Book Title: Vyavaharik Sanskrit Dhatu Rupavali
Author(s): Girishnath Jha, Sudhirkumar Mishra, Ganganath Jha
Publisher: Vidyanidhi Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अकै
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अकि (लक्षणे, भ्वादिगण, आत्मने, लट्)
अङ्कते अङ्केते अङ्कन्ते अकसे अङ्केथे अङ्कध्वे
अके अङ्कावहे अङ्कामहे अकि (लक्षणे, भ्वादिगण, आत्मने, लोट्)
अङ्कताम् अङ्केताम् अङ्कन्ताम् अङ्कस्व
अङ्कथाम अङ्कध्वम्
अङ्कावहै अङ्कामहै अकि (लक्षणे, भ्वादिगण, आत्मने, लङ्)
आङ्कत आङ्कताम् आङ्कन्त आकथाः
आङ्केथाम् आङ्कध्वम् आङ्के आङ्कावहि आङ्कामहि अकि (लक्षणे, भ्वादिगण, आत्मने, विधिलिङ्)
आङ्केत अङ्केयाताम् अङ्केरन् अङ्केथाः अङ्केयाथाम् अकेध्वम्
अकेय अङ्केवहि अङ्केमहि अकि (लक्षणे, भ्वादिगण, आत्मने, लिट्)
आनके आनकाते आनङ्किरे आनडिकषे आनङ्काथे आनङ्किध्वे
आनङ्के आनऊवहे आनङ्किमहे अकि (लक्षणे, भ्वादिगण, आत्मने, लुट्)
अङ्किता अङ्कितारौ अकितारः अङिकतासे अङिकतासाथे अङिकताध्वे
अङ्किताहे अङ्कितास्वहे अङ्कितास्महे अकि (लक्षणे, भ्वादिगण, आत्मने, लट्)
अङ्किष्यते अङ्किष्येते अङ्किष्यन्ते अङ्किष्यसे अङ्किष्येथे अङ्किष्यध्वे अङ्किष्ये अड्कियावहे अङ्किष्यामहे
For Private and Personal Use Only
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 815