Book Title: Tran Sanskrit Faggu kavyo Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 6
________________ वाचक श्रीसकलचन्द्रगणिरचित श्री सीमन्धरजिनस्तवन ब्रह्माण्डमण्डलविबोधविरोचनाय राजीवलोचनजगत्त्रयलोचनाय । सीमन्धरस्तुतिकृते मलमोचनाय Jain Education International वीराहते मम नमो गतशोचनाय ||१|| काव्यम् || पुरिसुत्तम जह सयले उत्तममंगंमि उत्तमंगं च । तह तुह नमणं धम्मे उत्तममिह उत्तमगेणं ||२|| जह लोअणमुक्किट्ठे उद्दिट्ठे नाह इंदियग्गामे । तह तुह मुद्दालोयण-मुक्किट्ठे दंसणे सव्वे ||३|| ॥ राग ( श्रीराग) गउडी ॥ जय रे भगवति सुधानुकारि सीमन्धरजिनवद नहिमाचलजाते प्रवचनसुरगङ्गे सकलचतुर्द्दिशिपूर्वप्रसङ्गे वह वह मुनिहृदि कृतिरङ्गे । दाम्बुधिकृतबहुभ || ४ जय रे. ।। धर्मारामा भुवि अतिफलिता त्वमेह करुणाभर सारे सीमन्धरजिनगगनप्रसूता शुभधाराधरवरधारे ॥। ५ जय रे ॥ पञ्चाचारलता अतिपुष्पिता उपशमगजगजरिचता रे ( रचिता रे ? ) जिनवचनातिथितृषितनराणां श्रुतिशद मृतानुकृतपारे || ६ || मद गदकामकर्द्दमाधौता मिथ्यावागसिशितधारे मथितापापदावानलतापा कृतसुसी (शि) क्षजनानिर्धारे ॥ ७ ॥ ॥ राग हुसेनी बइराडी ॥ सुधि ओ रे सुधीरीयमहोच्च (?) जय जिनगुणकीर्तनकरणं तदिदं बहुभवपातकहरणं उत भवजलनिधितरणम् ॥८॥ शै (से) व वरा सुधियां धीरमला भुविसुनाणगेहं (?) ध्यायति या सीमन्धरदेहं सुरनरहतसंदेहम् ॥ ९ ॥ गुणरत्नाङ्कितमनोहर देहं बहुसु (शु) भलक्षणभूषितदेहं भु (भ) विजनमङ्गलरोहं सयोगिमुनिवरधे (ध्येयं विधेयं (?) सुरपतिरमणीयम् ॥ १० ॥ [10] For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10