Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 19
________________ ४ विषयः सूत्रसं पृष्ठसं. २६ परिहारकल्पस्थितभिक्षुः स्वपात्रसमानीताऽशनादेर्भोजनपाने विधिः ७२ २७ एवं स्थविरपात्रसमानीताशनादेर्भोजनपाने विधिप्रदर्शनम् । ७३-७५ ॥ इति व्यवहारसूत्रे द्वितीयोदेशकः ||२|| ॥ अथ तृतीयोदेशकः ॥ १ भिक्षोर्गणधारणविधिः । २ भिक्षोर्गणधारणेच्छायां स्थविराणामनापृच्छापृच्छाऽऽज्ञानाज्ञा अधिकृत्य विधिनिषेघप्रायश्चित्तप्रदर्शनम् । ३ त्रिवर्षपर्यायश्रमणनिर्ग्रन्थस्य आचारकुशलत्वादिगुणवत्त्वे सति उपाध्यायपददानानुज्ञा । ४ एवं पूर्वोक्तगुणाभावे त्रिवर्षपर्याय श्रमणनिर्ग्रन्थस्योपाध्यायपददाननिषेधः । ५ पञ्चवर्ष पर्यायस्या चारकुशला दिगुणयुक्तस्य जघन्यतो दशाकल्पव्यवहारधरस्याऽऽचार्योपाध्यायपददानानुज्ञा । ६ एवं तद्विपरीतस्य पञ्चवर्षपर्यायस्यापि - आचार्योपाध्याय पददान निषेधः । ७ अष्टवर्षपर्यायस्याssचारकुशलादिगुणोपेतस्य जघन्यतः स्थानसमवायघरस्य आचार्योपाध्याय - गणावच्छेदकपददानानुज्ञा । ८ एवं तद्विपरीतस्याऽष्टवर्षपर्यायस्यापि अल्पश्रुताल्पागमस्याssचार्यादिपददाननिषेधः । ९ निरुद्धपर्यायश्रमण निर्ग्रन्थस्याचार्योपाध्यायपददानविधिः । १० एवं निरुद्धवर्षपर्यायश्रमणनिर्ग्रन्थस्याचार्योपाध्यायपददानविधिः । ११ नवडहरतरुणनिर्ग्रन्थस्याचार्योपाध्यायनिश्रामन्तरेण न स्थातव्यमिति तद्विधिः । ७६ ७७ ७८-८१ ८१ ८२ ८३ ८३ ८५-८६ ८७ ८८

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 536