Book Title: Tattvapradipika Nayanprasadini Tika
Author(s): Chitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
Publisher: Nirmaloddhavsinh

View full book text
Previous | Next

Page 6
________________ ( पदविधः सम्वन्धदर्शिनइत्यनेनैव प्रकरणारम्मोपिसमर्थिनः॥ नटे मासबीन वरदेवनापूजिना गु रुपूजयापि भवितव्यं यस्यन्देवे पराभक्ति ये या देवेनथा गुरौनस्येने कथितार्थाः प्रकाशेने नेहान्मनइतिदेवनाभ क्रिवमुरुभनेर विविद्यानात रंगनामान्तदर्थं गुरुं नमस्करोति ज्योतियदित्यादिना सत्यानेदेति स त्यानंदपदाभ्यां प्रकाशित अथवा सत्यानंदा पपद्यते इतिषदेने नो हिनं स्फुरितं इत्यभावेत्तृतीया अने नच गुरुदेवतयोरेका मुक्त वेदानवेधून सुखरू तिपादक वे दो नापेक्षितन्यायसूत्रणा पव्यासपदवी मया। पुनस्तदर्थाविष्करणा यशंकराचाय्ये नानाव्यार्थ विवरणाय च ज्ञानोनमनामुपागमदितिभावः ॥ शाय ज्योतिर्थदक्षिणामूर्त्तिव्या संशेकर शब्दिते । ज्ञानी नुमास्यंत देसाया नेट्पदोदिनम् ॥२॥ विघतपमानानगा लागनियतेविन्दुखमुनिनामत्यनन्नप्रदीपिका नि द्यपि शारीरक विषयादिन विषयादिनने सिडा निधाय साधारणान्यपराण्यपिन (डा क्रन्यान्येव अन्य पाटथगारंभ वैयर्थ्यादिन्यसाधारणामा विमनिवभिद्यातेति वित्रनिष्यत्ती मी ग्रामः समूहस्तदेव - ध्वीनं न स्यध्वंसेप्रसादृटनर न्यायोपना वाग्वा स्वा बहुभाषिणी आलजाट नौ बहुभाविणीति पाणि निसारणात्स्या जलपा करतु बाबा लोचा पाटो वागित्यभिधानाच अनेनासेठ हिमानी चरोजीच स्वतचे पारमा चिकं रूपं निरतिशयानंद निरस्तान यंत्रानेव वनस्पप्रदीपिदेव प्रदीपिका प्रकाशक मान् सन्दुक्तं भवति यद्यपिशारी ान : 'राम.

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 692