________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अगि (गतो, भ्वादिगण, परस्मै, लिट्) आनङ्ग
आनङ्गतुः आनगुः आनङ्गिथ आनङ्गथुः आनङ्ग आनङ्ग आनङ्गिव
आनङ्गिम अगि (गतौ, भ्वादिगण, परस्मै, लुट्) अङिगता
अङिगतारौ अङ्गितारः अङ्गितासि अङ्गितास्थः अगितास्थ
अगितास्मि अङ्गितास्वः अगितास्मः अगि (गतौ, भ्वादिगण, परस्मै, लट्)
अङ्गिष्यति अङ्गिष्यतः अगिष्यन्ति अगिष्यसि अगिष्यथः अडिगष्यथ
अङ्गिष्यामि अङ्गिष्यावः अङ्गिष्यामः अगि (गतौ, भ्वादिगण, परस्मै, आशीर्लिङ्)
अङ्ग्यात् ___ अङ्ग्यास्ताम् अङ्ग्यासुः अङ्ग्याः अङ्ग्यास्तम् अङ्ग्यास्त
अङ्ग्यासम् अङ्ग्यास्व अङ्ग्यास्म अगि (गतो, भ्वादिगण, परस्मै, लुङ्)
आङ्गीत् आङ्गिष्टाम् आङ्गिषुः आङगीः
आङिगष्टम् आगिष्ट आङ्गिषम् आङ्गिष्व आङ्गिष्म अगि (गतो, भ्वादिगण, परस्मै, लुङ्)
आङ्गिष्यत् आङ्गिष्यताम् आगिष्यन आङिगष्यः आगिष्यतम् आगिष्यत
आङ्गिष्यम् आङ्गिष्याव आङ्गिष्याम अज (गतिक्षेपणयोः, भ्वादिगण, परस्मै, लट्)
अजतः
अजन्ति अजसि
अजथ अजामि
अजामः
अजति
अजथः अजावः
For Private and Personal Use Only