Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay,
Publisher: Sanmarg Prakashan
View full book text
________________
पृष्ठाङ्काः
उत्तराध्ययन ॥ सूत्रस्य विशेष
विषयानुक्रम
leir
उत्तराध्ययन- MG विषय
पृष्ठाङ्काः | विषय
पृष्ठाङ्काः सूत्रम्
in पञ्चममकाममरणीयाध्यनम् ....... ३५१-३७१ सर्वजीवमैत्रीनिरूपकं पण्डितकर्तव्यनिरूपणम् । ३७५ llol
अकाम-सकाममरणस्य तीर्थंकरप्ररूपितत्वम् ।३५३ मात्रादेरशरण्यत्वात् तद्धि-स्नेह-पूर्वसंस्तव निषेधः । ३७५ 16 मरणस्य अकाम-सकामाख्यभेदद्वयम् । ...... ३५४ | पश्वाभरणादित्यागिनो वैक्रियादिलब्धिलाभः । ३७६ II अनुक्रमेण बाल-पण्डितयोरकाम
जीवहिंसानिषेधः । .........................३७७ सकाममरणे ।
.............३५४ अदत्तनिषेधो दत्तसेवनं च । .................. ३७८ अकाममरणहेतुभूताया बालप्रवृत्ते
पण्डितम्मन्यानामसद्वाचालताया नैरर्थक्यम् । ३७९ विस्तरतो निरूपणम् । .....
मुक्तिपरिपन्थीनां दोषाः ।.. In भग्नशकटशाकटिकोदाहरणपूर्वकं तथाविध
अप्रमत्ततोपदेशपूर्वकं पिण्डैषणाविधिः। .......३८० हा क्रूरकर्मकारिणोऽन्तिमावस्था-गतस्यबालस्य षष्ठाध्ययनस्य भगवत्प्ररूपितत्वम् । ..........३८३
शोकनरर्थक्यम् ।...............................३६० सप्तममुरधीयाध्ययनम् ............ ३८४-४०४ सकाममरणप्ररूपणाप्रतिज्ञा । .................
प्राधूर्णकार्थसुपोषितोरणकस्य प्राघूर्णकागमने वधः। ३८४ - सकाममरणस्य विस्तरतो निरूपणम् । .......३६३ प्राघूर्णकार्थपोषितोरणकवद् अधर्मि-हिंस्रजीMar षष्ठं क्षुल्लकनिम्रन्थीयाध्ययनम् । .. ३७२-३८३ वानां सुखाभास-मरण-शोकनरकगमनप्ररूपणम् । ३८७ Mo अविद्यावतां पुरुषाणां संसारदुःखप्राप्तिः । .... ३७२ काकिणीरक्षार्थ कार्षापणसहस्रनाशकद्रमकदृष्टा
.........३८०
विषय न्तेन अपथ्याम्रभोजन-प्राप्तमरणनृपदृष्टान्तेन च मनुष्यसुख-देवसुख विशेषनिरूपणम् । .... ३९० वणिकत्रयोदाहरणेन गतिचतुष्क प्राप्ति निरूपणम्...
.......... ३९४ लोलुप-शठबालानां नरक-तिग्गतिप्राप्तिप्ररूपणम् । ३९७ मनुष्यत्व-देवत्वप्राप्तिहेतुः ।.................... मनुष्यजन्मसाफल्यनिरूपणम् । .............. ४०० निगमनपूर्वकं कुशाग्रजल-समुद्रोपमया मनुष्य-देवकामविशेषनिरूपणम् ............... ४०० कामानिवृत्तस्याऽऽत्मार्थहानिनिरूपणम् । .... ४०१ कामनिवृत्तस्याऽऽत्मार्थलाभकथनपूर्वक
देवत्व-मनुष्यत्वप्राप्तिकथनम् .................. ४०२ | बाल-पण्डितयोः परिज्ञानम्, तुलना, गतिश । ४०३ बाल-पण्डितपरिज्ञानानन्तरं कर्तव्यनिर्देशः । ४०४
fell
Iell
२०
litel le lifoll
Jain Education international
For Personal & Private Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 1274