Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay, 
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 23
________________ Isll Jell उत्तराध्ययन सूत्रम् IST विषय २१ ill उत्तराध्ययन isil is सूत्रस्य विशेष का विषयानुक्रम ||sil liell Joll lloll पृष्ठाङ्काः | विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः MST अष्टमं कापिलीयाध्यनम् ........... ४०५-४२१ लक्षण-स्वप्नफलादिकथयितृणामश्रमणत्वम् । ४१७ दह्यमाननगरान्तः पुरोपेक्षाविषयकेन्द्रप्रश्नं Mall चौरसङ्घातप्रतिबोधार्थ कपिलमुनेरुपदेशः । .. ४१० समाधियोगभ्रष्टानां दुर्गतिगमन-दुर्लभ प्रति नमे: 'ममाकिञ्चनस्य किमपि न Is दुर्गतिगमननिषेधक कर्मपृच्छा । .............. ४१० बोधित्वनिरूपणम् । ..............४१७ दहति' इत्येवंरूपं समाधानम् . .............. ४६३ ial दोषमुक्त्यर्थं पूर्वसंयोग-स्नेहनिषेधनिरूपणम् ।. ४११ असन्तोषस्वरूपम्, लोभस्वरूपं च । ........ ४१८ 'प्राकारादिकारापणेन नगरं निर्भयं कृत्वा ग्रन्थ-कलहत्यागिनः कर्मबन्धनिषेधः, स्रयासक्तिनिषेधपूर्वकं धर्माऽऽसेवनप्ररूपणम् ।४१९ प्रव्रज्याग्रहणं युक्तम्' इतीन्द्र-प्रेरणाया नमिकृतं II भोगगृद्धस्य च कर्मबन्धः । ................... ४१२ अष्टमाध्ययनस्योपसंहारः ।................... ४२० भावयुद्धजयप्रख्यापकं विस्तरेण समाधानम्। ४६५ अधीरस्य भोगदुस्त्यजत्वम्, साधोश्च नवमं नमिप्रव्रज्याध्ययनम् .........४२२-४९५ प्रासादादिकारापणानन्तरप्रव्रज्याग्रहणनिदर्शभोगसुत्यजत्वम् । ........ नमेर्देवलोकात् च्यवनम्, पूर्वभवजातिस्मरणम्, कमिन्द्र प्रति नमिकृतं शाश्वत-स्थानकरणाश्रमणवादिनो हिंसकस्य नरकगमननिर्देशः । . ४१३ पुत्राभिषेकपूर्वकं सर्वं त्यक्त्वा प्रवज्या त्मकं समाधानम् ।........................... ४६७ प्राणवधाननुमोदने मोक्षप्राप्तिः, प्राणवधविर र्थमेकान्तावस्थानं च । ....... ................४५८ तस्करादिरक्षितनगरक्षेमकरणानन्तरप्रव्रज्याIll मणाच्च-पापकर्मापगमः।. ४१४ नमेः प्रवजने नगर्यां कोलाहलः । .............४६० ग्रहणनिदर्शकमिन्द्रं प्रति नमिकृतममनो-वाक्-कायेन प्राणवधनिषेधप्ररूपणम् । ४१५ प्रव्रज्योत्थितं नर्मि प्रति ब्राह्मणरूपधारिण पराध्यनपराध्यज्ञानप्ररूपकं समाधानम् ।.....४६८ शुद्धषणाऽऽसेवा-रसगृद्धि निषेध-प्रान्ताशइन्द्रस्य मिथिलानगरी समुत्थदारुणशब्द अनम्रनृपजयानन्तरप्रव्रज्याग्रहणनिदर्शक श्रवण-विषयकपृच्छानन्तरं वृक्ष-पक्षिदृष्टाill नाऽऽसेवानिरूपणम् । ................ ४१५ न्तेन नमिकृतं समाधानम् ।.. | मिन्द्रं प्रति नमिकृतं भावजयप्ररूपक Isll Nell llell 16ll Isil Isll Hell Pell oil llall lol llel lall ||oll Illl ilol llel in Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 1274