Book Title: Yogshastra
Author(s): Hemchandracharya, Khushaldas Jagjivandas
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 208
________________ પરિશિષ્ટ-૨ કેને અકારાદિ ક્રમ પૃષ્ઠ શ્લેકને અકારાદિ ક્રમ પૂર્ણ यत्प्रातस्तन्न मध्याह्ने १०८ रागादिध्वान्तविध्वंसे १०७ यत्रान्यत्वं शरीरस्य १११ रुचिजिनोततत्त्वेषु यथावदतिथौ साधौ १७ । रोगमार्गश्रमो मुक्त्वा यथावस्थिततत्वानाम् ५ लाक्षामनःशिलानीली यन्त्रपीडा निर्लाञ्छन- ७८ लावण्यपुण्यावयवाम् यन्त्रलाङ्गलशस्त्राग्नि लोकातिवाहिते मार्गे यः सद् बाह्यमनित्यं च लोको जगत्त्रयाकीर्णो ११९ या देवे देवताबुद्धि- २० लोभसागरमुढेल- १०० ये चक्रुः क्रूरकर्माणि ३० वश्वकत्वं नृशंसत्वम् येन येन झपायेन वने निरपराधानाम् ये भक्षयन्ति पिशितम् ५६ वने पद्मासनासीन ये भक्षयन्त्यन्यपलम् वरं ज्वलदयस्तम्भये वासरं परित्यज्य ६६ वर वराकश्चार्वाको ये स्त्रीशस्त्राक्षसूत्रादि- २१ वशास्पर्शसुखास्वाद- १०१ योगः सर्वविपद्वल्ली- २ वामोऽहिदक्षिणोर्ध्वम् १२५ यो देहधनबन्धुभ्यो १११ वारुणीपानतो यान्ति ५२ योनियन्त्रसमुत्पन्नाः ४० वासरे च रजन्यां च ६५ यो भूतेष्वभयं दद्यात् ३३ वासरे सति ये श्रेयस् ६६ यो यः स्याद् बोधको ९० विक्रमाकान्त विश्वोऽपि ४५ रक्तनाः कृमयः सूक्ष्मा ४१ विदधत्यङ्गशैथिल्यम् रक्षोयक्षोरगव्याघ्र- ११८ विनयश्रुतशीलानाम् रक्ष्यमाणमपि स्वान्तम् १०५ विनेन्द्रियजयं नैव रजनोभोजनत्यागे विमुक्तकल्पनाजालम् रम्यमापातमात्रे यत् ४० विरतिं स्थूलहिंसादेः रसामुगमांसमेदोऽस्थि-१११ । विलग्नश्च गले वाल: रागादितिमिरध्वस्त- १०५ । विलासहासनिष्ठथत ५५ ६७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216