Book Title: Yatidincharya Vruttini Gaveshana
Author(s): Pradyumnasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 5
________________ इह हि ग्रन्थकारः सकल शुभक्रियाकलापसाध्यभूतं ऐहिकाऽऽमुष्मिकसौख्यदायकं मङ्गलार्थ मङ्गलभूतं शुभं कर्म स्तौति / यथा - तं जयइ सुहं कम्म निम्मिअसम्म जयम्मि जं सूरो / अविरामं पिच्छंतो' अज्जवि न करेइ वीसामं / / 1 / / तं जयइ त्ति तत् शुभं कर्म जयति / जयत्तीति क्रियापदम् / किं कर्तृ कर्म / किंविशिष्टं कर्म शुभं शुभप्रकृतिरूपम् / पुनः कथम्भूतं ? निम्माअसम्म ति सम्यक् निर्मित सम्यक पुण्यप्रकृत्या निबद्धम् / पुण्यप्रकृतिर्यथा सा उच्चगोअ इत्यादि / सातवेदनीयं कर्म 1 उच्चैर्गोत्रं 2 मनुष्यद्विकं मनुष्यतिः 3 मनुष्यानपूर्वी च / पूर्वी वर्ण्यते द्विसमयादिविग्रहेण भवान्तरं गच्छतो जन्तोवृषभनासिकारज्जकगत्या अनुश्रेणिनयनमित्यर्थः 4 देवगतिः 5 देवानुपूर्वी 6 पञ्चेन्द्रियजाति: 7 औदारिक 8 वैकिय 9 आहारक 10 तैजस 11 कार्मण 12 रूपाणि पञ्च शरीराणि औदारिक 13 वैक्रिय 14 आहारकाणां अङ्गोपाङ्गानि 15 वजऋषभनाराचसंहननं 16 समचतुरस्संस्थानं 17 वज्रचउक्का० शुभवर्ण 18 शुभगन्ध 19 शभरस 20 शुभस्पर्श 21 अगरुलघनामकर्म अङ्गं न गरु न लहअं इत्यादि 22 पराधातनामकर्म यतोऽपरेषां दुर्धर्षा भवति 23 उच्छ्वासनाम कर्म 24 रविविम्बे आतपनामकर्म 25 अनष्णप्रकाशरूपं = अणसिणपयासरख्वं चन्दे उद्योतनामकर्म 26 शुभविहायोगतिर्हसादीनामिव 27 अंगोवंगनिअमणं निम्माणं कुणइ सत्तहारसमं 28 / त्रसदशकमाह--तसवायर० सनाम 29 बादर 30 पर्याप्त 31 प्रत्येक 32 स्थिर 33 शुभ 34 सुभग 35 सुस्वर 36 आदेय 37 जस 38 एतत् त्रसादिदशकं सुरायः 39 नरायः 40 तिर्यगायः 41 तीर्थकरत्वं 42 एवं द्विचत्वारिशत पुण्यप्रकृतयो भवन्ति / प्रस्तुतमेवाह - जं यत् कर्म पुण्यप्रकृत्योपार्जितं तीर्थकर चक्रवर्ति वासुदेव बलदेव अन्येऽपि महाराजादिरूपं निम्भिअसम्म ति सम्यक् निर्मितं जयंमि ति जगति विश्वे सूरो ति सूर्यो दिनकर: अविरामं पिच्छंतो ति विरामरहितं विश्रामरहितं / 1. 'अविरामं : छाणी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5