Book Title: Tidantarnavatarani Author(s): Dhanvada Gopalkrishnacharya Somayaji Publisher: E J Lazarus and Co View full book textPage 6
________________ भूमिका। प्रभूणां सन्निधो कदाचित् विद्वद्वगोष्ट्याम्पवर्तमानायां व चित्तयोगे आत्मनेपदपरस्मैपदव्यवस्थासार्यशङ्कायां जातायां प्रभुमिरेषमाननं नामविषये अमरकोशादिवत् धातुविषये विशेषकोशाমান্ত ভিষি অষীরূমাত্রিবিষয় যান্ত্রাঙ্কৰিমঘकग्रन्थाभावात् अकारादिवर्णक्रममनुसृत्यार्थविकरणात्मनेपदपरस्मेपदोभयपदविभागयुतस्वकृतधातुपाठमनुसृत्यहेतुमगिणच सन् यङ् यङ्लुगादिविभागेन च एकस्मिन् ग्रन्थरचिते विशेषशोधनमन्तरेणाविदुषामप्यनेशतो बोधाभविष्यतीति एतमुपयोगमालोच्यविशेषपरिश्रमद्धिर्भवद्भिः तथा विधोग्रन्थः कर्तव्य इति । एवं विधमहा জাম্বা যিৰিা সমম নির্যমযিখিনি বন্ধ पुरस्कृत्य । अयमभिनवोपन्यो विरचितः प्रभुभ्यस्समर्पितश्च । ततः प्रभुभिः व्याकरणादिनिखिलशास्त्रपरिश्रमपद्धिः स्वास्थानपगिडतेस्साकं परीशील्यसम्यगितिनिश्चितः । - सरयाण्डफ्मेद्रास महापालकेभ्य: विद्याविनादाय प्रेषितः ते चहूणदेशे गोतार्थवासि मोक्षमुल्लरभट्टपादेभ्य: प्रेषयामासुः । तेच भट्टा गन्यमवलोक्य मनसि संश्लाघ्य अयं यन्थोऽत्यन्तमुपयुक्तः ममा. प्ययमवसरेवतीवापयुज्येत । अहमिमं ग्रन्थमत्युस्तकगणे न्यस्यास्मार्थे उपयोक्ष्यामीत्येवं पत्रिका लिखित्वा महाराजेभ्य: प्रेषयामासुः। अनन्तरं मुद्रणं प्रतिमहाराजाज्ञा जाता। ज्ञानादार्यकृपालमानिपुणतासगौरवप्राभवप्रेमप्रोठिरमजतादिसुगुणः पूर्णस्सतां सम्मतः ।Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 620