Book Title: Tirthmalastava
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 10
________________ 10 अनुसन्धान ३६ तक्खसिलाए उसभो विआलि आगम्म पडिम उज्जाणे । जा बाहुबलि प्पभाए एई ता विहरिओ भयवं ॥५६।। तो तहिअं सो कारइ जिणपयठाणम्मि रयणमयपीढं । तदुवरि जोअणमाणं मणिरयणविणिम्मिअं पवरचक्कं । तं धम्मचक्क तित्थं भवजलनिहिपवरबोहित्थं ॥५८॥ सिवनयरि कुसम्मवणे पासो पडिमट्टिओ अ धरणिंदो । उवरि तिरत्तं छत्तं धरिंसु [पउमावई देवी (?)]||५९॥ ता हेउं सा नयरी अहिछत्ता नामओ जणे जाया । तहिअं नमिमो पासं विग्यविणासं गुणावासं ॥६०॥ पडिमाए ठिअं पासं कमठो हरि-करि-पिसायपमुहेहिं । उवसग्गिअ तो वरिसइ अखंडजलमुसलधाराहि ॥६१॥ उदगं जिणनासग्गं पत्तं तो लहु करेइ धरणिंदो । जिणउवरि फणाच्छत्तं सो ..... देहबहिपरिहिं ॥६२|| चलणाहो गुरुनालं कमलं तो कमठ खामिउं नट्ठो । धरणो गओ सठाणं जिओवसग्गं नमह पासं ॥६३।। सिरिवयरसामिपढमारुहिए सेलम्मि तेसि खुड्डेण । पढमं कयमाराहण ..... तओ चउरो ॥६४॥ रहरूढो पायाहिण काउं महिमं करिंसु खुड्डस्स । [सक्काईया (?)] रहआवत्तं तित्थं [च] तं नमिमो ॥६५|| सिरिवइरसामिराहण-गरिम्मि सक्को रहेण अह करिणा । पायाहिणंतो सो विअ रहावत्तो कुंजरावत्तो ॥६६॥ जत्थ य वज्जपलाणो चमरो वीरप्पयंतरि निलुक्को । हरिणा मुक्को तत्तो जिणपुरओ दंसए नढें ॥६७।। तो तहि तित्थं जायं चमरुप्यायं च सुंसुमारपुरे । से ... वीरं तिहुअणजणवच्छलं नमिमो ||६८॥ इअ बहुविह अच्छेरय-निहीसु अट्ठावयाइठाणेसु । पणमह जिणवरचंदे सुभत्तिभरनमिरमाहिंदे ॥६९।। मासं पाओवगया वग्धारिअपाणिणो जिणा वीसं । सिद्धिगया जत्थ तहिं नमिमो संमेअगिरिसिहरं ॥७०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13