Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥८॥ 000000000000000000000 मिए ॥ ५॥ व्याख्या-एवममुना प्रकारेणानेन दृष्टांतेन मिए इति मृगो मूखोऽविवेकी शीलं सम्यगाचारं त्यक्त्वा दुःशीले दुष्टाचारे रमते, अत्र शोलशब्दो विनयाचारसूचकः, केन दृष्टांतेन तदाह-यथा शूकरः कणकुंडकं तंडुलभक्ष्यभृतं भाजनं त्यक्त्वा विष्टां भुंक्ते तथा शीलं त्यक्त्वा मूर्खः कुशीलमादत्ते, दुःशीलस्य विष्टोपमा, मूर्खस्य शूकरोपमा, शीलस्य तंडुलभृतभाजनोपमा. ॥५॥ ॥ मूलम् ॥-सुणिया भावं साणस्स। सूयरस्त नरस्स य ॥ विणए ठविज अप्पाणं । इच्छंतो हियमप्पणो ॥ ६॥ व्याख्या-आत्मनो हितमिच्छन् पुरुष आत्मानं विनये स्थापयेत्, किं कृत्वा ? शुनः कुर्कुरस्य, च पुनः शूकरस्या नरस्याभावमशुभं भावं दृष्टांतं निंद्यमुपमानं, 'सुणिया' इति श्रुत्वा पूर्वगाथायां शुनी पूतिकर्णीति स्त्रीलिंगनिर्देशः कृतः, इदानीं शुन इति लिंगव्यत्ययःप्राकृतत्वात्. ॥६॥ ॥मूलम् ॥ तम्हा विणयमेसिजा । सीलं पडिलभेजए ॥ बुद्धपुते नियागढी । न निक्कसिजइ कण्हुइ ॥७॥ व्यख्या-तस्मात्कारणात् बुद्धपुत्रो बुद्धानामाचार्याणां पुत्र इव पुत्रो बुद्धपुत्रः, आचार्याणां शिष्यः पुनर्नियोगो मोक्षस्तमर्थयतीति नियोगार्थी. एतादृशः साधर्विनयमे 000000000000000000 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 1306