Book Title: Ud Jare Panchi Mahavideh Mai
Author(s): Dharnendrasagar
Publisher: Simandharswami Jain Mandir Khatu Mehsana

View full book text
Previous | Next

Page 251
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३१ अवतीर्णतरूणतरणिप्रभास्वरथुवासु भूमीषु । तिमिरं न संशयमयं तिष्ठति भव्याङ्गिहृदयगतम् ।।७ अ०-तवतीणौँ तरुणतरणिप्रभो प्रभास्वरौ युवां यासु विदेहभूषु तासु । अत्रापि प्राग्वत् गुणबहुत्वसूचनार्थ बहुवचनम् ।। अन्योऽन्यापमित युवा, युवां जिनाधीश्वरौ ? विजेज्याथाम् । आव्योमसोमसूर्य महाविदेहाभरणभूतौ ।। अव०-अन्योऽन्येन कृर्तृभूतेन उपमितौ युवां ययोस्तौ सम्बोधने, विपूर्वाजिज्जधातोर्यङ्लुपि 'प्रकृतिग्रहणे पङ्लुबन्तस्यापि ग्रहण' मिति न्यायात् पञ्चम्या आत्मनेपदीययुष्मदर्थे द्विवचनं । आ व्योमसोमस्र्येभ्यः आ० 'पर्यपाहिरच पञ्चम्या' इत्यब्ययीभावः' ।३।१॥३२॥ सीमन्धरप्रभुयुगन्धरनामधेयौ, भवस्या स्तुतौ जिनवरो युगपन्मयेति । अत्राप्यवाप्तजनुषः सुकृताऽऽशिषं त्वां, दत्तां मम प्रमदतो नमतेोऽनुवेलमः ॥९ इति युष्मच्छष्द द्विवचन बहुब्रीहि बहु व प्रयोगगर्भ: श्रीसीमन्धरयुगन्धरस्तवोऽष्टमः ॥९ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263