Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 10
________________ अध्ययनम् उत्तराध्य. द्विकस्ततोऽपि त्रिक एवं यावच्छीर्षप्रहेलिका, भावोत्तरं क्षायिको भावः, तस्य केवलज्ञानदर्शनाद्यात्मकत्वेन सकलौ- बृहद्धृत्तिः दयिकादिभावप्रधानत्वाद् । आह-एवमस्य प्रधानोत्तर एवान्तर्भावादयुक्तं भेदेनाभिधानं, यद्येवमत्यल्पमिदमुच्यते, *एवं हि नामादिचतुष्टय एव सर्वनिक्षेपाणामन्तर्भावात्तदेवाभिधेयं, तत इहान्यत्र च यन्नामादिचतुष्टयाधिकनिक्षे॥४॥ पाभिधानं तच्छिष्यमतिव्युत्पादनार्थ सामान्यविशेषोभयात्मकत्वख्यापनार्थ च सर्ववस्तूनामिति भावनीयमिति गाथार्थः॥१॥ इहानेकधोत्तराभिधानेऽपि क्रमोत्तरमेवाधिकरिष्यति, विषयज्ञाने च विषयी सुज्ञानो भवति इति मन्वानो यत्रास सम्भवो यत्र चासम्भवो यत्र चोभयं तदेवाह जहणं सुत्तरं खलु उक्कोसं वा अणुत्तरं होइ । सेसाई उत्तराई अणुत्तराइं च नेयाणि ॥२॥ व्याख्या-जघन्यं सोत्तरं 'खलु' अवधारणे, सोत्तरमेव 'उक्कोसं' ति उत्कृष्टं, वाशब्दस्यैवकारार्थस्य भिन्न-5 * क्रमत्वाद् अनुत्तरमेव भवति, 'शेषाणि' मध्यमानि 'उत्तराणि' इति अर्शआदित्वेनाजन्तत्वात् मतुबलोपाबोत्तरवन्ति अनुत्तराणि च ज्ञेयानि । द्रव्यक्रमोत्तरादीनि हि जघन्यान्येकप्रदेशिकादीनि उपरि द्विप्रदेशिकादिवस्त्वन्तरभावात् सोत्तराण्येव, तदपेक्षयैव तेषां जघन्यत्वात् , उत्कृष्टानि त्वन्त्यानन्तप्रदेशिकादीन्यनुत्तराण्येव, तदुपरि वस्त्वन्तराभावाद्, अन्यथोत्कृष्टत्वायोगात् , मध्यमानि तु द्विप्रदेशिकादीनि त्रिप्रदेशिकाद्यपेक्षया सोत्तराणि एक ACANCAKACKAGA* Sain Educat onal For Private & Personal Use Only X elibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 458