Book Title: Uttaradhyayan Sutra Author(s): Sudharmaswami, Lakshmivallabh Gani Publisher: Shravak Hiralal Hansraj View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi उत्तरा सटीकं ॥४ ॥ Du09090090969 ताकारसंपन्नः. एतादृशः शिष्यो विनयवान उच्यते ॥ २॥ अथाविनीतस्य लक्षणमाह ॥मूलम् ॥-आणागिसकरे । गुरुणमुववायकारए ॥ पडिणीए असंबुद्धे । अविणोएत्ति वुच्चइ॥३॥ व्याख्यास शिष्योऽविनीत इत्युच्यते, य आज्ञायास्तीर्थकरवाक्यस्य गुरोर्वाक्यस्य चानिर्देशकरोऽप्रमाणकर्ता ज्ञानविराधकः, पुनयों गुरूणामनुपपातकारको मवति, गुरूणां दृग्विषये स्थितिं न करोति, आदेशभयाद्रं तिष्टतीत्यर्थः. पुनर्यः शिष्यो गुरूणां प्रत्यनीको गुरूणां छलान्वेषी, पुनयोंऽसंबुद्धस्तत्वस्यावेत्ता, एतादृशलक्षणोऽविनीतो भवति. ॥ ३ ॥ अत्र कूलवालकस्य दृष्टांतः-यथा एकस्य आचार्यस्य क्षुल्लकोऽविनीतः, तमाचार्यः शिक्षार्थ वाचा ताडयति, स क्षुल्लको रोषं वहति. अन्यदा आचार्यस्तेन क्षुल्लकेन समं सिद्धशैलं वंदितुं गतः, तत उत्तरत आचार्यस्य वधाय तेन पृष्टस्थितेन क्षुल्लकेन शिला मुक्ता, आयांत्याचार्येण दृष्टा, स्वपादौ प्रसारितो, अन्यथा स आचार्यों मृतोऽभविष्यत्. आचार्येण शापोऽस्मै क्षुल्लकाय दत्तः, हे दुरास्मन् ! त्वं स्त्रीतो विनंक्ष्यसि, अथ स क्षुल्लक आचार्योऽयं मिथ्यावादी भवत्विति विचिंत्य पृथग्भू COUGGOOGs जा॥४॥ For Private And Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 1306