Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 11
________________ -% 5 % % % विषयः पृष्ठम् | विषय पृष्ठम् चतुर्थः सर्गः। अष्टापदे जिनार्चनम् । ... २५७११ सगरस्य चक्ररत्नोत्पत्तिः, तत्पूजा च । ... २४०१२ सगरपुत्रैः अष्टापदगिरेः परिखाविधानम्। २५८।१ दिग्विजयाय प्रयाणकम्। ... सगरात्मजानां नागराजेन भस्मीकरणम्। २५९१ सगरस्य दिग्विजयः। .... २४२।१ षष्ठः सर्गः। सगरस्य स्त्रीरत्नप्राप्तिः । .... २५११२ | सगरपुत्रमरणे तत्सैन्यानां विलापः। .... २६०।१ सगरस्य विनीतायां प्रवेशः ।.... २५२११ | सगरपुत्राणां मरणे तदन्तःपुरीणां परिदेवनम् । २६०११ सगरस्य चक्रिपदाभिषेकः । ... सामन्तादीनां शोचनम् । .... ... २६०।२ पञ्चमः सर्गः। सगरपुत्रान्तःपुरीप्रभृतीनामयोध्या प्रति पूर्णमेघसुलोचनयोः पूर्वभवसम्बन्धः। ... २५३१२ प्रस्थानम्। ... .... .... २६१११ मेघवाहनसहस्राक्षयोः पूर्वभवः ।। २५४१ | मुमूर्षणां तेषां अपरिचितेन द्विजेन संस्थापनम् । २६२२२ राक्षसवंशः। .... ..... २५४।२ | अपरिचितेन द्विजेन स्वपुत्रमरणमिषेण ... सगरपुत्राणां देशदर्शनाय प्रस्थानम् , सगरप्रतिबोधनम् । .... ... २६२।२ अपशकुनानि च। .... २५५२ सगरस्य विलापः। .. २६६।२ सगरपुत्रैः अष्टापदगिरेर्दर्शनम् । २५६।२ | अपरिचितेन द्विजेन सगरस्याश्वासनम् ।.... २६७११ CRECROCESC4%9 %akGARH पापात %-% % I RORE RAE% Jain Education Internal For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 574