Book Title: Vyavaharik Sanskrit Dhatu Rupavali
Author(s): Girishnath Jha, Sudhirkumar Mishra, Ganganath Jha
Publisher: Vidyanidhi Prakashan

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अगि (गतो, भ्वादिगण, परस्मै, लिट्) आनङ्ग आनङ्गतुः आनगुः आनङ्गिथ आनङ्गथुः आनङ्ग आनङ्ग आनङ्गिव आनङ्गिम अगि (गतौ, भ्वादिगण, परस्मै, लुट्) अङिगता अङिगतारौ अङ्गितारः अङ्गितासि अङ्गितास्थः अगितास्थ अगितास्मि अङ्गितास्वः अगितास्मः अगि (गतौ, भ्वादिगण, परस्मै, लट्) अङ्गिष्यति अङ्गिष्यतः अगिष्यन्ति अगिष्यसि अगिष्यथः अडिगष्यथ अङ्गिष्यामि अङ्गिष्यावः अङ्गिष्यामः अगि (गतौ, भ्वादिगण, परस्मै, आशीर्लिङ्) अङ्ग्यात् ___ अङ्ग्यास्ताम् अङ्ग्यासुः अङ्ग्याः अङ्ग्यास्तम् अङ्ग्यास्त अङ्ग्यासम् अङ्ग्यास्व अङ्ग्यास्म अगि (गतो, भ्वादिगण, परस्मै, लुङ्) आङ्गीत् आङ्गिष्टाम् आङ्गिषुः आङगीः आङिगष्टम् आगिष्ट आङ्गिषम् आङ्गिष्व आङ्गिष्म अगि (गतो, भ्वादिगण, परस्मै, लुङ्) आङ्गिष्यत् आङ्गिष्यताम् आगिष्यन आङिगष्यः आगिष्यतम् आगिष्यत आङ्गिष्यम् आङ्गिष्याव आङ्गिष्याम अज (गतिक्षेपणयोः, भ्वादिगण, परस्मै, लट्) अजतः अजन्ति अजसि अजथ अजामि अजामः अजति अजथः अजावः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 815