Book Title: Yogshastra
Author(s): Hemchandracharya, Khushaldas Jagjivandas
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 205
________________ ७० ગિશાસ શ્લોકને અકારાદિ ક્રમ પૃષ્ઠ લોકોને અકારાદિ ક્રમ પૃષ્ઠ तपः श्रुतपरीवाराम ४८ दीप्यमाने तपोवती ११६ तपस्विनो मनाशुद्धिम् १०४ दीर्घदर्शी विशेषज्ञः १७ तप्यमानांस्तपो मुक्तौ १०३ दीर्घमायुः परं रूप- ३४ तस्याजननीरेवाऽस्तु दीर्यमाणः कुशेनाऽपि तिलव्रीहियवैषैिः दुर्गतिप्रपतत्प्राणि- २२ तिलेक्षुसर्षपैरण्ड दुःस्थां भवस्थितिम् तिसृभिर्गुप्तिभिः दूरे परस्य सर्वस्वतीथं वा स्वस्थताहेतु १२४ देवोपहारव्याजेन तृप्तो न पुत्रैः सगरः ४८ देवैस्तु भुक्तं पूर्वाले त्यक्तसङ्गो जीर्णवासा ९१ दोषाणां कारणं मद्यम् ५३ त्यक्तातरौद्रध्यानस्य दौर्भाग्यं प्रेष्यताम् त्यक्त्वा चतुर्विधाहारम् द्वौ मासौ मत्स्यमांसेन त्यजन् दुःशीलसंसर्गम् द्विचत्वारिंशता भिक्षा १३ त्रयीतेजोमयो भानुः धनधान्यस्य कुप्यस्य ७४ प्रसरेणुसमोऽन्यत्र धनहीनः शतमेकम् ९९ दन्तकेशनखास्थित्वम् ध्यातव्योऽयमुपास्योऽयम् २१ दमो देवगुरूपास्ति धर्मप्रभावतः कल्प- ११७ दशमासांस्तु तृप्यन्ति धर्मविन्नैव भुञ्जीत ६२ दसस्वपि कृता दिक्षु धर्मो नरकपाताल- ११९ दानं चतुर्विधाहार- ७१ न जानाति परं स्वं वा ५१ दिग्बते परिमाणं यत् ७० न ज्वलत्यनलस्तिर्यग् ११८ दिवसस्याष्टमे भागे . ६३ न देवान्न गुरुनापि .४३ दिवसे वा रजन्यां वा ३८ न धर्मो निर्दयस्यास्ति ५६ दिव्यौदारिककामानाम् ६ नमो दुर्वाररागादि दीनेष्वार्तेषु भीतेषु १२३ । नपुंसकत्वं तिर्यकत्वम् दीपिका खल्वनिर्वाणा १०४ न यत्प्रमादयोगेन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216