Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा ॥ ७॥ •- g@ नगरीरोधापगमो भवतीति श्रुत्वा तैलोकैस्तथा कृतं. कूलवालश्रमणेम बहिर्गत्वा सज्जितः कूणिकस्तेन तदैव स्तूपप्रभावरहिता सा नगरी भग्ना, एवं पतितः कूलवालकश्रमणोऽविनीतत्वात्. इति कूलवालककथा. अथाविनीतस्य दोषपूर्व दृष्टांतमाह ॥ मूलम् ॥-जहा सूणी पूइकन्नी। निकसिज्झइ सव्वसो ॥ एवं दुस्सीसपहिणीए । मुहरी निक्कसिज्झइ ॥ ४ ॥ व्याख्या-एवममुना प्रकारेणानेन दृष्टांतेन दुःशीलो दुष्टाचारःप्रत्यनीको गुरूणां द्वेषी, पुनर्मुखरी वाचालः, एतादृशः कुशिष्यो दुर्विनीतो निष्कास्यते गणात् संघाटकात् बहिः कियते, अथवा मुहरी मुखं अरिर्यस्य स मुखारिरसंबद्धभाषी, प्राकृतत्वात् मुहरीतिशब्दः, केन दृष्टांतेन निष्कास्यते? यथा पूतिकर्णी सटितकर्णी शुनी कुकुरी सर्वतः सर्वस्थानकाद्गृहादितः सवार्निष्कास्यते, अत्र शुनीनिर्देशोऽधिकनिंदासूचकः, सटितकर्णीतिविशेषणेन सर्वांगकृमिकलाकुलं सूचितं, इत्यनेन दुर्विनीतत्वं त्याज्यं ॥ ४॥ अथ पुनस्तदेव दृढयति. ॥मूलम् ॥-कणकुंडगं चइताणं । विठं भुंजइ सूयरो॥ एवं सीलं चइताणं । दुस्सीले रमह ថ្មីប្ដីម៏ដ៏ថ្លៃថ្លៃបចំ @@@@@@@ ॥ ७ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 1306