 ॥ गेविजेसु य देवा रयणीओ दुन्नि हुंति उचाओ। रयणी पुण उच्चत्तं अणुत्तरविमाणवासीणं ॥ 6 ॥ कप्पाओ कप्पम्मि उ जस्स ठिई साग्रोद्म्भ्हिया। उस्सहा तस्स भव इकारसभागपरिहाणा ॥ 7 ॥ जा अविमाणुस्सहा पुढवाणं जं च होइ बाह्र्छ्। दुण्डंपितं पमार्ण बत्तीसं जोय्न्न्स्याई॥8॥भ्व्न्न्व्द्वान्न्म्ण्त्र्जोद्द्सिया हंति काय प्बियारा। कप्पवईणवि सुंदरि ! वुच्छं पवियारणविही उ ॥ 9 ॥ सोहम्मीसाणेसुं सुरवरा इंति कायपवियारा । सर्णकुमारमाहिंद फासपवियारया देवा ॥ 20 ॥ बंभे लंतयकप्पे सुरवरा 5 हुंति रूवपवियारा । महसुक्कसहस्सारे सहपवियारया देवा ॥ 1 ॥ आणयपाणयक आरण तह अचुए सुक्प्प्म्मि। देवा मणपवियारा तेण परं चूअपवियारा ॥ 2 ॥ गोसीसागुरुकेयैपतपुनागबौलगंधा y। चंपयकुवलयगंधा तगरेलसुगंधगंधा y॥3॥ एसा णं गंधविही उवमाए वणिया समासेणं । विट्ठीएविय तिविहा थिरसुकुमारा य फासेणं ॥ 4 ॥ तेवीसं च बिमाणा चौरासीइंच syshssaaii। सत्ताणौइ सहस्सा उदलोए विमाणाणं ॥ 5 ॥ औणाणौइ सहस्सा चौरासीई च syshssaaii। एगूणयं दिवढं सयं च पुष्फाचकिण्णाणं ॥ 6 ॥ सत्तेव सहस्साई सयाई बाबत्तराई अट्ठ भवे । आवलियाइ विमाणा सेसा पुष्पावकिण्णाणं ॥ 7 ॥ आवलिआइ विमाणाण अंतरं नियमसो असंखिज । संखिज्जमसंखिजं भणियं पुष्पावकिन्नाणं ॥ 8 ॥ आवलियाइ विमाणा वट्टा तंसा तहेव चुर्ण्सा। पुष्पावकिण्णया पुण अणेगविहरूवसंठाणा ॥ 9 ॥ वद सु वलयगंपिव तंसा सिंघाडयंपिव विमान्ना। चौरंसविमाणा पुण अक्खाड. पढमं वट्टविमाणं बीयं तसं taheva cursN। एतरचौरंसं पुणोवि बटुं पुणो वंसं ॥ 1 ॥ वर्ल्ड वहस्सुवरि तंसं तंसस्स उप्परि होइ। चौरंसे चौरंस ur3अद तु विमाणसेडीओ ॥ 2 ॥ उवलंबयरजूओ सवबिमाणाण हुंति स्मियाओ। उवरिमचरिमंताओ हिडिलो जाव चरिमंतो ॥ 3 ॥ पागारपरिक्खित्ता वट्टबिमाणा हवंति स्वि। चौरंसवि. माणाणं चउदिसिं बेइया भणिया ॥ 4 ॥ जत्तो वट्टविमाणं तत्तो संसस्स बेइया होइ। पागारो बोदको अवसेसाणं तु पासाणं ॥ 5 ॥ जे पुण वट्टविमाणा एगदुबारा हवंति स्धेवि। तिन्नि य तंसविमाणे चत्तारि य hu~ti चौरंसे ॥ 6 ॥ सत्तेव य कोडीओ हवंति बावत्तरि syshssaa। एसो भवणसमासो भोमिजाणं सुरवराण ॥ 7 ॥ तिरिओववाइयाणं रम्मा भोम्मनगरा 933 देवेन्द्रस्तवप्रकीर्णक महा-75-218 मुनि दीपरत्नसागर Page #8 -------------------------------------------------------------------------- ________________ अस्ण्खिजा। तनो संखिजगुणा जोइसियाणं विमाणा u॥8॥ थोवा विमाणवासी भोमिज्जा वान्न्म्ण्त्र्म्स्ण्खा। ननो संखिजगुणा जोइसवासी भवे देवा ॥9॥प्नेय्विमान्नान्न्ण् देवीणं छम्भवे syshssaa। सोहम्मे कप्पम्मि उ इंसाणे हुंति चत्तारि ॥ 220 ॥ paMceva'NuttarAI अणुत्तरगईहिं जाई दिहाई। जत्थ अणुनरदेवा भोगसुहमणूवमं पत्ना ॥ 1 ॥ जन्य अणुनर गंधा तहेव रूवा अणुनरा सहा । अचित्तपुग्गलाणं रसो अ फासो अगंधो a॥2॥प्प्फोद्दिय्क्लिक्लुसा पप्फोडियकमलरेणुसंकासा । वरकुमममहुकरा इव मुहुमयरं नंदि (दंति) घोईति ॥ 3 ॥ यरपउमगम्भगोरा सबे ते eggmbhvshiiaa। गम्भवसहीविमुका सुंदरि ! सुक्खं अणुहवंति ॥ 4 ॥ तेत्तीसाए सुंदरि! वाससहम्सेहिं होइ पुष्णेण । आहाराऽवहि devANa'NuttaravimANavAsINa // 5 // सालसहि सहस्साह पहिसएहि हाइ पुन्न्न्नाः। आहारो देवार्ण मज्झिममाउ धरिताण ॥ 6 ॥ दस वाससहस्साईजहन्नमाउं घरनि जे देवा । तसिपि य आहारो चउत्यभत्तेण बोद्द्बो॥7॥ संवच्छरस्स सुंदरि ! मासाणं अद्वपंचमाणं c। उस्सासो देवाणं अणुनरविमाणवासीणं ॥ 8 ॥ अद्रुमेहिं राईदिएहिं अडहि य सुतणु ! मासेहिं । उस्सासो देवार्ण मज्झिममाउं धरिताणं ॥ 9 ॥ सत्तण्हं थोवाणं पुण्णाणं पुष्णइंदुसरिसमुहे ! / ऊसासो देवाणं जहन्नमाउं धरिताणं ॥ 230 ॥ जै सागरोक्माई जस्स ठिई तस्स तनिएहिं प्क्खेहिण्। ऊसासो देवाणं वाससहस्सेहिं आहारो॥1॥ आहारो ऊसासो एसो में वन्निओ स्मासेन्न्ण्। सुमनरायनाहि ! (घणाहि) मुंदरि अचिरेण कालेण ॥ 2 ॥ एएसि देवाणं ओही उ विसेसओ उ जो जस्स । तं सुंदरि ! वाणेऽहं अहम आणुपुत्रीए ॥ 3 ॥ सोहम्मीसाण पढमं दुचं च सणंकमारमाहिंदा । तचं च बंभलंतग सुक्कसहस्सारय चरन्थि ॥ 4 ॥ आणयपाणयकप्पे देवा पासंति पंचमि पुद्द्विण्। नं चेव आरणमय ओहियनाणेण पासंति ॥5॥छ्त्त्त्ति हिडिममज्झिमगेविजा सत्तमि च उवरिडा । संभिजलोगनालिं पासंनि अणुत्तरा देवा ॥ 6 ॥ संखिजजोयणा खलु देवाणं ऐसागरे ऊन्ने। तेण परमसंखिजा जहन्नयं पन्नवीसं तु ॥ 7 ॥ तेण परमसंखिजा तिरियं दीचा य सागरा चेव्। बहुययरं उवरिमया उइढं तु सकप्पथूभाई ॥ 8 ॥ नेरइयदेवतित्थंकरा य ohissa'vAhirA 1नि। पासंनि सबओ स्खलु सेसा देसेण पासंति ॥ 9 ॥ ओहिन्नाणे विसओ एसो मे वणिओ स्मासेन्न्ण्। वाहाई उच्चनं विमाणपन्नं पुणो बुच्छं ॥ 240 ॥ सत्तावीसं जोयणसयाई पुढवीण ताण (होड) बाह्ल्। सोहम्मीसाणेसुं रयणविचित्ता य सा पुढबी ॥ 1 ॥ तत्थ विमाणा बहुविहा पासाय्प्गिवेइयार्म्मा। वेखलियभियागा रयणामयदामलंकारा ॥ 2 ॥ keitya'siyavimANA अंजणधाउसरिसा सभावेण । अहयरिट्ठसवण्णा जत्थावासा सुरगणाणं ॥ 3 ॥ केइ य हरियविमाणा मेयगधाऊसरिसा समावे मारगीवसवण्णा जत्थावासा सुरगणाणं ॥ 4 ॥ दीवसिहसरिसवर्षिणस्थ केड जासुमणसूरसरिवन्ना । हिंगुलयधाउवण्णा जत्थावासा सुरगणाणं ॥ 5 ॥ कोरिटधाउवण्णित्व के फुलकणियारसरिसवण्णा या हालिदभेयवण्णा जत्थाबासा मुरगणार्ण ॥ 6 ॥ अविउत्तमल्छदामा निम्मलगाया सुग्ण्ध्नीसासा। सो अवडियक्या सयंपभा अणिमिसच्छा y॥7॥ बावत्तरिकलापंडिया उ देवा हवंति सवेवि । भवसंकमणे तेसिं पहिवाओ होइ नायवो ॥ 8 ॥ कडाणफलविवागा स्च्छ्ण्द्विउवियाभ्र्न्न्बारी। आभरणवसणरहिया हवंति साभावियसरीरा ॥ 9 ॥ ग्गहीणमहिमा ओगाहणवण्णपरिमाणा ॥ 250 ॥ किण्हा नीला लोहिय हालिदा सकिला बिराय्ण्ति। पंचसए उविद्धा पासाया तेस कप्पेसु ॥ 1 ॥ तत्थासणा बहुविहा सयणिजा म्न्निभ्निस्य्विचित्ता। विरदयवित्थडभूसा रयणामयदामलंकारा ॥ 2 ॥ छथीस जोयणसयाई पुढवीणं ताण होइ बाहाडं । सणंकुमारमहिंद स्थणविचिना य सा पुढवी ॥ 3 ॥ तत्थ य नीला लोहिय हालिदा सुकिला विराय्ण्ति। छन्द सए उविद्धा पासाया तेसु कप्पेसु ॥ 4 ॥ तत्थ विमाणा बहुविहा0 ॥ 5 ॥ पण्णावीसं जोयण - सयाई पुढवीण होइ बाहाई । भयलंनयकप्पे स्वणविचिना य सा पुढवी ॥ 6 ॥ तत्थ विमाणा भुविहा0॥7॥ लोहिय हालिदा पुण सुर्किलवण्णा य ने विराय्ण्नि। सत्तसए उबिद्धा पासाया नेसु कप्पेसु ॥ 8 ॥ चवीस जोयणयसयाई पुढवीण होइ बाहलं । सुके थ सहस्सारे रयणविचित्ताय सा पुढवी ॥ 9॥न्स्थ् विमाणा बहुविहाः ॥ 260 ॥ हालिदभेयवण्णा सुफिलवण्णा य ने विरायंनि । अट्ठ य ते उविदा पासाया तेसु कप्पेसु ॥ 1 ॥ तत्वासणा भुविहा॥2॥ तेवीसं जोयणयसयाइ पुढवीण नासिं होई वाह्ल्ण्। आणयपाणयारणबुए विचिना उसा पुढवी ॥3॥न्न्य् विमाणा भुविहा॥4॥ संखंकसनिकासा सच्चे द्ग्र्य्तुसार्स्रिव्स्स्न्ना। नव य सए उबिदा पासाया नेमु क्प्पेमु॥