Book Title: Tran Sanskrit Faggu kavyo Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 4
________________ कामितकल्पतरो विश्वजनैकगुरो रे जिन जिन ! विश्वजनैकगुरो ! ॥ १२ ॥ गत्या हस्तिसमानः सुरनरकृतगुणगानः । अमृतमधुरवाणे ! कजकोमलपाणे रे जिन जिन कजकोमलपां (पा) णे ॥ १३ ॥ विशदचरित्राधारः लब्धभवोदधिपारः । सारशमाम्बुनिधे ! भविजनभद्रविधे रे जिन जिन भविजनभद्रविधे ॥ १४ ॥ अव्ययपदकृतवासः वासवकृतनिजदासः । प्रणतिमहं विदधे भाषितधर्मविधे रे जिन जिन भाषितधर्मविधे ! || १५ || अथ काव्यम् । छन्दः ॥ स्वास्त्विद्वद नाकलंक शशिनं दृष्ट्वैव नित्योदयं चंद्र: किं भ्रमणं करोति गगनेऽनाभाभयव्याकुलः । नैवं चेत् कथमातनोति विपदं देव ! प्रतापस्य ते मित्रोष्णत्विषि बन्धुपद्मविततेर्लब्धावकाशो ध्रुवम् ॥ १६॥ अथ फाग, संस्कृतरागः ॥ अमितमहामहिमालय पालय परमगुरो ! । मां भवतो भवभयतो भवतोदारगुरो || १७ || कुमतमतङ्गजवारण वारणवैरिनिभ ! | धि ( ) र्यतया जितमन्दर ! सुन्दरकनकनिभ ! ॥ १८ ॥ देवपतिस्मृतनामा नामानीशपते ! । जय जय दत्तसुदर्शन ! दर्शनतोऽसुमते ।। १९ ।। चरणयुगं शिवशरणं शरणं साधुपते ! | पततां भवानीराकर याकर ! (?) विमलमते ! ॥ २० ॥ - अथ काव्यभासाः ॥ तस्ते विमलक्रमाम्बुजयुगोपास्तेर्वथोक्तं फलं सम्यग् ये सुधियो विदन्ति विधिना कुर्युश्च भक्तिं तथा । [ 8 ] Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10