Book Title: Syadwad Kalika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 6
________________ October-2007 २९ मीनादिष्ववतारेषु पृथग् वर्णाङ्गकर्मताः । विष्णोनित्यैकरूपत्वे कथं श्रद्धधति द्विजाः ॥४॥ शक्तेः स्युरम्बिका-वामा-ज्येष्ठा-रौद्रीति चाऽभिधाः । दशाभेदेन शाक्तेषु परावर्त विना न ताः ।।५।। चितो निरन्वये नाशे कथं जन्मान्तरस्मृतिः । ताथागतमते न्याय्या न च नास्त्येव सा यतः ॥६॥ "इत एकनवते कल्पे शक्त्या में पुरुषो हतः । तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ॥७॥" सुख-दुःख-नृ-देवादि-पर्यायेभ्यो भवाङ्गिषु । गतिस्थित्यन्यान्यवर्णादि-धर्मेभ्यः परमाणुषु ||८|| वर्ण-गन्ध-रस-स्पर्श-स्तैस्तैर्भिन्नाक्षगोचरैः । स्यात्तादात्म्यस्थितैः स्कन्धे-ष्वनेकान्तः प्रघुष्यताम् ॥९॥ प्रतिघातशक्तियोगा-च्छब्दे पौद्गलिकत्ववित् । भेदैस्तारतरत्वाद्यैः स्याद्वादं साधयेद् बुधः ॥१०॥ तर्क-व्याकरणा-ऽऽगम-शब्दार्थालङ्कति-ध्वनि-च्छन्दः । एकत्र पाद-वाक्ये दृष्टविभागं युतं सर्वम् ॥११॥ स्वरादिवर्णस्यैकस्य संज्ञास्तास्ताः स्वकार्यगाः । शब्दे लिङ्गादिनानात्वं स्याद्वादे साधनान्यहो ! ॥१२॥ . सादित्वान्नाशित्वा-दालोकतमोऽभिधानराशियुगात् । निजसामग्योत्पादा-नालोकाभावता तमश्छाये ॥१३॥ समाहारैकत्वात् तमश्छाययोरित्यर्थः ॥ चाक्षुषभावाद् रसवीर्यपाकतो द्रव्यता(त)स्त्वनेकान्तः । परिणामविचित्रत्वा-दत्राप्यालोकवत् सिद्धः ॥१४॥ उपघातानुग्रहकृतिकर्मणि पौगलिकता विषपयोवत् । तत्तत्परिणतिवशत-स्तत्रोत्पादव्ययध्रुवता ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8