Book Title: Syadwad Kalika Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 8
________________ October-2007 नान्वयः स हि भेदित्वा-न्न भेदोऽन्वयवृत्तितः / मृद्भेद-द्वयसंसर्ग-वृत्ति जात्यन्तरं घटः // 29 / / "भागे सिंहो नरे भागे, योऽर्थो भागद्वयात्मकः / तमभागं विभागेन नरसिंहं प्रचक्षते // 30 // " "घट-मौलि-सुवर्णार्थी नाशोत्पादस्थितिष्वयम् / शोक-प्रमोद-माध्यस्थ्यं जनो याति सहेतुकम् // 31 // " "पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः / अगोरसवतो नोभे तस्माद् वस्तु त्रयात्मकम् // 32 // " अवोचाम च जिनस्तुतौ"जन्यत्वं जनकत्वं च क्षणस्यैकस्य जल्पता / बौद्धेन युक्ता(क्ति?)मुक्तीश ! तवैवाऽङ्गीकृतं मतम् / / 33 / / प्रमाणस्यापि फलतां फलस्यापि प्रमाणताम् / वदद्भ्यां कणभक्षाक्षपादाभ्यां त्वन्मतं मतम् // 34 // एकस्यां प्रकृतौ धौ प्रवर्तन-निवर्त्तने / स्वीकृत्य कापिलाचार्या-स्त्वदाज्ञामेव बिभिरे // 35 // " अनर्थक्रियाकारित्व-मवस्तुत्वं च तत्कृतम् / एकान्तनित्यानित्यादौ जल्पेन्मिश्रे त्वदोषताम् // 36 / / आत्मानमात्मना वेत्ति स्वेन स्वयं वेष्टयत्यहिः / सम्बन्धा बहवश्चैकत्रेति स्याद्वाददीप(पि)का // 37 // वैद्यक-ज्योतिषा-ऽध्यात्मा-दिषु शास्त्रेषु बुद्धिमान् / विष्वग्(क) पश्यत्यनेकान्तं [व]स्तूनां परिणामतः // 38|| द्रव्यषट्केऽप्यनेकान्त-प्रकाशाय विपश्चिताम् / प्रयोगान् दर्शयामास सूरिश्रीराजशेखर: // 39 / / इति स्याद्वादकलिका समाप्ता // संवत् 1465 वर्षे माघशुदि 7 दिने / / Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8