Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
CAR
विषयानु
क्रमणिका
त्रिषष्टिः शलाका
पुरुष चरितस्य
%E4%AC -%
चतुर्थ पर्व विषयः पृष्टम् | विषयः
पृष्ठम् प्रथमः सर्गः।
जिनस्य निवाणम् । .... .... ३८१११ श्रेयांसजिनपूर्वभवसम्बन्धः ।
त्रिपृष्ठस्य नरकगमनम् । .... ३४८२
... ३८२११ श्रेयांसजिनगर्भावतारः। ...
अचलबलदेवस्य सिद्धिगमनम् ।
३८२।२ ... ३४९।२ श्रेयांसजिनजन्मादि । ... ... ३५०।१
द्वितीयः सर्गः। जिनप्रव्रज्यादि । ३५२।१ । श्रीवासुपूज्यपूर्वभवसम्बन्धः ।
३८३११ त्रिपृष्ठवासुदेव-अचलबलदेवादीनां चरितम् । ३५२१२ | वासुपूज्यजिनजन्मोत्सववर्णनम् । ३८४०१ श्रेयांसजिनस्य केवलज्ञानम् ।
३७८१ शक्रस्तुतिः । ... समवसरणम् । ....
३७८०२ पाणिग्रहणार्थ पितुराज्ञा। .... ३८६३१ जिनस्य देवताकृतस्तुतिः। ... .... ३७९।२ वासुपूज्यस्य प्रत्युत्तरः।
३८६।२ श्रेयांसजिनस्य देशना। . ३७१।२ वासुपूज्यस्य दीक्षा।
३८७२ निर्जरास्वरूपगर्भा श्रेयांसजिनदेशना । .... ३८०१ द्विपृष्ठवासुदेवस्य विजयबलदेवस्य च वृत्तान्तः। ३८७१२ जिनस्य परिवारादि ।
३८१।२ | वासुपूज्यस्य समवसरणम् । ... ... ३९३।२
३८४२
Jain Education Internationelle
For Private & Personal use only
www.jainelibrary.org,
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 574