________________
177
वजं कामश्च मकैकावेशः V | आदिशब्दात् B 780. हेचि Tहहिं च रामच:T राम&VI आदेः VI
761. पृश पा प्रियंगुः फलनी V। पंगु 781. रजेर्लक् || BI सकारश्च लुग् BI नील BI किमि- T। गालश्च BTI सौत्रः गतौ ता-V| -ध्यांतश्च T I विश्व मुतः 762. दुः for वृक्ष: VI V | ग्रह-=S. IV, 1. P. VI, 1, 16. 763. शलाटु TI ग्य क- = 8. IV, 1. P. VII, 3,53.1 764. अद्यवेरिष्ठःTE-रष्टुः BC-रिष्णु: V।
732. दुस् स अप वनि इ- TI दुष्ट B दु:- -मिष्ट प्र- B | अंजिष्टु: B TV | अविष्टुः स्थःV | पानं च BI
BT VI 733. वेगी च V पपुरुः अब्धिः चंद्र: V। 765. तमिमनि-TI-मणि-CVI-कणिपीनांग: for पतंग: BI
om.C-कनि- TI 734. कृग B1 -स्य उर्भवति B1 देशः for __767. -मांडकंडकी B I-रूयमांड कंडक जनपद:VI-प्रतिपतिपक्ष: BI
इB इति om. T | पशुन- B मृकंड: B मृकंडः 735. अस्य इन BIपिचरस्थी-VI कृत:TIV T p.m.. 736. -रूच TI
768. वेणुः, see S. IV, 4. P. II, 4, 738. उड च CTVIS for नक्षत्रम् | 56.1 उर्दू दारु B । देशश्च V I 739. क क C TV सभ्य--कश्च om. B 770. क्षिपणः वातः VI सयवायः T सध्यवसायः व्यवसाय: ज्यो- VI 771. कित् om. T! 740. रिरधिलंलिंगे-VI
772. यज्ञादिः V पदेणु BI 741. सभा ३मन् व इ-B सुला अव इ-TI
773. -म्यऽगमितमि-V-तनिमन्मिजिन्यसूर्यः स्वण V | लोकच वाक्य- TI वायुः स्वायु:
B1-विताधाग्ला- T-धापालाम्ला-B1-हन्यहामुस्नायुः T| अभयुः Tकव्यं VI
याशि- V | -यादिक्रुशि-C । कुशूलभ BI 742. पराभ्यां B सूख-TI
मंतव: वै- VIअस्तु T,!-दभुभाव: T. see s. 743. श च T | सु शुश्च T VI
IV, 4. P. II, 4, 5. । मस्तु T -मूलः 744. तृ: वृक्षः तत् शाखा च ।।
B | भातः दीप्तिमान आग्निः शरीरांशः वि- V | 745. हरिःतु: द्रऋषि: अद्रिश्च Vसागरः
लोहादिः V । -कृतश्च B1 शस्त्रं for आयुधं VI for समुद्रः V । विद्रु T | दारु: B I दृश्न for
गाल: TV| क्रश- = SI, 4. P. VII, वृक्ष VIविकलः पादः V1 कद्रुः B कर्ना-T
1951-शेषा) TI कडू -VI वहि: B वहि जाताः ।
774. वास्तु: V|सन् निवे- B} समिनि
वेशश्च TI 746. - भरण्ज्यादयः B -भुरण्यर्यादयःc
175. किन्यौ च || B | सूर्य: for आदित्यः भरण्यध्वर्यादयः T-भुरण्यध्वर्वादयः । । केवलं
VI कोल: B | वाल- TV! -घृतभाजनं घTI यानीति B| भुवं याति भ- TV । अभिपूर्वान्ड
-पानभावनं च VI भाते BI-तेर-VI
776. यजाक: BI 749. समू शंकः कालकबाण: शुलं शस्त्र। 777. अबः TI
750. हि: Vवा om. Bलद्यावांश्च T 778. चायेः TI लजावांश्च VI डीक: व-VI
779 अनडाश्च TI महतुः । अग्निः । दिजः 752. -कटि- 1 | पक्षी च for शकुनिश्च T। लक्ष्मी BVI V। कटाकु: B | भेक: T om. VI
780. कृतः BI लातु: T p. m.VI 753. कित् om. VI शुभ्रः B स्वर्भ TI 781. अद्रिः for पर्वतः V । मुषिक: B आखुः V IT adds पारापतश्च before 782. जलं for उदक VI परोपतापी च । कुषी बल: VI
784. धुक् om.V । शीधु: । 754. निचाकुश्च TI
785. धूगो om. V | धुन च CT I धुन 756. वृभ्यां C| कदाकुक VIकिदाक: इ-TI प्र-T। गुदाक: T। देवाग्निः B । पक्षी अस्त्यः 786. यमाभ्यां दाभभ्यां T| मूर्यः श्च दक्षVI सर्ना B VI
णार्थ धनं च V|स्वर्भाणु: B विश्वाभानुः सूर्यः V| 758. फल्गु: BI
787. सित्वादा-TI The graminatical 759. अंतस्य BI
note is missing in B and V, and stands 23
Aho! Shrutagyanam