5॥ बावीसं जोयणयसयाइ पुढवीण तासि होह वाहुद्द्ण्। गेविजविमाणेसु रयणविचित्ता उसा पुढवी ॥ 6 ॥ नन्थ विमाणा भुविहा॥7॥ संखंकसन्निकासा सदगरयनुसारसरिवण्णादिस य सए उविदा पासाया नेसु रायंति ॥ 8 ॥ एगवीसं जोयणसयाई पृढवीणं नासि होड बाहाई। पंचसु अणुत्तरेसु रयणविचित्ता य सा पुढवी ॥ 9 ॥ तन्य विमाणा भुविहा॥270 / / संखंकसन्निकासा सवे दगस्यतुसारसरिचण्णा |इकार्स् उभिदा पासाया ने विराय्ण्नि॥1॥न्न्थास्न्ना बहुविहा सयणिना म्न्निभ्त्तिस्य्विचित्ता। विरइयविन्थड(भू)सा य रयणामयदामलंकारा ॥sbttttvimaannss usavavarichAu thubhiyNtaao| वारसहिं जोयणेहिं इसिपब्भारा तओ पुढवी ॥ 3 ॥ निम्मलदगरयवण्णा तुसार्गोखीर्फेन्न्स्रिव्न्न्न्नां। भणिया उजिणवरेहिं उत्नाणयछनसंठाणा ॥ 4 ॥ 934 देवेन्द्रस्तवप्रकीर्णकं, ALA-28-293 मुनि दीपरत्नसागर Page #9 -------------------------------------------------------------------------- ________________ पणयालीस आयामवित्थडा होइ सयसहस्साई । तं तिउणं सविसेस परीरओ होइ बोद्ध्यो॥5॥एगा जोयणकोडी बायालीसं च syshssaaii। तीसं चेव सहस्सा दो य सया औन्न्प्न्नासा॥6॥ खित्तद्धि(ढि)यविच्छिन्ना अट्टेव य जोयणाणि वाइल्द्द्ण्। परिहायमाणि चरिमंते मच्छियपत्ताउ त्न्नुय्य्री॥7॥ संखंकमन्निकासा नामेण सुदंसणा अमोहा य । अज्जुणसुवण्णयमई उत्ताणयछत्तसंठाणा ॥ 8 ॥ ईसीपब्भाराए सीयाए जोयणमि लोग्तो। तस्सुवरिमम्मि भाए सोलसमे सिद्धमोगाडे ॥ 9 ॥ कहिं पडिहया सिद्धा?, कहिं सिद्धा पइ. ट्ठिया ? / कहिं बौदिं चैत्ताणं, कत्थ गंतूण सिज्झई ? ॥ 280 ॥ अलोए पडिहया सिद्धा, लोयगो य फ्द्दिया। इह बोंदि चैत्ताणं, तत्थ गंतूण सिज्झई ॥ 1 ॥ ज संठाणं तु इहं भवं चयंतस्स च्र्म्स्म्य्म्मि। आसी य पएसघणं तं संठार्ण तहिं तस्स ॥ 2 ॥ दीहं वा हस्सं वा जं संठाणं हविज च्र्म्भ्वे। तत्तो तिभागहीणा सिदाणोगाहणा भणिया ॥ 3 छासट्ठा घणुत्तिभागो य होइ बोद्द्दो। एसा खलु सिद्धाणं उकोसोगाहणा भणिया ॥ 4 ॥ चत्तारि यस्यणीओ स्यणि तिभागूणिया य बोद्वा। एसा खलु सिद्धार्ण मज्झिमओगाहणा भणिया ॥ 5 ॥ इक्का य होइ स्यणी अट्टेव य अंगुलाई साहीया। एसा खलु सिद्धाणं जहष्णोगाहणा भणिया ॥ 6 ॥ ओगाहणाइ सिद्धा भवत्तिभागेण हुंति प्रिहीन्ना। संठाणमणित्थंत्थं जरामरणविष्पमुक्काणं ॥ 7 ॥ जत्थ य एगो सिद्धो तत्थ अर्णता bhvkkhycimukaa। अचुन्नसमोगाढा पुट्ठा सके अलोगते ॥ 8 ॥ असरीरा जीवघणा उबउत्ता दसणे य नाणे या सागा. रमणागारं लक्खणमेयं तु सिद्धाणं ॥ 9 ॥ फुसइ अणंते सिद्धे सवपएसेहिं णियमसो सिद्धो। तेवि असंखिजगुणा देसपएसेहिं जे पुट्ठा ॥ 29 ॥ केवलनाणुवउत्ता जाणती स्व्भाव्गुन्न्भावे। पासंति सबओ खलु केवल dihIha'NatAhiM // 1 // नाणमि दसणम्मि य इत्तो एगयस्यम्मि उवुत्ता। सबस्स केवलिस्सा जुगवं दो नस्थि उवओगा ॥ सुरगणसुहं समत्तं सबदापिडियं अणंतगुणं । नवि पाबै मुत्तिसुहं णंताहिं वग्गवरगृहि ॥ 3 ॥ नवि अस्थि माणुसाणं तं सुक्खं नविय स्ब्ब्देवान्न्ण्। जं सिद्धाणं मुक्खं अव्वाबाह उवगयाणं ॥ 4 ॥ सिद्धस्स हो । रासी सव्वापिंडिओ जै ह्विजा। गतगुणवम्गभइओ सव्वागासे न माइजा ॥ 5 ॥ जहू नाम कोइ मिच्छो नयरगुणे बहुबिहे बियान्न्ण्तो। न चएइ परिकहेउं उवमाए तहिं असंतीए अ सिहाणं मुक्खं अणोवमं नस्थि तस्स ओवम्मं । किंचिबिसेसेणित्तो सारिक्खमिर्ण सुणह बुच्छ्ण्॥7॥ जह सबकामगुणियं पुरिसो भोतृण भोयणं कोई । तण्हाछुहाविमुक्को । अन्छिन जहा अमियतित्तो ॥ 8 ॥ इय सबकालतित्ता औलं निव्वाणमुवगया सिद्धा। सासयमव्वाबाहं चिट्ठति मुही मुहं पत्ता ॥ 9 ॥ सिद्धत्ति य बुदत्ति व पास्मयत्ति य परंपरगयत्ति । उम्मुककम्मकवया अजरा अमरा असंगा y॥30॥ नि(प.)च्छिन्नसबदुक्खा जाइजरामरणबंधणविमुक्का । सासयमब्वाचाहं अणुहवंति सुहं सया कालं ॥ 1 ॥ सुरगणइ. ढिसमग्गा सवदापिडिया अन्न्ण्त्गुन्ना। नवि पावै जिणैईंढ णतेहिवि वग्गवग्गृहि ॥ 2 ॥ भवणवैवाणमंतरजोइसवासी विमाणबासी y। सविड्ढीपरियरिया अरहते वंदया हुंति ॥ 3 ॥ भवणवैवाणमंतरजोइसवासी विमाणवासी y। इसिवालियमयमहिया करिति महिमं जिणवराण ॥ 4 ॥ इसिवालियरस भई सुरवस्थयकारयस्स वीरस्स । जेहिं सया धुवंता सके इंदा पवरकित्ती ॥ 5 ॥ इसिवान्। तेसिं मुरासुरगुरू सिद्धा सिद्धिं उवणमंतु ॥ 6 ॥ भोमेजवणयराणं जोइसियाणं विमाणवासीर्ण । दइए देवनिकायाण थवो सहस्सं (ma0 समत्तो) अप्रिसेसो॥307॥20-1235॥ देविदत्ययपइण्णं स्म्त्त्ण्9॥ 011-33- अथ श्रीमरणसमाधिमकीर्णकम्-तिहुयणसरी रिवंदं सप्प (ma0संघ) वयणरयणमंगल नमिउं । समणस्स उत्तमढे