Book Title: Yatidincharya Vruttini Gaveshana
Author(s): Pradyumnasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 4
________________ मग्यतेऽधिगम्यते हितमनेनेति मङ्गलम | अथवा मङगो धर्मस्तं लाति समादत्ते इति मङ्गलं धर्मोपादानहेतुरिति शुभानुष्ठानं एतादृशं वर्तते एवेति । अन्ये तु द्रव्यमङ्गलमपि भावमङ्गलं तदङ्गत्वात् । यद्यस्य कारणं तत्तद्व्यपदेशं लभत एव यथा आयुर्धृतं रूपको भोजनमित्यादि । एवं वा त्रयप्रकारण भावमङ्गलस्य प्रायेण पुण्यप्रकृतिनिमित्तकत्वात् कारणे कार्योपचारं विधाय तदेव स्तुतिद्वारेणोपन्यसन्नाह तं जयइति तत् शुभं कर्म सान्तवेदनीयादि तीर्थकृनामप्रभृतिकं जयति यत् शुभं कर्म जगति निर्मितं प्राणिभिरित्याध्याहारः विश्वे अविरामं न विद्यते विरामोऽवसानमस्य तदविरामं अनन्तं अनेकजीवापेक्षया प्रेक्षमाणोऽद्यापि विश्रामं न करोति । किमुक्तं भवति । नाना के ते नानाजीवानां पुण्यावलोकनार्थमेव अविश्रामं भ्रमतीति पक्षिकोऽर्थः । मूल = तं जयइ सुहं कम्मं, निम्मियसम्मं जयंमि जं सूरो । अविरामं पिच्छंतो, अज्जवि न करेइ वीसामं ॥ १ ॥ श्री मतिसागरकृत टीकानो प्रारंभभाग ६ ॥ ओं नमो विश्वविख्यातकीर्त्तये कान्तमूर्त्तये । विश्वालङ्कारभूताय पूताय श्रीमदर्हते ।। १ ।। अष्टकर्मक्षयात् सिद्धिं प्राप्ता ये परमेष्टिनः I ते सिद्धाः सिद्धिसौख्यानि दिशन्तु वरदेहिनाम् ॥ २ ॥ स्वयं पञ्चविधाचारमाचरन्तस्तथाऽपरान् । आचारे योजयन्तस्ते जयन्त्वाचार्य कुञ्जरां ॥३॥ ये चाङ्गोपाङ्गपाथोधिपारगाः प्रौदबुद्धयः । ।। ४।। साधूनध्यापयन्तस्ते जीयासुर्वाचकोत्तमाः I ये च सार्द्धद्वयद्वीप मध्यगाः सर्व साधवः विहरन्ति महात्मानो नमस्तेभ्यस्त्रिशुद्धितः ||५|| श्रीभारतीं भगवतीं प्रणम्य सम्यक् कवीन्द्रनतचरणाम् । यतिदिनचर्याविवृतिं करोमि सुगुरुप्रसादेन ॥६॥ [ ६१] Jain Education International For Private & Personal Use Only YW www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5