________________
....
165
219. जवि- BI नभश्च for आकाश च ।। 220. रुहिनहि- CI वृक्षः om. T| ओषधी BIV adds एवं before नन्दतात् । नंदती BI जीवतात् om. BVI
221. सूर्यः for आदित्यः ।। इंद्रपुत्रादौ च V | उदनपितृ- B, V has स्त्रीसंज्ञा instead | वदन्तः om. TI पुषV | मेघः for जलदः VI राजा हिरण्यं सुखं च om. B | अनुक्का धा-VI -कर्तव्याः BI
222.-दुष्कता-VI सेः सीमच VIहेम TI 225. -त्तिभ्यः स्थः V| नगरादौ for प्राव-- च V । प्रड् BT VI युता V | -मुखं T-पादार्थः BI
226. -द्रौञ्च वा C | अवगाथश्च B| अक्षसंघः VI रथः [?] V | सीमsV । सामपं-B साम ।
191. -निषि- om. C | -गुहेराणक् ।। धषणाः देवाः VI 192. पिषो VI 193. स्वोवसी-TIआदेः द्रेकाणकोवाण-VI 194. वहिंग: V | शिखी for मयूर: ।। -देयं धनं || TI 195. कुंजर: B क्षुद्रश TI 196. -वै- om. C | सूर्यः V | 197. क्षेः T| 199. गोदा-V | मखः corrected to मेषः T मुखः गेष्णः following after रात्रि, and रनोपजीवी have been cancelledl; accordingly the has been corrected to 1: in TI
200. शउः or शवः, see the special paper, I मूद्धा [ो?] B मूर्द्धः V । पथिश्च VI
201. शराभू- C|-मदृग्याधा-VI-धर्विपूवेभ्यः V | भू सत्तायाम् om. TI दध्यर्घ : शीरेतः
सेक: V । वनवे- B | धान्यापुटश्च V | धाग%= S. IV, 4. P. VII, 4, 42.। पत्रसंघातः TI प्रहनं ।।
202. नाच for पुरुषVI
203. जानकी for जनकात्मजा Vवर्णः बंधश VIविज्यवि. V | तुस्ताः। जटा: TI
204. पुत्तपित्त-CV-मित च T-न्ममित् च । । उतः T | शुकभा- T| वल जातिः T | तिकश्च T| अंसदेशश्च T अंत- B अश-VI
205. चेक्रोतः T चेक्रीयेत: V | यदः संज्ञा VI
207. आदिवक्रव- T अग्नेि:--अमतो मृत्यु: om. BI स्वप्नं V । खल्वाटः for शीर्णके शशिराः V | कसूत: V । सूर्यः for आदित्यः V। पाल corrected to पालक:TI T adds शब्दे after प्रहवेadds in the margin गोत्रकृत् after कड़ातः।
208. हरिणः for मृगः TI सिकिः गत्यर्थः VIसिकताः। वालुका: T| कांतः VI शास्त्रविहितो नि- T शास्त्रितो VI
209. -ल्यलिबिलिवि-BI कृत् विक्षेपे om. TI-धजीवसंघअ VIबिलत् । बिलातः । म्लेछः BI शबा- BT | मदादान- VI
210. पलितं TI 211. कारिवि- BI 212. कुशच् T | कुशितः T | कुशितं T | 215. कुलूताः देशः ।। 217. कवेरोत: T VICTI 218. अस्फोता B
227. -तृमुदेिवाच- T -तवतुवचि- | सुनार्थो V । भीतिमान् V। रथःऽनः V| गुरुश्च for आचार्यश्च ।। गोड्पुर्वात् B | मैं शब्दे om. TIप्रातःसवनं V| -मई: V । सोमगानं BI 228. रात्रिप्र- V| उशीथः V।
229. निपू- B-देणेश्च B |-नं तत्र स्नानं ध V यज्ञ- om. TI
230. संघ: for समूह: VI 231. यूथं संघः V गूथः अमेध्यं च विVIतिश्च om. B| प्राट् कालश्च V| आदे: निरूथः VIनिरूथा TI एवं गीथ-VI
232. शमिशपि-B केकयी-B केकेयी VI प्रदौषमत्स्यः V | मत्स्यश्च T। समाथिः corrected to समाधि: B समाथिः V| पंथश्च for पधिकश्च V। प्राहर्षः V। अध्वा पिकः काकऽद- V काल: दं- B| अन्नं om. BI कूर्म | BI 234. असच्च: V। दुहे: शत्रु : VI 235. पक्षी for शकुनिः VI 236. संवत्सरमा- B। कम for वर्म BI
237. कंदर्पः T कर्दपः V for कर्दमः । तरुणं तृणं मदुः बधं VI मृदु :B | कणंग्रा- VI - 238. इति om. B I इत्ययमादेश्च T | भवति om. TI
240. वृतकंसुं- V | संघः for समूह: VI उदरं for जठरं ।
241. -देतौ VI
242. -विभ्या-B C TV | द्वजातिः ।। अर्व B T om. V | स एव for संख्याविशेषः BI Badds एवमन्येपि । 243. ककुद: TI 244. बुंदेः T। नेत्रव्याधिः ।। .
Aho! Shrutagyanam