Book Title: Tran Sanskrit Faggu kavyo Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 5
________________ तेषां जन्म फलेग्रहीह कृतिनां गेयं च पुण्यात्मनामन्येषामफलं भदन्त ! समभूत् स्वर्धेनुवद् दुर्लभम् ।।२१।। अथ त्रिपदी ॥ भावि तव तनुलता यान(?)विश्वजनता रे । सकलकलाकलिता रे किमियमिव नव सुरलता रे ।। २२ ।। रविमित क्ख (?)लु सभागता कांचनमिव कांता रे । जम्भाहितमहिता रे विलयिनक्त ति(?)जनदुरिता रे ।। २३ ।। निधाय समसमता ममला (ता)मिव विहिता रे । नाभिभुवा शमिता रे सततसुरगणपरिवृता रे ।। २४ ।। धनुषां पञ्चशती-मिता नतजगती रे । स्वर्गिजातरती रे भविकजनावलिशिवकृती रे ।। २५ ।। अथ काव्यं चवक्तुं ते विभवो भवन्ति भगवन् ! नो योगिनोऽपि स्फुटं जानन्तो महतो गुणानिह सदाऽनन्तानुदारांस्तराम् । तत् किं स्यादिह मादृशस्य विभुता नूनं ? तथापि प्रभो ! भक्त्या प्रेरितचेतसेति विनुतः किञ्चित् प्रसादेन ते ।।२६।। अथ कलश कमलापिधानं काव्यम् ॥ आर्याश्रीतपगणगगनतलाऽङ्गणतरणि श्रीविजयदानसूरीणाम् । शिष्याणवे विधेया भवे भवे देव ! निजसेवा ।।२७।। इति श्री श्रीजगद्गुरु श्री दिल्ली - उग्रसेनपुर - लाहोरादिधराधीश- पात्स्याह साह श्री १०८ अकब्बरप्रतिबोधक भ० श्री १०८ श्री हीरविजयसूरीश्वररक्तिं श्रीनाभेयस्तवनं सम्पूर्णम् ॥ पं० श्रीवृद्धिकुशलगणि आत्मपठनार्थं लिखितं च श्रीमहूआनगर वृद्धालय आरां(रा)मे ।। श्री शेāजयगिरिसुप्रसादात् ।। ई(इ)ति श्रेयः ।। [9] Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10