Book Title: Tidantarnavatarani
Author(s): Dhanvada Gopalkrishnacharya Somayaji
Publisher: E J Lazarus and Co

View full book text
Previous | Next

Page 10
________________ अथ एकारादि। १५१ एष्ठ, एष्ठ उन्दी-क्रेटने प्रनम् प० १५१ उब्न-प्रार्जवे शः प० एज-टीप्ला शप प्रा० १८९ उभ-पूरणे शः प० एन-कंपने शप ५० १०८ उर्द-मानक्रीडायां शप -विबाधायां शप् श्रा० १८३ उ:-हिंसाः शप प० एध-वृद्धी शप् श्रा० १७६ उरस्-बलार्थः कं० एए-कंपने शप पा० १३ उष-दाहे शप ५० १४७ | एला-विलासे कं० १८५ उषस -प्रभातीभावे कं० प० उहिर-अर्दने शप् प० १४७ इति एकारादयः । ति उकारादयः । अथ प्रोकारादयः । अथ ऊकारादयः । ओख-शोषणालमर्थयोः शप प० १८५ ओण-अपनयने शप् प० १८७ कठ-उपघाते- शप प० १५७ ओलडि--उस्क्षेपणे णिच् प० १८७ ऊन-परिहाणे णि प० १६१ जयी-तंतुसंताने शप श्रा० १६२ সুন্ধাযৰিথানঃ ৩ ऊर्ज-बलप्राणनयोः णिच् प० १६० आकारादि प्राच्छादने लुक उ० १५७ कष अजायां इकारादि शप् प० १५६ ऊह-वितर्कशप प्रा० १६३ ईकारादि इति उकारादयः। उकारादि अथ सकारादयः । अकारादि -गतिप्रापणयोः सकारादि ऋ-गतीघलः प० १६७ एकारादि ऋ-गतीऋच-स्तुती অান্ধায়রি अच्छ-गतींद्रियप्रलय. १५५ मूर्तिभावेषु- शः प० १७९ ज-गति अथ ककारादयः। - पार्जनेषु कक-लोल्येजि-भर्जने शप प्रा०४ थप श्रा० १७६ ककि-गती शए श्रा० २४ अण-गती उः ७० १७२ कख-हसने - शप् प० १६८ ऋतिस्तोत्र:-जुगुप्सायामिति कखे-हसने-कगेनोच्यते शए ___ बहवः कपायांचेत्ये के लुक् उ० १७८ कच-बंधने मा० ४८ ध्यन् प० १६० कच-भूतप्रादुर्भावे- शप . Ruc ऋधु-वृद्धी कचि-काचि-दीप्ति अफ-फ-हिसायां शः ५० १०२ / बंधनयोः धी-गती शप श्रा० २४८ घः प० १७० कज-मटने शप इति सकारादयः । प० २०९ कटी-ती . अप २००० ना ० १७२ प० २०८ अधु-वृद्धी

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 620