Book Title: Yogshastra
Author(s): Hemchandracharya, Khushaldas Jagjivandas
Publisher: Mahavir Jain Vidyalay
View full book text
________________
પરિશિષ્ટ-૨
૧૬૩ લૅકને અકારાદિ ક્રમ પૃષ્ઠ લેકીને અકારાદિ ક્રમ પૃષ્ઠ करोति विरतिं धन्यो ६७ चराचराणां जीवानाम् ४९ कर्म जीवं च संश्लिष्टम् १०६ चारणाशीविषावधि कल्लोलचपला लक्ष्मीः १०८ चिखादिषति यो मांसम् ५६ कषाया विषया योगाः ११३ चिरायुषः सुसंस्थाना कायवाङ्मनसा दुष्ट- ८२ चौर्यपापद्रुमस्येह कुणिर्वरं वरं पशु- २८ च्युत्वोत्पद्य मनुष्येषु कुतूहलाद गीतनृत्त- ६९ छिन्नाछिन्नवनपत्रकुलघाताय पाताय १०१ जगदाक्रममाणस्य कुष्ठिनोऽपि स्मरसमान् ४३ जधाया मध्यभागे तु १२६ कृतसङ्गः सदाचारै- १६ जन्तुमिश्रं फलम् ६७ कृतापराधेऽपि जने
जन्मदीक्षाज्ञानमोक्ष- ९३ केचिन्मांसं महामोहा- ५६ जलकोडाऽऽदोलनादि कोटीश्वरो नरेन्द्रत्वम् ९९ जातिलाभकुलैश्चर्यकोदण्डदण्डचक्रासि- ३३
जायते येन येनेह १२७ कौटिल्यपटवः पापाः ९९ जिनधर्मविनिर्मुक्तो ९१ क्रीत्वा स्वयं वाऽप्युत्पाद्य ५७ जिनो देवः कृपा धर्मों ९० क्रूरकर्मसु निःशंकम् १२४ ज्ञानचारित्रयोर्मूलम् ३७ क्रोधवनस्तदाय
ज्ञेया सकामा यमिनाम् ११५ क्रोधाद् बन्धश्छेदो- ७२ ततः प्रतिनिवृत्तः सन् ८७ क्षमया मृदुभावेन ११४ ततश्च सन्ध्यासमये ८८ क्षान्त्या क्रोधो मृदुत्वेन १०० ततो गुरूणामभ्य% ८७ क्षिणोति योगः पापानि २ ततो माध्याह्निकी पूजाम् ८८ गृहिणोऽपि हि धन्यास्ते ७१ तत्रोपतापकः क्रोधः ९७ घोरान्धकाररुद्धाक्षः याः ६१
तदवश्यं मनःशुद्धिः १०५ चतुर्वर्गेऽग्रणीमोक्षो
तदार्जवमहौषध्या ९९ बतुष्पा चतुर्थादि ७१। तदिन्द्रियजयं कुर्यात् १०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216