________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२
अकि (लक्षणे, भ्वादिगण, आत्मने आशीर्लिङ्)
अङ्किषीष्ट अङ्किषीयास्ताम् अङ्किषीष्ठाः अङ्किषीयास्थाम् अङ्किषीय अङ्किषीवहि
अकि (लक्षणे, भ्वादिगण, आत्मने, लुङ्)
संगणक-जनित व्यावहारिक संस्कृत - धातु - रूपावली
आङ्किष्ट
आङ्किष्ठाः
आङ्किषि
अकि (लक्षणे, भ्वादिगण, आत्मने, लृङ् )
आडिकष्यत आङ्किष्यथाः आङ्किष्ये
आङ्किषाताम् आङ्किषाथाम् आङ्किष्वह
अङगेत
अड़गे:
अङ्गेयम्
आडिकष्येताम
आङ्किष्येथा
आङ्किष्यावहि
अगि (गतौ, भ्वादिगण, परस्मै, लट्)
अङ्गति
अगसि
अङ्गामि
अगि ( गतौ, भ्वादिगण, परस्मै, लोट्)
अङ्गतः
अङ्गथः
अङ्गावः
अङ्गतु
अङ्ग अङ्गानि
अगि (गती, भ्वादिगण, परस्मै, लङ्)
अङ्गताम्
अङ्गतम्
अङ्गाव
आङ्गत्
आङ्गः
आङ्गम्
अगि ( गतौ भ्वादिगण, परस्मै, विधिलिङ्ग)
आङ्गताम्
आङ्गतम्
आगाव
अङ्गेताम्
अगेम्
अङ्गेव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
अङ्किषीरन् अङ्कध्वम्
अङ्किषीमहि
आङ्किषत
आङ्किध्वम्
आङ्किष्म
आङ्किष्यन्त
आङ्किष्यध्वम् आङ्किष्यामह
अङगन्ति
अङ्गथ
अङ्गामः
अङ्गन्तु
अङ्गत
अङ्गाम
आङ्गन्
आङ्गत
आङ्गाम
अङ्गेयुः
अड़ंगेत
अङ्गेम