Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust

View full book text
Previous | Next

Page 11
________________ - (२) प्राग्भरतार्धविभूषणम् – (A) भरतस्य अर्धम् इति भरतार्धम् । (ष.त.पु.) (B) प्राक् च तद् भरतार्द्ध च इति प्राग्भरतार्द्धम् । (वि.पू.क.) (C) प्राग्भरतार्द्धस्य विभूषणम् इति प्राग्भरतार्द्धविभूषणम् । (ष. त. पु.) (३) स्वर्गदेशीयः - ईषद् असमाप्तः स्वर्ग: इति स्वर्गदेशीयः । "अतमबादेरीषदसमाप्ते कल्पप्-देश्यप्-देशीयर्" (७|३|११) इति देशीयर् प्रत्ययः । ११ तत्र तुम्बवर्नमिति, विद्यते॑ सन्निवेशनम् । निवेशनैमिवँ श्रीणाम्, सदमपिं हर्षदम् ॥ ३ ॥ अन्वय :- तत्र श्रीणां निवेशनम् इव द्युसदाम् अपि हर्षदं तुम्बवनम् इति सन्निवेशनं विद्यते । निवेशनम् - स्थानम् "निवेशनमधिष्ठानं स्थानीयं निगमोऽपि च" । इत्यभिधाने (९७२) । - समास :- (१) तुम्बवनम् – (A) तुम्ब: प्रधानः यस्मिन् तद् इति तुम्बप्रधानम्। (समा.ब.व्री.) (B) तुम्बप्रधानं वनम् इति तुम्बवनम् । (म.प.लो.क.) (२) सदाम् - दिवि सीदन्ति इति द्युसद:, तेषां द्युसदाम् । (उप. त. पु.) क्विप् प्रत्ययः । । (३) हर्षदम् – हर्षं ददाति इति हर्षदः, तं हर्षदम् । (उप. त. पु.) आतो डोऽह्वा० ५।१।७६ ड प्रत्ययः ।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 204